TITUS
Black Yajur-Veda: Taittiriya-Pratisakhya
Part No. 12
Previous part

Paragraph: 12 

Verse: 1    atʰa lopaḥ
   
Now for cases of elision.

Verse: 2    
asi //
   
The a of asi is elided.

Verse: 3    
na garbʰaḥsaṃnaddʰoyamobʰadraḥpūrvaḥ //
   
But not when garbhaḥ, saṃnaddhaḥ, yamaḥ, or bhadraḥ precedes.

Verse: 4    
yavanahaparaḥ svarapareṣu //
   
a is elided before y, v, n, and h, when these are followed by a vowel.

Verse: 5    
jakāragnapara udāttaḥ //
   
Before j and gn, a is elided if acute.

Verse: 6    
movacodadʰānastʰepūrvaśca //
   
Before gn, also when preceded by maḥ, vacaḥ, dadhānaḥ, and sthe.

Verse: 7    
abʰyāvartinnapūpamapidadʰāmyadyānvaditiḥśarmāgnerjihvāmagnayaḥpaprayo'smākamasmedʰattāśmāśvāśrutiraśyāmāmāryamannasmatpāśānasminyajñe'stāvyatʰamānābʰidrohamadʰāyyado'tʰo'dugdʰāariṣṭāaratʰāarcantyantarasyāmatrastʰānnāyāṅgirasvadakaram //
   
The a is elided in abhyāvartin, apūpam, api dadhāmi, adyānu, aditiḥ, śarma, agner, jihvām, agnayaḥ, paprayaḥ, asmākam, asme dhatta, aśmā, aśvā wherever found, aśyāma, amā, aryaman, asmatpāśān, asmin yajñe, astā, avyathamānā, abhidroham, adhāyi, adaḥ, atho, adugdhāḥ, ariṣṭāḥ, arathāḥ, arcanti, antar asyām, atra stha, annāya, aṅgirasvat, and akaram.

Verse: 8    
gāhamānojāyamānohetayomanyamānovanaspatibʰyaḥpatesridʰastapasaḥsvadʰāvobʰāmito'gnayaāyo'dʰvaryokratopūrvaḥ //
   
An a is elided when preceded by gāhamānaḥ, jāyamānaḥ ketayaḥ, manyamānaḥ, vanaspatibhyaḥ, pate, sridhaḥ, tapasaḥ, svadhāvaḥ, bhāmitaḥ, agnayaḥ, āyo, adhvaryo, and krato.

Verse: 9    
tasminnanudātte pūrva udāttaḥ svaritam //
   
When the elided a is grave, the preceding dipthong, if acute, becomes circumflex.

Verse: 10    
udātte cānudātta udāttam //
   
When it is acute, the preceding dipthong, if grave, becomes acute.

Verse: 11    
svaritaśca sarvatra svaritaśca sarvatra //
   
As also, in every case, if circumflex.

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Pratisakhya.

Copyright TITUS Project, Frankfurt a/M, 25.9.2022. No parts of this document may be republished in any form without prior permission by the copyright holder.