TITUS
Corpus of Khotanese Saka Texts
Part No. 5
Previous part

Text: 5 
Paragraph: 8r 
Line: 1    aysu tte puña kuśśala-mūla armūtūṃ bavanvo haraysāndi parvālāṃ ūśä kiḍna bavanāṃ āysirūṇānu
Line: 2    
hīvyo miśtu hauvu byehīñä karma kuśśala-mūla biśśä saṃtsāra-cakrruo haraysānde biśśūna sarvasatva
Line: 3    
mahāyāñą niyatta ggautrā ... khu tcahaura mahābūva śśaṃdā ūtca dai sarvasatvāṃ hämāte
Line: 4    
biśśāṃ yserāṃ mulysdyūnāṃ bayanāṃ . ... vīra haraysānde biśśānu sarvasatvānu ..
Line: 5    
maṃjuśrī bodhisatvä hīvyo vasvo ggaṃbhīra ..... śte khu a nu . ndā sarvadharmāṃ .. nei

Paragraph: 8v 
Line: 1    
mau āryā samaṃttabhadrä bodhisatvä vimūhu .... maṇḍala pariśśuddha viṣṭīndä dharmadhāttu parama tta taṃdrrānu
Line: 2    
gyastānu balysānä gguhya-sthānānu ta ... pajsamä kiḍäna avaśśä mi tte puña kuśśala-mūla
Line: 3    
āstaṃna biśśä gyasta balysa ne sarvākāra-varaupe ttāṃ dātīnāṃ ttarandarāṃ vasvatatte kiḍäna
Line: 4    
ttye praṇihāna bastāndä īndi ... naṣphāñāme kiḍna biśśāṃ sarvākāra-varaupettāṃ samādhimukhä
Line: 5    
anābhaugga ttryämä ttu hauvu tti naṣphāñāme kiḍna biśśāṃ bodhisatva-bhūmi-cakkrāṃ āysirūṇä kiḍna biśvo buddhakṣetruo biśśānu

Paragraph: 9r 
Line: 1    
hu jsa tte puña kuśśala-mūla ysīnī .. karma cu puña kuśśala armūvyāmä ttyau puñyau kuśśala-mūlyau
Line: 2    
ayiṣṭhīrä kuṃ biśvo buddha-kṣetruā .. haṣkamāte cu gyasta balysa ājīṣyāmä ttyau puñyau kuśśala-mūla
Line: 3    
biśśä buddhabhūmi-cakrruo haraysānde kṣetruo biśśūnä gyastānu balysānu hastamye hasāya
Line: 4    
sarvākāra-varaupettāṃ dātīnāṃ ttarandarāṃ āryāvalokitteśvarä namau āryā maṃjuśrī namau ā
Line: 5    
vasvatte kiḍna sarvākāra-varaupettāṃ dhāraṇī ...... myāndä indi praṇihāna bastāndä īndi tta tta

Paragraph: 9v 
Line: 1    
buddha-śśāsana parvālāṃ dīvāṃ nāgāṃ māndi hastamu balysūśtu varāṣṭa . cu bodhi
Line: 2    
kiḍna saddharmä padereme kiḍna avaśśä maṃ tte ...... druśśīla-ggandha-samanvāgatta himāṃdi cu draiṇu
Line: 3    
lokyau lokauttaryau suhāvānyau . kuśśala-mūlyau biśśä buddha-kṣetra supariśuddha viṣṭāndä hau
Line: 4    
rajattamaṃ tti puña kuśśala-mūla .. byehāmḍdu samāhānyau dhārañyau kṣāṃtyau bhūmyau vaśahyau pratarana
Line: 5    
viṣṭāndä tti ru puña ku .... dīra karma kiḍyāni dīśyāṃ ttyau puñyau kuśśala-mūlyau biśśä sarvākā

Paragraph: Aa 
Line: 1    
himāni khu sudanä alysānai samaṃttabhadrä carya himāte biśśāṃ tr̥ .
Line: 2    
mānä himāne viśpastä haṃgaśśo khu namo śśākyamunä gyastä balysä
Line: 3    
ṣṭāna puña kuśśala-mūla armūvyāndä īndi hamiña gyastä .
Line: 4    
dāndä dharmakāyä rūpakāyä nirvikalpä jñā asthānä
Line: 5    
gyastānu balysānu pvā' ayiṣṭhe ysīnīyaṃ nāndä

Paragraph: Ab 
Line: 1    
aysä ttu namau āryākāśśaggarbhä bodhisatvä
Line: 2    
śśā dīra ggarkha kiḍyāni jye yanīdi hamiña
Line: 3    
namau āryāvlokitteśvarä bodhisatvä hīvyatūṃ mista mulysdä hi haysgamata
Line: 4    
jsāṃ trāyāciñä himāni dukhāṃ jināciñä namau āryā
Line: 5    
bustä himāni biśśānä sarvasatvānä driṣṭīyīnā ggari burṣṭu yanīmä na



Khadaliq 0012 a,135


Next part



This text is part of the TITUS edition of Corpus of Khotanese Saka Texts.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.