TITUS
Bhaskara, Bijaganita
Part No. 8
Previous part

Chapter: 8    
[madʰyama-āharaṇam]


Verse: 115a    avyakta-varga-ādi yadā avaśeṣam pakṣau tadā iṣṭena nihatya kiṃcit /
Verse: 115c    
kṣepyam tayos yena pada-pradas syāt avyakta-pakṣasya padena bʰūyas //
Verse: 115e    
vyaktasya pakṣasya sama-kriyā evam avyakta-mānam kʰalu labʰyate tat /
Verse: 115g    
na nirvahas ced gʰana-varga-vargeṣu evam tadā jñeyam idam sva-buddʰyā //
Verse: 115i    
avyakta-mūla-r̥ṇa-ga-rūpatas alpam vyaktasya pakṣasya padam yadi syāt /
Verse: 115k    
r̥ṇam dʰanam tat ca vidʰāya sādʰyam avyakta-mānam dvi-vidʰam kvacit tat //
Verse: 116a    
catur-āhata-varga-samais rūpais pakṣa-dvayam guṇayet /
Verse: 116c    
pūrva-avyaktasya kr̥tes sama-rūpāṇi kṣipet tayos eva //
Verse: 117a    
ali-kula-dala-mūlam mālatīm yātam aṣṭau nikʰila-navama-bʰāgās cālinī bʰr̥ṅgam ekam /
Verse: 117c    
niśi parimala-lubdʰam padma-madʰye niruddʰam pratiraṇati raṇantam brūhi kānte ali-saṃkʰyām //
Verse: 118a    
pārtʰas karṇa-vadʰāya mārgaṇa-gaṇam kruddʰas raṇe saṃdadʰe tasya ardʰena nivārya tad-śara-gaṇam mūlais caturbʰis hayān /
Verse: 118c    
śalyam ṣaḍbʰis atʰa iṣubʰis tribʰis api cʰatram dʰvajam kārmukam ciccʰeda asya śiras śareṇa kati te yān arjunas saṃdadʰe //
Verse: 119a    
vi-ekasya gaccʰasya dalam kila ādis ādes dalam tad-pracayas pʰalam ca /
Verse: 119c    
caya-ādi-gaccʰa-abʰihatis sva-sapta-bʰāga-adʰikā brūhi caya-ādi-gaccʰān //
Verse: 120a    
kas kʰena vihr̥tas rāśis koṭyā yuktas atʰa ūnitas /
Verse: 120c    
vargitas sva-padena āḍʰyas kʰa-guṇas navatis bʰavet //
Verse: 121a    
kas sva-ardʰa-sahitas rāśis kʰa-guṇas vargitas yutas /
Verse: 121c    
sva-padābʰyām sva-bʰaktas ca jātas pañcadaśa ucyatām //
Verse: 122a    
rāśis dvādaśa-nigʰnas rāśi-gʰana-āḍʰyas ca kas samas yasya /
Verse: 122c    
rāśi-kr̥tis ṣaṣ-guṇitā pañcatriṃśat-yutā vidvan //
Verse: 123a    
kas rāśis dviśatī-kṣuṇṇas rāśi-varga-yutas hatas /
Verse: 123c    
dvābʰyām tena ūnitas rāśi-varga-vargas ayutam 10000 bʰavet /
Verse: 123e    
rūpa-ūnam vada tam rāśim vetsi bīja-kriyām yadi //
Verse: 124a    
vana-antarāle plavaga-aṣṭa-bʰāgas saṃvargitas valgati jāta-rāgas /
Verse: 124c    
brūt-kāra-nāda-pratināda-hr̥ṣṭās dr̥ṣṭās girau dvādaśa te kiyantas //
Verse: 125a    
yūtʰāt pañca-aṃśakas tri-ūnas vargitas gahvaram gatas /
Verse: 125c    
dr̥ṣṭas śākʰā-mr̥gas śākʰām ārūḍʰas vada te kati /
Verse: 125e    
karṇasya tri-lavena ūnā dvādaśa-aṅgula-śaṅku-bʰā /
Verse: 125g    
caturdaśa-aṅgulā jātā gaṇaka brūhi tām drutam //
Verse: 126a    
catvāras rāśayas ke te mūla-dās ye dvi-saṃyutās
Verse: 126c    
dvayos dvayos yatʰā āsanna-gʰātās ca aṣṭādaśa-anvitās /
Verse: 126e    
mūla-dās sarva-mūla-aikyāt ekādaśa-yutāt padam /
Verse: 126g    
trayodaśa sakʰe jātam bīja-jña vada tān mama //
Verse: 127a    
rāśi-kṣepāt vadʰa-kṣepas yad-guṇas tat pada-uttaram /
Verse: 127c    
avyakta-rāśayas kalpyās vargitās kṣepa-varjitās //
Verse: 128a    
kṣetre titʰi-nakʰais tulye dos-koṭī tatra śrutis /
Verse: 128c    
upapattis ca rūḍʰasya gaṇitasya asya katʰyatām //
Verse: 129a    
dos-koṭi-antara-vargeṇa dvi-gʰnas gʰātas samanvitas /
Verse: 129c    
varga-yoga-samas sas syāt dvayos avyaktayos yatʰā //
Verse: 130a    
bʰujāt tri-ūnāt padam vi-ekam koṭi-karṇa-antaram sakʰe /
Verse: 130c    
yatra tatra vada kṣetre dos-koṭi-śravaṇān mama //
Verse: 131a    
varga-yogasya yad-rāśyos yuti-vargasya ca antaram /
Verse: 131c    
dvi-gʰna-gʰāta-samānam syāt dvayos avyaktayos yatʰā /
Verse: 131e    
catur-guṇasya gʰātasya yuti-vargasya ca antaram /
Verse: 131g    
rāśi-antara-kr̥tes tulyam dvayos avyaktayos yatʰā //
Verse: 132a    
catvāriṃśat yutis yeṣām dos-koṭi-śravasām vada /
Verse: 132c    
bʰuja-koṭi-vadʰas yeṣu śatam viṃśati-saṃyutam //
Verse: 133a    
yogas dos-koṭi-karṇānām ṣaṭpañcāśat 56 vadʰas tatʰā /
Verse: 133c    
ṣaṭśatī saptabʰis kṣuṇṇā 4200 yeṣām tān me pr̥tʰak vada //


Next part



This text is part of the TITUS edition of Bhaskara, Bijaganita.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.