TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 4
Previous part

Paragraph: 4 

Verse: 1 
Sentence: a    édám aganma devayájanaṃ pr̥tʰivyā́ yátra devā́so ájuṣanta víśve \
Sentence: b    
ŕ̥k sāmā́bʰyā saṃtáranto yájurbʰī rāyás póṣeṇa sám iṣā́ madema \
Sentence: c    
imā́ ā́paḥ śam u me santu devī́ḥ \
Sentence: d    
óṣadʰe trā́yasva \
Sentence: e    
svádʰite máinam̐ him̐sīḥ \\

Verse: 2 
Sentence: a    
ā́po asmā́n mātáraḥ śundʰayantu gʰr̥téna no gʰr̥tapvàḥ punantu \
Sentence: b    
víśvam̐ ripráṃ praváhanti devī́ḥ \
Sentence: c    
úd ídābʰyaḥ śúcir ā́ pūtá emi \
Sentence: d    
dīkṣātapásos tanū́r asi táṃ tvā śivā́m̐ śagmā́ṃ pári dadʰe bʰadráṃ várṇaṃ púṣyan \\

Verse: 3 
Sentence: a    
mahī́nāṃ páyo si varcodā́ asi várco me dehi \
Sentence: b    
vr̥trásyāsi kanī́nakaś cakṣurdā́ asi cákṣur me dehi \\

Verse: 4 
Sentence: a    
citpátir punātu \
Sentence: b    
vākpátir punātu \
Sentence: c    
devó savitā́ punāv áccʰidreṇa pavítreṇa sū́ryasya raśmíbʰiḥ \
Sentence: d    
tásya te pavitrapate pavítrapūtasya yátkāmaḥ puné tác cʰakeyam \\

Verse: 5 
Sentence: a    
ā́ vo devāsa īmahe vāmáṃ prayaty àdʰvaré \
Sentence: b    
ā́ vo devāsa āśíṣo yajñíyāso havāmahe \\

Verse: 6 
Sentence: a    
svā́hā yajñáṃ mánasaḥ \
Sentence: b    
svā́horór antárikṣāt \
Sentence: c    
svā́hā dyā́vāpr̥tʰivī́bʰyām \
Sentence: d    
svā́hā vā́tād ā́ rabʰe svā́hā \\

Verse: 7 
Sentence: a    
ā́kūtyai prayúje gnáye svā́hā medʰā́yai mánase gnáye svā́hā dīkṣā́yai tápase gnáye svā́hā sárasvatyai pūṣṇè gnáye svā́hā ā́po devīr br̥hatīr viśvaśambʰuvo dyā́vāpr̥tʰivī úro antarikṣa \
Sentence: b    
bŕ̥haspátaye havíṣā vidʰema svā́hā \\

Verse: 8 
Sentence: a    
víśvo devásya netúr márto vurīta sakʰyám \
Sentence: b    
víśvo rāyá iṣudʰyati dyumnáṃ vr̥ṇīta puṣyáse svā́hā \\

Verse: 9 
Sentence: a    
r̥ksāmáyoḥ śílpe stʰas vām ā́ rabʰe pātamā́syá yajñásyodŕ̥caḥ \
Sentence: b    
śármāsi śárma me yaccʰa námas te astu mā́ him̐sīḥ \\

Verse: 10 
Sentence: a    
ū́rg asy āṅgirasyū́rṇamradā ū́rjaṃ máyi dʰehi \
Sentence: b    
sómasya nīvír asi \
Sentence: c    
víṣṇoḥ śármāsi śárma yájamānasya \
Sentence: d    
índrasya yónir asi \
Sentence: e    
susasyā́ḥ kr̥ṣī́s kr̥dʰi \
Sentence: f    
úc cʰrayasva vanaspata ūrdʰvó pāhy ám̐hasa ā́syá yajՙásyudŕ̥caḥ \\

Verse: 11 
Sentence: a    
vratáṃ kr̥ṇutāgnír bráhmāgnír yajñó vánaspátir yajñíyaḥ \
Sentence: b    
dáivīṃ dʰíyaṃ manāmahe sumr̥ḍīkā́m abʰíṣṭaye varcodʰā́ṃ yajñávāhasam̐ sutīrtʰā́ no asad váśe \
Sentence: c    
devā́ mánojātā manoyújo dákṣakratavas no vantu naḥ pāntu tébʰaḥ svā́hā \\

Verse: 12 
Sentence: a    
śvātrā́ḥ pītā́ bʰavata yūyám āpo asmā́kam antár udáre suśévāḥ \
Sentence: b    
tā́ asmábʰyam ayakṣmā́ anamīvā́ ánāgasaḥ svádantu devī́r amŕ̥tā r̥tāvŕ̥dʰaḥ \\

Verse: 13 
Sentence: a    
iyáṃ te yajñíyā tanū́ḥ \
Sentence: b    
apó muñcāmi prajā́m \
Sentence: c    
am̐homúcaḥ svā́hākr̥tāḥ pr̥tʰivī́m ā́viśata \
Sentence: d    
pr̥tʰivyā́ sáṃbʰava \\

Verse: 14 
Sentence: a    
ágne tvám̐ jāgr̥hi vayám̐ mandiṣīmahi \
Sentence: b    
rákṣā ṇo áprayuccʰan prabúdʰe naḥ púnas kr̥dʰi \\

Verse: 15 
Sentence: a    
púnar mánaḥ púnar ā́yur ma ā́gan púnaḥ prāṇáḥ púnar ātmā́ ma ā́gan púnaś cákṣuḥ púnaḥ śrótraṃ ma ā́gan \
Sentence: b    
vaiśvānaró ádabdʰas tanūpā́ agnír naḥ pātu duritā́d avadyā́t \\

Verse: 16 
Sentence: a    
tvám agne vratapā́ asi devá ā́ mártyeṣv ā́ tváṃ yajñéṣv ī́ḍyaḥ \
Sentence: b    
rā́svéyatsomā́ bʰū́yo bʰara devó naḥ savitā́ vásor dātā́ vásv adāt \\

Verse: 17 
Sentence: a    
eṣā́ te śukra tanū́r etád várcas táyā sáṃ bʰava bʰrā́jaṃ gaccʰa \
Sentence: b    
jū́r asi dʰr̥tā́ mánasā júṣṭā víṣṇave \\

Verse: 18 
Sentence: a    
tásyās te satyásavasaḥ prasavé tanvò yantrám aśīya svā́hā \
Sentence: b    
śukrám asi candrám asy amŕ̥tam asi vaiśvadevám asi \\

Verse: 19 
Sentence: a    
cíd asi manā́si dʰī́r asi dákṣiṇāsi kṣatríyāsi yajñíyāsy áditir asy ubʰayataḥśīrṣṇī́ \
Sentence: b    
sā́ naḥ súprācī súpratīcy edʰi mitrás tvā padí badʰnītāṃ pūṣā́dʰvanas pātv índrāyā́dʰyakṣāya \\

Verse: 20 
Sentence: a    
ánu tvā mātā́ manyatām ánu pitā́nu bʰrā́tā ságarbʰyó nu sákʰā sáyūtʰyaḥ \
Sentence: b    
sā́ devi devám áccʰehī́ndrāya sómam̐ rudrás tvā́ vartayatu svastí sómsakʰā púnar éhi \\

Verse: 21 
Sentence: a    
vásvy asy áditir asyādityā́si rudrā́si candrā́si \
Sentence: b    
bŕ̥haspátiṣ ṭvā sumné ramṇātu rudró vásubʰir ā́ cake \\

Verse: 22 
Sentence: a    
ádityās tvā mūrdʰánn ā́ jigʰarmi devayájane pr̥tʰivyā́ íḍāyās padám asi gʰr̥távat svā́hā \
Sentence: b    
asmé ramasva \
Sentence: c    
asmé te bándʰuḥ \
Sentence: d    
tvé rā́yaḥ \
Sentence: e    
rā́yaḥ \
Sentence: f    
mā́ vayám̐ rāyáspóṣeṇa yauṣma \
Sentence: g    
tóto rā́yaḥ \\

Verse: 23 
Sentence: a    
sám akʰye devyā́ dʰiyā́ sáṃ dákṣiṇayorúcakṣasā \
Sentence: b    
mā́ ma ā́yuḥ prá moṣīr aháṃ táva \
Sentence: c    
vīráṃ videya táva devi saṃdŕ̥śi \\

Verse: 24 
Sentence: a    
eṣá te gāyatró bʰāgá íti me sómāya brūtād eṣá te tráiṣṭubʰo bʰāgá íti me sómāya brūtād eṣá te jā́gato bʰāgá íti me sómāya brūtāc cʰandonāmā́nām̐ sā́mrājyaṃ gaccʰéti me sómāya brūtāt \
Sentence: b    
āsmākò si śukrás te gráhyo vicítas tvā cinvantu \\

Verse: 25 
Sentence: a    
abʰí tyáṃ devám̐ savitā́ram oṇyòḥ kavíkratum árcāmi satyásavam̐ ratnadʰā́m abʰí priyáṃ matíṃ kavím \
Sentence: b    
ūrdʰvā́ yásyāmátir bʰā́ ádidyutat sávīmani híraṇyapāṇir amimīta sukrátuḥ kr̥pā́ svàḥ \
Sentence: c    
prajā́bʰyas tvā \
Sentence: d    
prajā́s tvānuprā́ṇantu prajā́s tvám anuprā́ṇihi \\

Verse: 26 
Sentence: a    
śukráṃ tvā śukréṇa krīṇāmi candráṃ candréṇāmŕ̥tam amŕ̥tena \
Sentence: b    
sagmé te góḥ \
Sentence: c    
asmé te candrā́ṇi \
Sentence: d    
tápasas tanū́r asi prajā́pater várṇaḥ paraméṇa paśúnā krīyase sahasrapoṣáṃ puṣeyam \\

Verse: 27 
Sentence: a    
mitró na éhi súmitradʰaḥ \
Sentence: b    
índrasyorúm ā́ viśa dákṣiṇam uśánn uśántam̐ syonáḥ syonám \
Sentence: c    
svā́na bʰrā́jāṅgʰāre bámbʰāre hásta súhasta kŕ̥śāno \
Sentence: d    
eté vaḥ somakráyaṇās tā́n rakṣadʰvaṃ mā́ vo dabʰan \\

Verse: 28 
Sentence: a    
pári māgne dúścaritād bādʰasvā́ súcarite bʰaja \
Sentence: b    
úd ā́yuṣā svāyúṣódastʰām amŕ̥tām̐ ánu \\

Verse: 29 
Sentence: a    
práti pántʰām apadmahi svastigā́m anehásam \
Sentence: b    
yéna víśvāḥ pári dvíṣo vr̥ṇákti vindáte vásu \\

Verse: 30 
Sentence: a    
ádityās tvág asi \
Sentence: b    
ádityai sáda ā́ sīda \
Sentence: c    
ástabʰnād dyā́ṃ vr̥ṣabʰó antárikṣam ámimīta varimā́ṇaṃ pr̥tʰivyā́ḥ \
Sentence: d    
ā́sīdad víśvā bʰúvanāni samrā́ḍ víśvét tā́ni váruṇasya vratā́ni \\

Verse: 31 
Sentence: a    
váneṣu vy àntárikṣaṃ tatāna vā́jam árvatsu páya usríyāsu \
Sentence: b    
hr̥tsú krátuṃ váruṇo vikṣv àgníṃ diví sū́ryam adadʰāt sómam ádrau \\

Verse: 32 
Sentence: a    
sū́ryasya cákṣur ā́rohāgnér akṣṇáḥ kanī́nakam \
Sentence: b    
yátráitaśebʰir ī́yase bʰrā́jamāno vipaścítā \\

Verse: 33 
Sentence: a    
úsrāv étaṃ dʰūrṣāhau yujyétʰām anaśrū́ ávīrahaṇau brahmacódanau \
Sentence: b    
svastí yájamānasya gr̥hā́n gaccʰatam \\

Verse: 34 
Sentence: a    
bʰadró me si prácyavasva bʰuvaspate víśvāny abʰí dʰā́māni \
Sentence: b    
mā́ tvā pariparíṇo vidan mā́ tvā paripantʰíno vidan mā́ vŕ̥kā agʰāyávo vidan \
Sentence: c    
śyenó bʰūtvā́ párā pata yájamānasya gr̥hā́n gaccʰa tán nau sam̐skr̥tám \\

Verse: 35 
Sentence: a    
námo mitrásya váruṇasya cákṣase mahó devā́ya tád r̥tám̐ saparyata \
Sentence: b    
dūredŕ̥śe devájātāya ketáve divás putrā́ya sū́ryāya śam̐sata \\

Verse: 36 
Sentence: a    
váruṇasyottámbʰanam asi \
Sentence: b    
váruṇasya skambʰasárjanī stʰaḥ \
Sentence: c    
váruṇasya r̥tasádany asi váruṇasya r̥tasádanam asi \
Sentence: d    
váruṇasya r̥tasádanam ā́ sīda \\

Verse: 37 
Sentence: a    
yā́ te dʰā́māni havíṣā yájanti tā́ te víśvā paribʰū́r astu yajñám \
Sentence: b    
gayaspʰā́naḥ pratáraṇaḥ suvī́ró vīrahā prácarā soma dúryān \\


Next part



This text is part of the TITUS edition of White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina).

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.