TITUS
Bhaskara, Bijaganita
Part No. 9
Previous part

Chapter: 9    
[aneka-varṇa-samīkaraṇam]


Verse: 134a    ādyam varṇam śodʰayet anya-pakṣāt anyān rūpāṇi anyatas ca ādya-bʰakte /
Verse: 134c    
pakṣe anyasmin ādya-varṇa-unmitis syāt varṇasya ekasya unmitīnām bahutve //
Verse: 134e    
samī-kr̥ta-cʰeda-game tu tābʰyas tad-anya-varṇa-unmitayas prasādʰyās /
Verse: 134g    
antya-unmitau kuṭṭaka-vidʰes guṇa-āptī te bʰājya-tad-bʰājaka-varna-māne //
Verse: 134i    
anye api bʰājye yadi santi varṇās tad-mānam iṣṭam parikalpya sādʰye /
Verse: 134k    
vilomaka-uttāpana-tas anya-varṇa-mānāni bʰinnam yadi mānam evam /
Verse: 134m    
bʰūyas kāryas kuṭṭake atra antya-varṇam tena uttʰāpya uttʰāpayet vyastam ādyāt //
Verse: 135a    
māṇikya-amala-nīla-mauktika-mitis pañca aṣṭa sapta kramāt ekasya anyatarasya sapta nava ṣaṭ tad-ratna-saṃkʰyā sakʰe /
Verse: 135c    
rūpāṇām navatis dviṣaṣṭis anayos tau tulya-vittau tatʰā bīja-jña prati-ratna-jāni sumate maulyāni śīgʰram vada // [śārdūlavikrīḍita]
Verse: 136a    
ekas bravīti mama dehi śatam dʰanena tvattas bʰavāmi hi sakʰe dvi-guṇas tatas anyas /
Verse: 136c    
brūte daśa arpayasi ced mama ṣaṣ-guṇas aham tvattas tayos vada dʰane mama kim-pramāṇe //
Verse: 137a    
aśvās pañca-guṇa-aṅga-maṅgala-mitās yeṣām caturṇām dʰanāni uṣṭrās ca dvi-muni-śruti-kṣiti-mitās aṣṭa-dvi-bʰū-pāvakās /
Verse: 137c    
teṣām aśvatarās vr̥ṣās muni-mahī-netra-indu-saṃkʰyās kramāt sarve tulya-dʰanās ca te vada sapadi aśva-ādi- maulyāni me //
Verse: 138a    
tribʰis pārāvatās pañca pañcabʰis sapta sārasās /
Verse: 138c    
saptabʰis nava haṃsās ca navabʰis barhiṇas trayas //
Verse: 138e    
drammais avāpyate dramma-śatena śatam ānaya /
Verse: 138g    
eṣām pārāvata-ādīnām vinoda-artʰam mahī-pates //
Verse: 139a    
ṣaṣ-bʰaktas pañca-agras pañca-vibʰaktas bʰavet catuṣka-agras /
Verse: 139c    
catur-uddʰr̥tas trika-agras dvi-agras tri-samuddʰr̥tas kas syāt //
Verse: 140a    
syus pañca-sapta-navabʰis kṣuṇṇeṣu hr̥teṣu keṣu viṃśatyā /
Verse: 140c    
rūpa-uttarāṇi śeṣāṇi avāptayas ca api śeṣa-samās //
Verse: 141a    
eka-agras dvi-hr̥tas kas syāt dvika-agras tri-samuddʰr̥tas /
Verse: 141c    
trika-agras pañcabʰis bʰaktas tad-vat eva hi labdʰayas //
Verse: 142a    
kau rāśī vada pañca-ṣaṭka-vihr̥tau eka-dvika-agrau yayos dvi-agram tri-uddʰr̥tam antaram nava-hr̥tā pañca-agrakā syāt yutis /
Verse: 142c    
gʰātas sapta-hr̥tas ṣaṣ-agras iti tau ṣaṭka-aṣṭakābʰyām vinā vidvan kuṭṭaka-vedi-kuñjara-gʰaṭā- saṃgʰaṭṭa-sṃhas asi ced //
Verse: 143a    
navabʰis saptabʰis kṣuṇṇas kas rāśis triṃśatā hr̥tas /
Verse: 143c    
yat agra-aikyam pʰala-aikya-āḍʰyam bʰavet ṣaḍviṃśates mitam //
Verse: 144a    
kas tri-sapta-nava-kṣuṇṇas rāśis triṃśat-vibʰājitas /
Verse: 144c    
yat agra-aikyam api triṃśat-hr̥tam ekādaśa-agrakam //
Verse: 145a    
kas trayoviṃśati-kṣuṇṇas ṣaṣṭyā asītyā hr̥tas pr̥tʰak /
Verse: 145c    
yat agra-aikyam śatam dr̥ṣṭam kuṭṭaka-jña vada āśu tam //
Verse: 146a    
atra adʰikasya varṇasya bʰājyastʰasya īpsitā mitis /
Verse: 146c    
bʰāga-labdʰasya no kalpyā kriyā vyabʰicaret tatʰā //
Verse: 147a    
kas pañca-guṇitas rāśis trayodaśa-vibʰājitas /
Verse: 147c    
yat labdʰam rāśinā yuktam triṃśat jātam vada āśu tam //
Verse: 148a    
ṣaṣ-aṣṭa-śatakās krītvā sama-ardʰena pʰalāni ye /
Verse: 148c    
vikrīya ca punar śeṣam eka-ekam pañcabʰis paṇais /
Verse: 148e    
jātās sama-paṇās teṣām kas krayas vikrayas ca kas //


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.