TITUS
Black Yajur-Veda: Taittiriya-Pratisakhya
Part No. 12
Paragraph: 12
Verse: 1
atʰa
lopaḥ
Now
for
cases
of
elision
.
Verse: 2
asi
//
The
a
of
asi
is
elided
.
Verse: 3
na
garbʰaḥsaṃnaddʰoyamobʰadraḥpūrvaḥ
//
But
not
when
garbhaḥ
,
saṃnaddhaḥ
,
yamaḥ
,
or
bhadraḥ
precedes
.
Verse: 4
yavanahaparaḥ
svarapareṣu
//
a
is
elided
before
y
,
v
,
n
,
and
h
,
when
these
are
followed
by
a
vowel
.
Verse: 5
jakāragnapara
udāttaḥ
//
Before
j
and
gn
,
a
is
elided
if
acute
.
Verse: 6
movacodadʰānastʰepūrvaśca
//
Before
gn
,
also
when
preceded
by
maḥ
,
vacaḥ
,
dadhānaḥ
,
and
sthe
.
Verse: 7
abʰyāvartinnapūpamapidadʰāmyadyānvaditiḥśarmāgnerjihvāmagnayaḥpaprayo'smākamasmedʰattāśmāśvāśrutiraśyāmāmāryamannasmatpāśānasminyajñe'stāvyatʰamānābʰidrohamadʰāyyado'tʰo'dugdʰāariṣṭāaratʰāarcantyantarasyāmatrastʰānnāyāṅgirasvadakaram
//
The
a
is
elided
in
abhyāvartin
,
apūpam
,
api
dadhāmi
,
adyānu
,
aditiḥ
,
śarma
,
agner
,
jihvām
,
agnayaḥ
,
paprayaḥ
,
asmākam
,
asme
dhatta
,
aśmā
,
aśvā
wherever
found
,
aśyāma
,
amā
,
aryaman
,
asmatpāśān
,
asmin
yajñe
,
astā
,
avyathamānā
,
abhidroham
,
adhāyi
,
adaḥ
,
atho
,
adugdhāḥ
,
ariṣṭāḥ
,
arathāḥ
,
arcanti
,
antar
asyām
,
atra
stha
,
annāya
,
aṅgirasvat
,
and
akaram
.
Verse: 8
gāhamānojāyamānohetayomanyamānovanaspatibʰyaḥpatesridʰastapasaḥsvadʰāvobʰāmito'gnayaāyo'dʰvaryokratopūrvaḥ
//
An
a
is
elided
when
preceded
by
gāhamānaḥ
,
jāyamānaḥ
ketayaḥ
,
manyamānaḥ
,
vanaspatibhyaḥ
,
pate
,
sridhaḥ
,
tapasaḥ
,
svadhāvaḥ
,
bhāmitaḥ
,
agnayaḥ
,
āyo
,
adhvaryo
,
and
krato
.
Verse: 9
tasminnanudātte
pūrva
udāttaḥ
svaritam
//
When
the
elided
a
is
grave
,
the
preceding
dipthong
,
if
acute
,
becomes
circumflex
.
Verse: 10
udātte
cānudātta
udāttam
//
When
it
is
acute
,
the
preceding
dipthong
,
if
grave
,
becomes
acute
.
Verse: 11
svaritaśca
sarvatra
svaritaśca
sarvatra
//
As
also
,
in
every
case
,
if
circumflex
.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Pratisakhya
.
Copyright
TITUS Project
, Frankfurt a/M, 25.9.2022. No parts of this document may be republished in any form without prior permission by the copyright holder.