TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 967
Previous part

Hymn: 130_(956) 
Verse: 1 
Halfverse: a    यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः ।
   
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त
   
यः य॒ज्ञः वि॒श्वतः तन्तु॑भिः त॒तः
   
यो य॒ज्ञो ? वि॒श्वत॑स् तन्तु॑भिस् त॒त

Halfverse: b    
एक॑शतं देवक॒र्मेभि॒राय॑तः ।
   
एक॑शतम् देवक॒र्मेभिः आय॑तः
   
एक॑शतं देवक॒र्मेभि॑र् आय॑तः

Halfverse: c    
इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ।।
   
इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः
   
इ॒मे व॑यन्ति पि॒तरः ये आ॑य॒युः
   
इ॒मे व॑यन्ति पि॒तरो आ॑य॒युः

Halfverse: d    
प्र व॒याप॑ व॒येत्या॑सते त॒ते ।।
   
प्र व॑य अप वय इति आसते त॒ते ।।
   
प्र व॒याप व॒येति आसते त॒ते ।।


Verse: 2 
Halfverse: a    
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।
   
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति
   
पुमा॑न् एनम् तनुते उत् कृणत्ति
   
पुमाँ एनं तनुत उत् कृणत्ति

Halfverse: b    
पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् ।
   
पुमा॑न् वि त॑त्ने अधि नाके अ॒स्मिन्
   
पुमा॑न् वि त॑त्ने अधि नाके अ॒स्मिन्

Halfverse: c    
इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ।।
   
इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः
   
इ॒मे म॒यूखाः उप सेदुः उ+ सदः
   
इ॒मे म॒यूखा उप सेदुर् सदः

Halfverse: d    
सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ।।
   
सामा॑नि चक्रुः तस॑राणि ओत॑वे ।।
   
सामा॑नि चक्रुस् तस॑राणि ओत॑वे ।।


Verse: 3 
Halfverse: a    
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।
   
कासी॑त्प्र॒मा प्र॑ति॒मा किं नि॒दान॑म्
   
का आ॑सीत् प्र॒मा प्र॑ति॒मा किम् नि॒दान॑म्
   
कासी॑त् प्र॒मा प्र॑ति॒मा किं नि॒दान॑म्

Halfverse: b    
आज्यं॒ किमा॑सीत्परि॒धिः क आ॑सीत् ।
   
आज्य॑म् किम् आसीत् परि॒धिः कः आ॑सीत्
   
आज्यं किम् आसीत् परि॒धिः आ॑सीत्

Halfverse: c    
छन्दः॒ किमा॑सी॒त्प्रउगं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ।।
   
छन्दः॒ किमा॑सी॒त्प्रउगं॒ किमु॒क्थं
   
छन्दः किम् आसीत् प्रउग॑म् किम् उ॒क्थम्
   
छन्दः किम् आसीत् प्रउगं किम् उ॒क्थं

Halfverse: d    
यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे॑ ।।
   
यत् दे॒वाः दे॒वम् अय॑जन्त विश्वे ।।
   
यद् दे॒वा दे॒वम् अय॑जन्त विश्वे ।।


Verse: 4 
Halfverse: a    
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सम्ब॑भूव ।
   
अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वा
   
अ॒ग्नेः गा॑य॒त्री अ॑भवत् स॒युग्वा
   
अ॒ग्नेर् गाय॒त्री अ॑भवत् स॒युग्वा

Halfverse: b    
॑उ॒ष्णिह॑या सवि॒ता सम्ब॑भूव ।
   
उ॒ष्णिह॑या सवि॒ता सम् बभूव
   
उ॒ष्णिह॑या सवि॒ता सम् बभूव

Halfverse: c    
अ॑नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ।।
   
अ॑नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वान्
   
अनु॒ष्टुभा सोमः उ॒क्थैः मह॑स्वान्
   
अनु॒ष्टुभा सोम उ॒क्थैर् मह॑स्वान्

Halfverse: d    
बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ।।
   
बृह॒स्पतेः बृह॒ती वाच॑म् आवत् ।।
   
बृह॒स्पते॑र् बृह॒ती वाच॑म् आवत् ।।


Verse: 5 
Halfverse: a    
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ ।
   
वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीर्
   
वि॒राट् मि॒त्रावरु॑णयोः अभि॒श्रीः
   
वि॒राण् मि॒त्रावरु॑णयोर् अभि॒श्रीर्

Halfverse: b    
इन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ ।
   
इन्द्र॑स्य त्रि॒ष्टुप् इ॒ह भा॒गः अह्नः
   
इन्द्र॑स्य त्रि॒ष्टुब् इ॒ह भा॒गो अह्नः

Halfverse: c    
विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ।।
   
विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश
   
विश्वा॑न् दे॒वान् जग॑ती वि॑वेश
   
विश्वा॑न् दे॒वाञ् जग॑ती वि॑वेश

Halfverse: d    
तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः॑ ।।
   
तेन चाकॢप्रे ऋष॑यः मनु॒ष्याः ।।
   
तेन चाकॢप्र ऋष॑यो मनु॒ष्याः ।।


Verse: 6 
Halfverse: a    
चा॑कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या॑ य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।
   
चा॑कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या
   
चाकॢ॒प्रे तेन ऋष॑यः मनु॒ष्याः
   
चाकॢ॒प्रे तेन ऋष॑यो मनु॒ष्या

Halfverse: b    
य॒ज्ञे जा॒ते पि॒तरो॑ नः पुरा॒णे ।
   
य॒ज्ञे जा॒ते पि॒तरः नः पुरा॒णे
   
य॒ज्ञे जा॒ते पि॒तरो नः पुरा॒णे

Halfverse: c    
पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ।।
   
पश्य॑न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्
   
पश्य॑न् मन्ये मन॑सा चक्ष॑सा तान्
   
पश्य॑न् मन्ये मन॑सा चक्ष॑सा तान्

Halfverse: d    
य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे॑ ।।
   
ये इ॒मम् य॒ज्ञम् अय॑जन्त पूर्वे ।।
   
इ॒मं य॒ज्ञम् अय॑जन्त पूर्वे ।।


Verse: 7 
Halfverse: a    
स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।
   
स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृतः
   
स॒हस्तो॑माः स॒हछ॑न्दसः आ॒वृतः
   
स॒हस्तो॑माः स॒हछ॑न्दस आ॒वृतः

Halfverse: b    
स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः॑ ।
   
स॒हप्र॑माः ऋष॑यः स॒प्त दैव्याः
   
स॒हप्र॑मा ऋष॑यः स॒प्त दैवि॑याः

Halfverse: c    
पूर्वे॑षा॒म्पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।।
   
पूर्वे॑षा॒म्पन्था॑मनु॒दृश्य॒ धीरा
   
पूर्वे॑षाम् पन्था॑म् अनु॒दृश्य धीराः
   
पूर्वे॑षाम् पन्था॑म् अनु॒दृश्य धीरा

Halfverse: d    
अ॒न्वाले॑भिरे र॒थ्यो॒ न र॒श्मीन् ।।
   
अ॒न्वाले॑भिरे र॒थ्यः र॒श्मीन् ।।
   
अ॒न्वाले॑भिरे र॒थियो र॒श्मीन् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.