TITUS
Black Yajur-Veda: Taittiriya-Pratisakhya
Part No. 11
Paragraph: 11
Verse: 1
lupyate
tvakāra
ekāraukārapūrvaḥ
//
But
a
is
elided
when
preceded
by
e
or
o
.
Verse: 2
atʰālopaḥ
//
Now
follow
cases
of
non-elision
.
Verse: 3
dʰātārātirupavājapeyajuṣṭaśyenāyokʰyadʰruvakṣitiriyamevasāyāgnirmūrdʰārudrapratʰamopottamavikarṣavihavyahiraṇyavarṇīyayājyāmahāpr̥ṣṭhye
//
The
a
is
not
elided
in
the
following
sections
:
those
beginning
with
dhātā
rātiḥ
and
upa
;
those
styled
vājapeya
;
those
beginning
with
juṣṭa
and
śyenāya
;
those
styled
ukhya
;
those
beginning
with
dhruvakṣitiḥ
,
iyam
eva
sā
yā
,
and
agnir
mūrdhā
;
the
first
and
the
next
to
the
last
of
the
rudra
chapter
;
and
those
styled
vikarṣa
,
vihavya
,
hiraṇyavarṇīya
,
yājyā
,
and
mahāpr̥ṣṭhya
.
Verse: 4
am̐hasom̐hatiraniṣṭr̥to'vantvasmānavadyādahani
ca
//
Also
in
am̐hasaḥ
,
am̐hatiḥ
,
aniṣṭr̥taḥ
,
avantv
asmān
,
avadyāt
,
and
ahani
.
Verse: 5
anu
gʰarmāsaāpomartoratʰastvodattevātaḥpūrvaḥ
//
Also
in
anu
,
when
preceded
by
gharmāsaḥ
,
āpaḥ
,
martaḥ
,
rathaḥ
,
tvaḥ
,
datte
,
and
vātaḥ
.
Verse: 6
abʰivātvapaśca
//
Also
(after
vātaḥ)
in
abhi
vātu
and
apaḥ
.
Verse: 7
anvagamacca
//
Also
(after
apaḥ)
in
anu
and
agamat
.
Verse: 8
āpaḥpūrvo
'dbʰirapāṃnapādasmān
//
Also
in
adbhiḥ
,
apāṃ
napāt
,
and
asmān
,
when
preceded
by
āpaḥ
.
Verse: 9
rāyesaindraḥpūrvaścākārapare
//
In
asmān
,
also
,
if
followed
by
a
,
when
rāye
,
saḥ
,
and
indraḥ
precede
.
Verse: 10
tepūrvo
'dyāndʰo'm̐śuragne
//
Also
in
adya
,
andhaḥ
,
am̐śuḥ
,
and
agne
,
when
te
precedes
.
Verse: 11
mepūrvaśca
//
In
agne
,
also
,
when
preceded
by
me
.
Verse: 12
asyāśvināparā
ca
//
As
also
,
in
asya
,
aśvinā
,
and
aparā
.
Verse: 13
naḥpūrvo
'sadagniragʰāntamo'bʰyasminnadyapatʰi
//
Also
in
asat
,
agniḥ
,
agha
,
antamaḥ
,
abhi
,
asmin
,
and
adya
pathi
,
when
preceded
by
naḥ
.
Verse: 14
namaḥpūrvo
'gre'śvebʰyo'griyāya
//
Also
in
agre
,
aśvebhyaḥ
,
and
agriyāya
,
when
preceded
by
namaḥ
.
Verse: 15
āvinnaḥsomaḥpūrvo
'gniparaḥ
//
Also
when
āvinnaḥ
or
somaḥ
precedes
and
agni
follows
.
Verse: 16
dʰīrāso'dabdʰāsaekādaśāsar̥ṣīṇāṃputraḥśāryāte'ṣāḍhaḥpitāraḥpr̥tʰivīyajñaāsateyegr̥hṇāmyagrevām̐eṣajajñesam̐spʰānoyuvayoryaḥpr̥ṣṭhepatirvogośuṣmaḥpuvaḥsamiddʰar̥ṣabʰaḥpātʰovacovarṣiṣṭhejuṣāṇoyorudrovr̥ṣṇaḥpūrvaḥ
//
Also
a
is
retained
when
preceded
by
dhīrāsaḥ
,
adabdhāsaḥ
,
ekādaśāsaḥ
,
r̥ṣīṇāṃ
putraḥ
,
śāryāte
'ṣāḍhaḥ
,
pitāraḥ
,
pr̥thivī
yajñe
,
āsate
ye
,
gr̥hṇāmy
agre
,
vām̐
eṣaḥ
,
jajñe
,
sam̐sphānaḥ
,
yuvayor
yaḥ
,
pr̥ṣṭhe
,
patir
vaḥ
,
go
,
śuṣmaḥ
,
puvaḥ
,
samiddhaḥ
,
r̥ṣabhaḥ
,
pāthaḥ
,
vacaḥ
,
varṣiṣṭhe
,
juṣāṇo
,
yo
rudraḥ
,
or
vr̥ṣṇaḥ
.
Verse: 17
aratimasyayajñasyātidruto'tiyantyanr̥ṇo'viṣyannanamīvo'nneṣvarcirajītānajyānimahniyāambālyarvantamastvakr̥ṇodaṅgiro'psuyoaskabʰāyadacyuto'śvasanirastʰabʰiraśiśredaṅge'gʰniya
//
Also
in
aratim
,
asya
yajñasya
,
atidrutaḥ
,
atiyanti
,
anr̥ṇaḥ
,
aviṣyan
,
anamīvaḥ
,
anneṣu
,
arciḥ
,
ajītān
,
ajyānim
,
ahniyāḥ
,
ambāli
,
arvantam
,
astu
,
akr̥ṇot
,
aṅgiraḥ
,
apsu
yaḥ
,
askabhāyat
,
acyutaḥ
,
aśvasaniḥ
,
asthabhiḥ
,
aśiśret
,
aṅge
,
and
aghniya
.
Verse: 18
adʰvara
svarapare
//
Also
in
adhvara
,
when
a
vowel
follows
[the
r]
.
Verse: 19
sa
pūrvasyārdʰasadr̥śamekeṣāmardʰasdr̥śamekeṣām
//
In
the
opinion
of
some
,
it
becomes
half-similar
with
its
predecessor
.
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Pratisakhya
.
Copyright
TITUS Project
, Frankfurt a/M, 25.9.2022. No parts of this document may be republished in any form without prior permission by the copyright holder.