TITUS
Black Yajur-Veda: Taittiriya-Pratisakhya
Part No. 11
Previous part

Paragraph: 11 

Verse: 1    lupyate tvakāra ekāraukārapūrvaḥ //
   
But a is elided when preceded by e or o.

Verse: 2    
atʰālopaḥ //
   
Now follow cases of non-elision.

Verse: 3    
dʰātārātirupavājapeyajuṣṭaśyenāyokʰyadʰruvakṣitiriyamevasāyāgnirmūrdʰārudrapratʰamopottamavikarṣavihavyahiraṇyavarṇīyayājyāmahāpr̥ṣṭhye //
   
The a is not elided in the following sections: those beginning with dhātā rātiḥ and upa; those styled vājapeya; those beginning with juṣṭa and śyenāya; those styled ukhya; those beginning with dhruvakṣitiḥ, iyam eva , and agnir mūrdhā; the first and the next to the last of the rudra chapter; and those styled vikarṣa, vihavya, hiraṇyavarṇīya, yājyā, and mahāpr̥ṣṭhya.

Verse: 4    
am̐hasom̐hatiraniṣṭr̥to'vantvasmānavadyādahani ca //
   
Also in am̐hasaḥ, am̐hatiḥ, aniṣṭr̥taḥ, avantv asmān, avadyāt, and ahani.

Verse: 5    
anu gʰarmāsaāpomartoratʰastvodattevātaḥpūrvaḥ //
   
Also in anu, when preceded by gharmāsaḥ, āpaḥ, martaḥ, rathaḥ, tvaḥ, datte, and vātaḥ.

Verse: 6    
abʰivātvapaśca //
   
Also (after vātaḥ) in abhi vātu and apaḥ.

Verse: 7    
anvagamacca //
   
Also (after apaḥ) in anu and agamat.

Verse: 8    
āpaḥpūrvo 'dbʰirapāṃnapādasmān //
   
Also in adbhiḥ, apāṃ napāt, and asmān, when preceded by āpaḥ.

Verse: 9    
rāyesaindraḥpūrvaścākārapare //
   
In asmān, also, if followed by a, when rāye, saḥ, and indraḥ precede.

Verse: 10    
tepūrvo 'dyāndʰo'm̐śuragne //
   
Also in adya, andhaḥ, am̐śuḥ, and agne, when te precedes.

Verse: 11    
mepūrvaśca //
   
In agne, also, when preceded by me.

Verse: 12    
asyāśvināparā ca //
   
As also, in asya, aśvinā, and aparā.

Verse: 13    
naḥpūrvo 'sadagniragʰāntamo'bʰyasminnadyapatʰi //
   
Also in asat, agniḥ, agha, antamaḥ, abhi, asmin, and adya pathi, when preceded by naḥ.

Verse: 14    
namaḥpūrvo 'gre'śvebʰyo'griyāya //
   
Also in agre, aśvebhyaḥ, and agriyāya, when preceded by namaḥ.

Verse: 15    
āvinnaḥsomaḥpūrvo 'gniparaḥ //
   
Also when āvinnaḥ or somaḥ precedes and agni follows.

Verse: 16    
dʰīrāso'dabdʰāsaekādaśāsar̥ṣīṇāṃputraḥśāryāte'ṣāḍhaḥpitāraḥpr̥tʰivīyajñaāsateyegr̥hṇāmyagrevām̐eṣajajñesam̐spʰānoyuvayoryaḥpr̥ṣṭhepatirvogośuṣmaḥpuvaḥsamiddʰar̥ṣabʰaḥpātʰovacovarṣiṣṭhejuṣāṇoyorudrovr̥ṣṇaḥpūrvaḥ //
   
Also a is retained when preceded by dhīrāsaḥ, adabdhāsaḥ, ekādaśāsaḥ, r̥ṣīṇāṃ putraḥ, śāryāte 'ṣāḍhaḥ, pitāraḥ, pr̥thivī yajñe, āsate ye, gr̥hṇāmy agre, vām̐ eṣaḥ, jajñe, sam̐sphānaḥ, yuvayor yaḥ, pr̥ṣṭhe, patir vaḥ, go, śuṣmaḥ, puvaḥ, samiddhaḥ, r̥ṣabhaḥ, pāthaḥ, vacaḥ, varṣiṣṭhe, juṣāṇo, yo rudraḥ, or vr̥ṣṇaḥ.

Verse: 17    
aratimasyayajñasyātidruto'tiyantyanr̥ṇo'viṣyannanamīvo'nneṣvarcirajītānajyānimahniyāambālyarvantamastvakr̥ṇodaṅgiro'psuyoaskabʰāyadacyuto'śvasanirastʰabʰiraśiśredaṅge'gʰniya //
   
Also in aratim, asya yajñasya, atidrutaḥ, atiyanti, anr̥ṇaḥ, aviṣyan, anamīvaḥ, anneṣu, arciḥ, ajītān, ajyānim, ahniyāḥ, ambāli, arvantam, astu, akr̥ṇot, aṅgiraḥ, apsu yaḥ, askabhāyat, acyutaḥ, aśvasaniḥ, asthabhiḥ, aśiśret, aṅge, and aghniya.

Verse: 18    
adʰvara svarapare //
   
Also in adhvara, when a vowel follows [the r].

Verse: 19    
sa pūrvasyārdʰasadr̥śamekeṣāmardʰasdr̥śamekeṣām //
   
In the opinion of some, it becomes half-similar with its predecessor.

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Pratisakhya.

Copyright TITUS Project, Frankfurt a/M, 25.9.2022. No parts of this document may be republished in any form without prior permission by the copyright holder.