TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 5
Previous part

Paragraph: 5 
Verse: 1 
Sentence: a    agnés tanū́r asi víṣṇave tvā sómasya tanū́r asi víṣṇave tvā́titʰer ātitʰyám asi víṣṇave śyenā́ya tvā somabʰŕ̥te víṣṇave tvāgnáye tvā rāyaspoṣadé víṣṇave tvā \\

Verse: 2 
Sentence: a    
agnér janítram asi \
Sentence: b    
vŕ̥ṣaṇau stʰaḥ \
Sentence: c    
urváśy asi \
Sentence: d    
āyúr asi \
Sentence: e    
purūrávā asi \
Sentence: f    
gāyatréṇa tvā cʰándasā mantʰāmi \
Sentence: g    
tráiṣṭubʰena tvā cʰándasā mantʰāmi \
Sentence: h    
jā́gatena tvā cʰándasā mantʰāmi \\

Verse: 3 
Sentence: a    
bʰávataṃ naḥ sámanasau sácetasāv arepásau \
Sentence: b    
mā́ yajñám̐ him̐siṣṭaṃ mā́ yajñápatiṃ jātavedasau śiváu bʰavatam adyá naḥ \\

Verse: 4 
Sentence: a    
agnā́v agníś carati práviṣṭa ŕ̥ṣīṇāṃ putró abʰiśastipā́vā \
Sentence: b    
naḥ syonáḥ suyájā yajehá devébʰyo havyám̐ sádam áprayuccʰant svā́hā \\

Verse: 5 
Sentence: a    
ā́pataye tvā páripataye gr̥hṇāmi tánūnáptrye śākvarā́ya śákvana ójiṣṭʰāya \
Sentence: b    
ánādʰr̥ṣṭam asy anādʰr̥ṣyáṃ devā́nām ójó nabʰiśasty abʰiśastipā́ anabʰiśastenyám áñjasā satyám úpa geṣam̐ svité dʰāḥ \\

Verse: 6 
Sentence: a    
ágne vratapās tvé vratapā́ yā́ táva tanū́r iyám̐ sā́ máyi máma tanū́r eṣā́ sā́ tváyi \
Sentence: b    
sahá nau vratapate vratā́ny ánu me dīkṣā́ṃ dīkṣā́patir mányatām ánu tápas tápaspatiḥ \\

Verse: 7 
Sentence: a    
am̐śúr-am̐śuṣ ṭe deva somā́pyāyatām índrāyaikadʰanavíde \
Sentence: b    
ā́ túbʰyam índraḥ pyā́yatām ā́ tvám índrāya pyāyasva \
Sentence: c    
ā́ pyāyayāsmā́nt sákʰīnt sanyā́ medʰáyā svastí te deva soma sutyā́m aśīya \
Sentence: d    
éṣṭā rā́yaḥ préṣé bʰágāya r̥tám r̥tavādíbʰyo námo dyā́vāpr̥tʰivī́bʰyām \\

Verse: 8 
Sentence: a    
yā́ te agne yaḥśayā́ tanū́r várṣiṣṭʰā gahvareṣṭʰā́ \
Sentence: b    
ugráṃ váco ápāvadʰīt tveṣáṃ váco ápāvadʰīt svā́hā \
Sentence: c    
yā́ te agne rajaḥśayā́ tanū́r várṣiṣṭʰā gahvareṣṭʰā́ \
Sentence: d    
ugráṃ váco ápāvadʰīt tveṣáṃ váco ápāvadʰīt svā́hā \
Sentence: e    
yā́ te agne hariśayā́ tanū́r várṣiṣṭʰā gahvareṣṭʰā́ \
Sentence: f    
ugráṃ váco ápāvadʰīt tveṣáṃ váco ápāvadʰīt svā́hā \\

Verse: 9 
Sentence: a    
taptā́yanī me si \
Sentence: b    
vittā́yanī me si \
Sentence: c    
ávatān nātʰitā́t \
Sentence: d    
ávatān vyatʰitā́t \
Sentence: e    
vidéd agnír nabʰó nā́ma \
Sentence: f    
ágne aṅgira ā́yunā nā́mnéhi \
Sentence: g    
syā́ṃ pr̥tʰivyā́m ási yát nādʰr̥ṣṭaṃ nā́ma yajñíyaṃ téna tvā́ dadʰe \
Sentence: h    
vidéd agnír nabʰó nā́ma \
Sentence: i    
ágne aṅgira ā́yunā nā́mnéhi \
Sentence: j    
dvitī́yasyāṃ pr̥tʰivyā́m ási yát nādʰr̥ṣṭaṃ nā́ma yajñíyaṃ téna tvā́ dadʰe \
Sentence: k    
vidéd agnír nabʰó nā́ma \
Sentence: l    
ágne aṅgira ā́yunā nā́mnéhi \
Sentence: m    
yás tr̥tī́yasyāṃ pr̥tʰivyā́m ási yát nādʰr̥ṣṭaṃ nā́ma yajñíyaṃ téna tvā́ dadʰe \
Sentence: n    
ánu tvā devávītaye \\

Verse: 10 
Sentence: a    
sim̐hy àsi sapatnasāhī́ devébʰyaḥ kalpasva \
Sentence: b    
sim̐hy àsi sapatnasāhī́ devébʰyaḥ śundʰasva \
Sentence: c    
sim̐hy àsi sapatnasāhī́ devébʰyaḥ śumbʰasva \\

Verse: 11 
Sentence: a    
indragʰoṣás tvā vásubʰiḥ purástāt pātu \
Sentence: b    
prácetās tvā rudráiḥ paścā́t pātu \
Sentence: c    
mánojavās tvā pitŕ̥bʰir dakṣiṇatáḥ pātu \
Sentence: d    
viśvákarmā tvādityáir uttaratáḥ pātu \
Sentence: e    
idám aháṃ taptáṃ vā́r bahirdʰā́ yajñā́n níḥ sr̥jāmi \\

Verse: 12 
Sentence: a    
sim̐hy àsi svā́hā \
Sentence: b    
sim̐hy àsy ādityavániḥ svā́hā \
Sentence: c    
sim̐hy àsi brahmavániḥ kṣatravániḥ svā́hā \
Sentence: d    
sim̐hy àsi suprajāvánī rāyaspoṣavániḥ svā́hā \
Sentence: e    
sim̐hy àsy ā́vaha devā́n yájamānāya svā́hā \
Sentence: f    
bʰūtébʰyas tvā \\

Verse: 13 
Sentence: a    
dʰruvò si pr̥tʰivī́ṃ dr̥m̐ha \
Sentence: b    
dʰruvakṣíd asy antárikṣaṃ dr̥m̐ha \
Sentence: c    
acyutakṣíd asi dívaṃ dr̥m̐ha \
Sentence: d    
agnéḥ púrīṣam asi \\

Verse: 14 
Sentence: a    
yuñjáte mána utá yuñjate dʰíyo víprā víprasya br̥ható vipaścítaḥ \
Sentence: b    
hótrā dadʰe vayunāvíd éka ín mahī́ devásya savitúḥ páriṣṭutiḥ svā́hā \\

Verse: 15 
Sentence: a    
idáṃ víṣṇur vícakrame tredʰā́ dadʰe padám \
Sentence: b    
sámūḍʰam asya pām̐saré svā́hā \\

Verse: 16 
Sentence: a    
írāvatī dʰenumátī bʰūtám̐ sūyavasínī mánave daśasyā́ \
Sentence: b    
vy àskabʰnā ródasī viṣṇav eté dādʰártʰa pr̥tʰivī́m abʰíto mayū́kʰaiḥ svā́hā \\

Verse: 17 
Sentence: a    
devaśrútau devéṣv ā́ gʰoṣatam \
Sentence: b    
prā́cī prétam adʰvaráṃ kalpáyantī ūrdʰváṃ yajñáṃ nayataṃ mā́ jihvaratam \
Sentence: c    
sváṃ goṣṭʰám ā́ vadataṃ devī durye ā́yur mā́ nír vādiṣṭaṃ prajā́ṃ mā́ nír vādiṣṭam \
Sentence: d    
átra rametʰāṃ várṣman pr̥tʰivyā́ḥ \\

Verse: 18 
Sentence: a    
víṣṇor kaṃ vīryā̀ṇi prá vocaṃ yáḥ pā́rtʰivāni vimamé rájām̐si \
Sentence: b    
áskabʰāyad úttaram̐ sadʰástʰaṃ vicakramāṇás tredʰórugāyáḥ \
Sentence: c    
víṣṇave tvā \\

Verse: 19 
Sentence: a    
divó viṣṇa utá pr̥tʰivyā́ mahó viṣṇa urór antárikṣāt \
Sentence: b    
ubʰā́ hástā vásunā pr̥ṇásvā́ práyaccʰa dákṣiṇād ótá savyā́t \
Sentence: c    
víṣṇave tvā \\

Verse: 20 
Sentence: a    
prá tád víṣṇu stavate vīryèṇa mr̥gó bʰīmáḥ kucaró giriṣṭʰā́ḥ \
Sentence: b    
yásyorúṣu triṣú vikrámaṇeṣv adʰikṣiyánti bʰúvanāni víśvā \\

Verse: 21 
Sentence: a    
víṣṇo rarā́ṭam asi \
Sentence: b    
víṣṇoḥ śnáptre stʰaḥ \
Sentence: c    
víṣṇoḥ syū́r asi \
Sentence: d    
víṣṇor dʰruvò si \
Sentence: e    
vaiṣṇavám asi víṣṇave tvā \\

Verse: 22 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dade nā́ry asi \
Sentence: c    
idám ahám̐ rákṣasāṃ grīvā́ ápikr̥ntāmi \
Sentence: d    
br̥hánn asi br̥hádravā br̥hatī́m índrāya vā́caṃ vada \\

Verse: 23 
Sentence: a    
rakṣoháṇaṃ valagahánaṃ vaiṣṇavī́m \
Sentence: b    
idám aháṃ táṃ valagám út kirāmi yáṃ me níṣṭyo yám amā́tyo nicakʰā́na \
Sentence: c    
idám aháṃ táṃ valagám út kirāmi yáṃ me samānó yám ásamāno nicakʰā́na \
Sentence: d    
idám aháṃ táṃ valagám út kirāmi yáṃ me sábandʰur yám ásabandʰur nicakʰā́na \
Sentence: e    
idám aháṃ táṃ valagám út kirāmi yáṃ me sajātó yám ásajāto nicakʰā́na \
Sentence: f    
út kr̥tyā́ṃ kirāmi \\

Verse: 24 
Sentence: a    
svarā́ḍ asi sapatnahā́ \
Sentence: b    
satrarā́ḍ asy abʰimātihā́ \
Sentence: c    
janarā́ḍ asi rakṣohā́ \
Sentence: d    
sarvarā́ḍ asy amitrahā́ \\

Verse: 25 
Sentence: a    
rakṣoháṇo vo valagahánaḥ prókṣāmi vaiṣṇavā́n \
Sentence: b    
rakṣoháṇo vo valagahánó va nayāmi vaiṣṇavā́n \
Sentence: c    
rakṣoháṇo vo valagahánó va str̥ṇāmi vaiṣṇavā́n \
Sentence: d    
rakṣoháṇau vāṃ valagahánā úpa dadʰāmi vaiṣṇavī́ \
Sentence: e    
rakṣoháṇau vāṃ valagahánau páry ūhāmi vaiṣṇavī́ \
Sentence: f    
vaiṣṇavám asi \
Sentence: g    
vaiṣṇavā́ stʰa \\

Verse: 26 
Sentence: a    
devásya tvā savitúḥ prasavè śvínor bāhúbʰyāṃ pūṣṇó hástābʰyām \
Sentence: b    
ā́ dade nā́ry asi \
Sentence: c    
idám ahám̐ rákṣasāṃ grīvā́ ápi kr̥ntāmi \
Sentence: d    
yávo si yaváyāsmád dvéṣo yaváyā́rātīḥ \
Sentence: e    
divé tvāntárikṣāya tvā pr̥tʰivyái tvā \
Sentence: f    
śúndʰantāṃ lokā́ḥ pitr̥ṣádanāḥ \
Sentence: g    
pitr̥ṣádanam asi \\

Verse: 27 
Sentence: a    
úd dívam̐ stabʰānāntárikṣaṃ pr̥ṇa dŕ̥m̐hasva pr̥tʰivyā́m \
Sentence: b    
dyutānā́s tvā mārutó mínotu mitrā́váruṇau dʰruvéṇa dʰármaṇā \
Sentence: c    
brahmaváni tvā kṣatraváni tvā rāyaspoṣaváni páry ūhāmi \
Sentence: d    
bráhma dr̥m̐ha kṣatráṃ dr̥m̐hā́yur dr̥m̐ha prajā́ṃ dr̥m̐ha \\

Verse: 28 
Sentence: a    
dʰruvā́si dʰruvò yáṃ yájamāno smínn āyátane prajáyā paśúbʰir bʰūyāt \
Sentence: b    
gʰr̥téna dyāvāpr̥tʰivī pūryetʰām \
Sentence: c    
índrasya cʰadír asi viśvajanásya cʰā́yā \\

Verse: 29 
Sentence: a    
pári tvā girvaṇo gíra imā́ bʰavantu viśvátaḥ \
Sentence: b    
vr̥ddʰā́yum ánu vŕ̥ddʰayo júṣṭā bʰavantu júṣṭayaḥ \\

Verse: 30 
Sentence: a    
índrasya syū́r asi \
Sentence: b    
índrasya dʰruvò si \
Sentence: c    
aindrám asi \
Sentence: d    
vaiśvadevám asi \\

Verse: 31 
Sentence: a    
vibʰū́r asi pravā́haṇaḥ \
Sentence: b    
váhnir asi havyavā́hanaḥ \
Sentence: c    
śvātrò si prácetāḥ \
Sentence: d    
tutʰò si viśvávedāḥ \\

Verse: 32 
Sentence: a    
uśíg asi kavíḥ \
Sentence: b    
áṅgʰārir asi bámbʰāriḥ \
Sentence: c    
avasyū́r asi dúvasvān \
Sentence: d    
śundʰyū́r asi mārjālī́yaḥ \
Sentence: e    
samrā́ḍ asi kr̥śā́nuḥ \
Sentence: f    
pariṣádyo si pávamānaḥ \
Sentence: g    
nábʰo si pratákvā \
Sentence: h    
mr̥ṣṭò si havyasū́danaḥ \
Sentence: i    
r̥tadʰā́māsi svàrjyotiḥ \\

Verse: 33 
Sentence: a    
samudro si viśvávyacāḥ \
Sentence: b    
ajò sy ékapāt \
Sentence: c    
áhir asi budʰnyàḥ \
Sentence: d    
vā́g asy aindrám asi sádo si \
Sentence: e    
r̥tásya dvārau mā́ sáṃtāptam \
Sentence: f    
ádʰvanām adʰvapate prá tira svastí me smín patʰí devayā́ne bʰūyāt \\

Verse: 34 
Sentence: a    
mitrásya cákṣuṣekṣadʰvam \
Sentence: b    
ágnayaḥ sagarāḥ ságarā stʰa ságareṇa nā́mnā ráudreṇā́nīkena pātá māgnayaḥ pipr̥tá māgnayo gopāyáta námo vo stu mā́ him̐siṣṭa \\

Verse: 35 
Sentence: a    
jyótir asi viśvárūpaṃ víśveṣāṃ devā́nām̐ samít \
Sentence: b    
tvám̐ soma tanūkŕ̥dbʰyo dvéṣobʰyo nyákr̥tebʰya urú yantā́si várūtʰam̐ svā́hā \
Sentence: c    
juṣāṇó aptúr ā́jyasya vetu svā́hā \\

Verse: 36 
Sentence: a    
ágne náya supátʰā rāyá asmā́n víśvāni deva vayúnāni vidvā́n \
Sentence: b    
yuyodʰy àsmáj juhurāṇám éno bʰū́yiṣṭʰāṃ te námaüktiṃ vidʰema \\

Verse: 37 
Sentence: a    
ayáṃ no agnír várivas kr̥ṇotv ayáṃ mŕ̥dʰaḥ purá etu prabʰindán \
Sentence: b    
ayáṃ vā́jān jayatu vā́jasātāv ayám̐ śátrūn jayatu járhr̥ṣāṇaḥ svā́hā \\

Verse: 38 
Sentence: a    
urú viṣṇo kramasvorú kṣáyāya nas kr̥dʰi \
Sentence: b    
gʰr̥táṃ gʰr̥tayone piba prá-pra yajñápatiṃ tira svā́hā \\

Verse: 39 
Sentence: a    
déva savitar eṣá te sómas tám̐ rakṣasva mā́ tvā dabʰan \
Sentence: b    
etát tváṃ deva soma devó devā́m̐ úpāgā idám aháṃ manuṣyā̀nt sahá rāyáspóṣeṇa \
Sentence: c    
svā́hā nír váruṇasya pā́śān mucye \\

Verse: 40 
Sentence: a    
ágne vratapās tvé vratapā́ yā́ táva tanū́r máyy ábʰūd eṣā́ sā́ tváyi máma tanū́s tváyy ábʰūd iyám̐ sā́ máyi \
Sentence: b    
yatʰāyatʰáṃ nau vratapate vratā́ny ánu me dīkṣā́ṃ dīkṣā́patir amám̐stā́nu tápas tápaspatiḥ \\

Verse: 41 
Sentence: a    
urú viṣṇo kramasvorú kṣáyāya nas kr̥dʰi \
Sentence: b    
gʰr̥táṃ gʰr̥tayone piba prá-pra yajñápatiṃ tira svā́hā \\

Verse: 42 
Sentence: a    
áty anyā́m̐ agāṃ nā́nyā́m̐ úpāgām arvā́k tvā párebʰyó vidaṃ paró varebʰyaḥ \
Sentence: b    
táṃ tvā juṣāmahe deva vanaspatedevayajyā́yai devā́s tvā devayajyā́yai juṣantāṃ víṣṇave tvā \
Sentence: c    
óṣadʰe trā́yasva \
Sentence: d    
svádʰite máinam̐ him̐sīḥ \\

Verse: 43 
Sentence: a    
dyā́ṃ mā́ lekʰīr antárikṣaṃ mā́ him̐sīḥ pr̥tʰivyā́ sáṃ bʰava \
Sentence: b    
ayám̐ tvā svádʰitis tétijānaḥ praṇinā́ya mahaté sáubʰagāya \
Sentence: c    
átas tváṃ deva vanaspate śatávalśo roha sahásravalśā vayám̐ ruhema \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.