TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 5
Previous part

Chapter: 5 

Paragraph: 1 
Verse: 1 
Sentence: a    sa vaí pravarāyā́śrāvayati
Sentence: b    
tadyátpravarā́yāśrāváyati yajño vā́ āśrā́vaṇaṃ yajñámabʰivyāhr̥tyā́tʰa hótāram právr̥ṇā íti tásmātpravarāyā́śrāvayati

Verse: 2 
Sentence: a    
idʰmasaṃnáhanānyevā̀bʰipadyā́śrāvayati
Sentence: b    
sa yadvā́nārabʰya yajñámadʰvaryúrāśrāváyedvepanó ha syā́danyāṃ vā́rttimā́rcʰet

Verse: 3 
Sentence: a    
taddʰaíke
Sentence: b    
véde stīrṇā́yai barhírabʰipadyā́śrāvayantīdʰmásya śákalamapacʰídyābʰipadyā́śrāvayantīdaṃ vai kíṃcidyajñásyedáṃ yajñámabʰipadyā́śrāvayāma íti vádantastádu tátʰā kuryādetadvai kíṃcidyajñásya yaíridʰmaḥ sáṃnaddʰo bʰávatyagníṃ sammr̥jánti tádveva kʰálu yajñámabʰipadyā́śrāvayati tásmādidʰmasaṃnáhanānyevā̀bʰipadyā́śrāvayet

Verse: 4 
Sentence: a    
āśrā́vya
Sentence: b    
evá devā́nāṃ hótā támevā́gre právr̥ṇite 'gnímeva tádagnáye caivaìtáddevébʰyaśca níhnute yadahā́gre 'gním pravr̥ṇīte tádagnáye nihnuté 'tʰa devā́nāṃ hótā tamágre právr̥ṇīte tádudevébʰyo níhnute

Verse: 5 
Sentence: a    
āha
Sentence: b    
agnírdevo daívyo hotétyagnirhí devā́nāṃ hótā tásmādāhāgnírdevo daívyo hotéti tádagnáye caivá devébʰyaśca níhnute yadahā́gre 'gnimā́ha tádagnáye nihnuté 'tʰa devā́nāṃhótā tamágra āha tádu devébʰyo níhnute

Verse: 6 
Sentence: a    
devā́nyakṣadvidvā́ṃścikitvāníti
Sentence: b    
eṣa vaí devā́nanuvidvānyádagniḥ enānanuvidvā́nanuṣṭʰyā́ yakṣadítyevaìtádāha

Verse: 7 
Sentence: a    
manuṣvádbʰaratavadíti
Sentence: b    
mánurha ágre yajñéneje tádanukŕ̥tyemā́ḥ prajā́ yajante tásmādāha manuṣvadíti mánoryajña ítyu vā́ āhustásmādvevā̀ha mánuṣvadíti

Verse: 8 
Sentence: a    
bʰaratavadíti
Sentence: b    
eṣa devébʰyo havyam bʰárati tásmādbʰaratò 'gnirítyāhureṣá u vā́ imā́ḥ prajā́ḥ prāṇó bʰūtvā́ bibʰarti tásmādvevā̀ha bʰaratavadíti

Verse: 9 
Sentence: a    
átʰārṣeyam právr̥ṇīte
Sentence: b    
ŕ̥ṣibʰyaścaivaìnametáddevébʰyaśca nívedayatyayám mahā́vīryo yajñam prā́padíti tásmādārṣeyam právr̥ṇīte

Verse: 10 
Sentence: a    
parástādarvākprávr̥ṇīte
Sentence: b    
parástāddʰyárvā́cyaḥ prajā́ḥ prajā́yante jyā́yasaspátaya u caivaìtanníhnuta idaṃ pitaìvāgré 'tʰa putró 'tʰa paútrastásmātparástādarvākprávr̥ṇite

Verse: 11 
Sentence: a    
ārṣeyámuktvā̀ha
Sentence: b    
brahmaṇvadíti bráhma hyágnistásmādāha brahmaṇvadityā́ ca vakṣadíti tadyā́ evaìtáddevátā ā́voḍʰavā ā́ha tā́ evaìtádāhā́ ca vakṣadíti

Verse: 12 
Sentence: a    
brāhmaṇā́ asyá yajñásya prāvitā́ra íti
Sentence: b    
ete vaí brāhmaṇā́ yajñásyaprāvitā́ro 'nūcānā́ ete hyènaṃ tanváta etá enaṃ janáyanti tádu tébʰyo níhnute tásmādāha brāhmaṇā́ asyá yajñásya prāvitā́ra íti

Verse: 13 
Sentence: a    
asau mā́nuṣa íti
Sentence: b    
tádimam mā́nuṣaṃ hótāraṃ právr̥ṇīté hotā haiṣá purā́tʰaitárhi hótā

Verse: 14 
Sentence: a    
sa právr̥to hótā
Sentence: b    
japati devátā úpadʰāvati yátʰānuṣṭʰyā́ devébʰyo vaṣaṭkuryādyátʰānuṣṭʰyā́ devébʰyo havyaṃ váhedyátʰā na hváledeváṃ devátā úpadʰāvati

Verse: 15 
Sentence: a    
tátra japati etátattvā deva savitarvr̥ṇata íti tátsavitā́ram prasavāyópadʰāvati sa devā́nām prasavitā̀gníṃ hotrāyéti tádagnáye caivaìtáddevébʰyaśca níhnute yadahā́gre 'gnimā́ha tádagnáye nihnuté 'tʰa devā́nāṃ hótā tamágra āha tádu devébʰyo níhnute

Verse: 16 
Sentence: a    
sahá pitrā́ vaiśvānareṇéti
Sentence: b    
sam\vatsaro vaí pitā́ vaiśvānaráḥ prajā́patistátsaṃvatsarā́yaivaìtátprajā́pataye níhnuté 'gne pū́ṣanbŕ̥haspate prá ca vada prá ca yajétyanuvakṣyanvā́ etádyakṣyánbʰavati tádaitā́bʰya evaìtáddevátābʰyo níhnute yūyamánubrūta yūyáṃ yajatéti

Verse: 17 
Sentence: a    
vásūnāṃ rātaú syāma
Sentence: b    
rudrā́ṇāmurvyā́yāṃ svādityā áditaye syāmānehása ítyete vaí trayā́ devā yadvásavo rudrā́ ādityā́ etéṣāmabʰíguptau syāmétyevaìtádāha

Verse: 18 
Sentence: a    
júṣṭāmadyá devébʰyo vā́camudyāsamíti
Sentence: b    
júṣṭamadyá devébʰyó 'nūcyāsamítyevaìtádāha taddʰi sámr̥ddʰaṃ yo júṣṭaṃ devébʰyo 'nubrávat

Verse: 19 
Sentence: a    
júṣṭām brahmábʰya íti
Sentence: b    
júṣṭamadyá brāhmaṇebʰyó 'nūcyāsamítyevaìtádāha taddʰi sámr̥ddʰam yo juṣṭam brāhmaṇébʰyo 'nubrávat

Verse: 20 
Sentence: a    
júṣṭāṃ narāśáṃsāyéti
Sentence: b    
prajā vai nárastatsárvābʰyaḥ prajā́bʰya āha taddʰi sámr̥ddʰaṃ yáśca véda yáśca sādʰvánvavocatsādʰvánvavocadítyeva vísr̥jyante yádadyá hotr̥várye jihmaṃcákṣuḥ parā́patat agniṣṭatpúnarā́bʰriyājjātávedā vícarṣaṇiríti yátʰā yānágre 'gnī́nhotrā́ya prā́vr̥ṇata te prā́dʰanvannevaṃ yanmé 'tra pravareṇā́māyi tánme púnarā́pyāyayétyevaìtádāha tátʰo hāsyaitatpúnarā́pyāyate

Verse: 21 
Sentence: a    
átʰādʰvaryúṃ cāgnī́dʰaṃ ca sámmr̥śati
Sentence: b    
máno vā́ adʰvaryurvāggʰótā tanmánaścaivaìtadvā́caṃ ca sáṃdadʰāti

Verse: 22 
Sentence: a    
tátra japati
Sentence: b    
ṣáṇmorvīráṃhasaspāntvagníśca pr̥tʰivī cā́paśca vā́jaścā́haśca rā́triścétyetā́ devátā ā́rttergopāyantvítyevaìtádāha tásyo hi hvalā́sti yámetā́ devátā ā́rttergopāyéyuḥ

Verse: 23 
Sentence: a    
átʰa hotr̥ṣádanamupā́vartate
Sentence: b    
hotr̥ṣádanādékaṃ tŕ̥ṇaṃ nírasyati nírastaḥ parāvásuríti purāvásurha vai nāmā́surāṇāṃ hótā sa támevaìtáddʰotr̥ṣádanānnírasyati

Verse: 24 
Sentence: a    
átʰa hotr̥ṣádana úpaviśati
Sentence: b    
idámahámarvāvásoḥ sádane sīdāmī́tyarvāvásurvai nā́ma devā́nāṃ hótā tásyaivaìtatsádane sīdati

Verse: 25 
Sentence: a    
tátra japati viśvakarmastanūpā́ asi doṣiṣṭam mā́ hiṃsiṣṭameṣá vāṃ loka ityúdaṅṅejatyantarā vā́ etádāhavaníyaṃ ca gā́rhapatyaṃ cāste tádu tā́bʰyāṃ níhnute doṣiṣṭam mā́ hiṃsiṣṭamíti tátʰā hainametau hiṃstáḥ

Verse: 26 
Sentence: a    
átʰāgnimī́kṣamāṇo japati
Sentence: b    
víśve devāḥ śāstána yatʰéha hótā vr̥tó manávai yánniṣádya prá me brūta bʰāgadʰéyaṃ yátʰā vo yéna patʰā́ havyamā́ vo váhānī́ti yátʰā yébʰyaḥ pakvaṃ syāttā́nbrūyādvánu śāsta yátʰā va āharíṣyāmi yátʰā vaḥ parivekṣyāmī́tyevámevaìtáddevéṣu praśā́sanamicʰaté 'nu śāsta yátʰā vo 'nuṣṭʰyā́ vaṣaṭkuryā́manuṣṭyā́ havyaṃ váheyamíti tásmādeváṃ japati


Paragraph: 2 
Verse: 1 
Sentence: a    
agnirhótā vettvagnérhotramíti agníridaṃ hótā vettvítyevaìtádāhāgnérhotramíti tásyo hotraṃ véttu prāvitramíti yajño vaí prāvitraṃ véttu yajñamítyevaìtádāha sādʰú te yajamāna devateti sādʰú te yajamāna devátā yásya te 'gnirhotétyevaìtádāha gʰr̥távatīmadʰvaryo srúcamā́syasvéti tádadʰvaryu prásauti sa yadékāmivā́ha

Verse: 2 
Sentence: a    
yájamāna evá juhūmánu
Sentence: b    
smā arātīyáti upabʰŕ̥tamánu sa yaddvé iva brūyādyájamānāya dviṣántam bʰrā́tr̥vyam pratyudyāmínaṃ kuryādattaìvá juhūmánvādyá upabʰŕ̥tamánu sa yaddvé iva brūyā́dattrá ādyám pratyudyāmínaṃ kuryāttásmādékāmivaivā̀ha

Verse: 3 
Sentence: a    
deváyuvaṃ viśvavārāmíti
Sentence: b    
úpastautyevaìnāmetánmaháyatyeva yadā́ha deváyuvaṃ viśvavārāmitī́ḍāmahai devā́ṃ īḍényānnamasyā́ma namasyā̀nyájāma yajñíyānitī́ḍāmahai tā́ndevānyá īḍényā namasyā́ma tānyé namasyā̀ yájāma yajñíyāníti manuṣyā̀ vā́ īḍényāḥ pitáro namasyā̀ devā́ yajñíyāḥ

Verse: 4 
Sentence: a    
vaí prajā́ yajñé 'nanvābʰaktāḥ
Sentence: b    
párābʰūtā vai tā́ evámevaìtadyā́ imā́ḥ prajā áparābʰūtatstā́ yajña ā́bʰajati manuṣyā̀nánu paśávo devānánu váyāṃsyóṣadʰayo vánaspátayo yádidaṃ kíñcaivámu tatsárvaṃ yajña ā́bʰaktam

Verse: 5 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
náva vyā́hr̥tayo bʰavanti náveme púruṣe prāṇā́ etā́nevā̀sminnetáddadʰāti tásmānnáva vyā́hr̥tayo bʰavanti

Verse: 6 
Sentence: a    
yajñó ha devebʰyó 'pacakrāma
Sentence: b    
táṃ devā ánvamantrayantā́ naḥśr̥ṇū́pa na ā́vartasvéti 'stu tatʰétyevá devā́nupā́vavarta ténopā́vr̥ttena devā́ ayajanta téneṣṭvaìtádabʰavanyádidáṃ devā́ḥ

Verse: 7 
Sentence: a    
sa yádāśrāváyati
Sentence: b    
yajñámevaìtadánumantrayata ā́ naḥ śr̥nū́pa na ā́vartasvetyátʰa yátpratyāśrāváyati yajñá evaìtádupā́vartaté 'stu tatʰéti ténopā́vr̥ttena rétasā bʰūténartvíjaḥ sampradā́yaṃ caranti yájamānena paró 'kṣṃ yátʰā pūrṇapātréṇa sampradā́yaṃ cáreyurevámanenartvíjaḥ sampradā́yaṃ caránti tádvācaìvaìtátsampradā́yaṃ caranti vāggʰí yajño vā́gu hi rétastádeténaivaìtátsampradā́yaṃ caranti

Verse: 8 
Sentence: a    
'nubrūhī́tyevòktvā̀dʰvaryuḥ
Sentence: b    
nā̀pavyā́harennò eva hótāpavyā́haredā́śrāvayatyadʰvaryustádagnī́dʰaṃ yajñá upā́vartate

Verse: 9 
Sentence: a    
'gninnā̀pavyā́haret
Sentence: b    
ā́ pratyāśrā́vaṇātpratyā́śrāvayatyagnīttatpunaradʰvaryuṃ yajñá upā́vartate

Verse: 10 
Sentence: a    
so 'dʰvaryúrnāpavyāharet
Sentence: b    
ā yajéti váktoryajétyevā̀dʰvaryurhótre yajñáṃ sampráyacʰati

Verse: 11 
Sentence: a    
sa hótā nā̀pavyā́haret
Sentence: b    
ā́ vaṣaṭkārāttáṃ vaṣaṭkāréṇāgnā́veva yónau réto bʰūtáṃ siñcatyagnirvai yóniryajñásya sa tátaḥ prájāyata íti haviryajñé 'tʰa saumyè 'dʰvaré

Verse: 12 
Sentence: a    
sa vai gráhaṃ gr̥hītvā̀dʰvaryuḥ
Sentence: b    
nā̀pavyā́haredòpākáraṇādupā́vartadʰvamítyevā̀dʰvaryúrudgātŕ̥bʰyo yajñáṃ sampráyacʰati

Verse: 13 
Sentence: a    
udgātā́ro nā̀pavyā́hareyuḥ
Sentence: b    
òttamā́yā eṣòttamétyevòdgātā́ro hótre yajñáṃ sampráyacʰanti

Verse: 14 
Sentence: a    
sa hótā nā̀pavyā́haret
Sentence: b    
ā́ vaṣaṭkārāttáṃ vaṣaṭkāreṇāgnā́veva yónau réto bʰūtáṃ siñcatyagnirvai yóniryajñásya sa tátaḥ prájāyate

Verse: 15 
Sentence: a    
sa yáddʰa 'pavyāháret
Sentence: b    
yáṃ yajñá upāvártate yátʰā pūrṇapātrám parāsiñcédeváṃ ha sa yájamānam párāsiñcetsa yátra haivámr̥tvíjaḥ saṃvidānā́ yajñéna cáranti sárvameva tátra kalpate na muhyati tásmādevámevá yajñó bʰartávyaḥ

Verse: 16 
Sentence: a    
vā́ etā́ḥ
Sentence: b    
páñca vyā́hr̥tayo bʰavantyò śrāvayā́stu śraúṣaḍyája ye yájāmahe vaúṣaḍíti pā́ṅkto yajñaḥ pā́ṅktaḥpaśuḥ páñcartávaḥ saṃvatsarásyaiṣaíkā yajñásya mātraìṣā́ sampát

Verse: 17 
Sentence: a    
tā́sāṃ saptádaśākṣárāṇi
Sentence: b    
saptadaśo vaí prajā́patiḥ prajā́patiryajñá eṣaíkā yajñásya mātraìṣā́ sampat

Verse: 18 
Sentence: a    
ò śrāvayéti vaí devā́ḥ
Sentence: b    
purovātáṃ sasr̥jiré 'stu śraúṣaḍítyabʰrā́ṇi sámaplāvayanyajéti vidyútaṃ ye yájāmaha íti stanayitnúṃ vaṣaṭkāréṇaiva prā́varṣayan

Verse: 19 
Sentence: a    
sa yádi vŕ̥ṣṭikāmaḥ syā́t
Sentence: b    
yadī́ṣṭyā yájeta darśapūrṇamāsáyorvaivá brūyādvŕ̥ṣṭikāmo vā́ asmī́ti tátro adʰvaryúṃ brūyātpurovātáṃ ca vidyútaṃ ca mánasā dʰyāyétyabʰrā́ṇi mánasā dʰyāyétyagnī́dʰaṃ stanayitnúṃ ca varṣáṃ ca mánasā dʰyāyéti hótāraṃ sárvāṇyetā́ni mánasā dʰyāyéti brahmā́ṇaṃ várṣati haiva tátra yátraivámr̥tvíjaḥ saṃvidānā́ yajñéna cáranti

Verse: 20 
Sentence: a    
o śrāvayéti vaí devā́ḥ
Sentence: b    
virā́jamabʰyā́juhuvurástu śrauṣaḍíti vatsámupā́vāsr̥janyajetyúdajayanye yájāmaha ityúpāsīdanvaṣaṭkāréṇaivá virā́jamaduhateyaṃ vaí virā́ḍasyai vā́ eṣa dóha eváṃ ha vā́ asmā iyáṃ virāṭsárvāṅkā́mānduhe evámetáṃ virā́jo dohaṃ véda

Paragraph: 3 
Verse: 1 
Sentence: a    
r̥távo ha vaí prayājā́ḥ
Sentence: b    
tásmātpáñca bʰavanti páñca hyr̥̀távaḥ

Verse: 2 
Sentence: a    
devā́śca ásurāśca
Sentence: b    
ubʰáye prājāpatyā́ḥ paspr̥dʰira etásminyajñé prajā́patau pitári saṃvatsáre 'smā́kamayáṃ bʰaviṣyatyasmā́kamayám bʰaviṣyatī́ti

Verse: 3 
Sentence: a    
táto devā́ḥ
Sentence: b    
árcantaḥ śrā́myantaścerurastá etā́nprayājā́ndadr̥śustaírayajanta taírr̥tū́ntsaṃvatsaram prā́jayannr̥túbʰyaḥ saṃvatsarā́tsapatnānantárāyaṃstásmātprajayā́ḥ prajayā́ ha vai nā́maitadyátprayājā íti tátʰo evaìṣá etaírr̥tū́ntsaṃvatsaram práyajatyr̥túbʰyaḥ saṃvatsarā́tsapátnānantáreti tásmātprayājaíryajate

Verse: 4 
Sentence: a    
te ā́jyahaviṣo bʰavanti
Sentence: b    
vájro ā́jyameténa vaí devā vájreṇā́jyenartū́ntsaṃvatsaram prā́jayannr̥túbʰyaḥ saṃvatsarā́tsapátnānantárāyaṃstátʰo evaìṣá eténa vájreṇā́jyenartū́ntsaṃvatsaram prájayatyr̥túbʰyaḥ saṃvatsarā́tsapátnānantáreti tásmādā́jyahaviṣo bʰavanti

Verse: 5 
Sentence: a    
etadvaí saṃvatsarásya svam páyaḥ
Sentence: b    
yadā́jyaṃ tatsvénaivaìnametatpáyasā devāḥ svyákurvata tátʰo evaìnameṣá etatsvénaiva páyasā svī́kurute tásmādā́jyahaviṣo bʰavanti

Verse: 6 
Sentence: a    
sa yátraiva tíṣṭʰanprayājébʰya āśrāváyet
Sentence: b    
táta eva nā́pakrāmetsaṃgrāmo vā́ eṣá saṃnídʰīyate yáḥ prayājairyájate yataro vai sáṃyattayoḥ parājáyaté 'pa vai sáṃkrāmatyabʰitarā́mu vai jáyaṅkrāmati tásmādabʰitarā́mabʰitarā́meva krā́medabʰitarā́mabʰitarāmā́hutīrjuhuyāt

Verse: 7 
Sentence: a    
tádu tátʰā kuryāt
Sentence: b    
yátraiva tíṣṭʰanprayājébʰya āśrāváyettáta eva nā́pakrāmedyátro eva sámiddʰatamam mányeta tadā́hutīrjuhuyātsamiddʰahoména hyèva sámr̥ddʰā ā́hutayaḥ

Verse: 8 
Sentence: a    
āśrā́vyāha
Sentence: b    
samídʰo yajéti tádvasantaṃ sáminddʰe vasantaḥ sámiddʰo 'nyā́nr̥tūntsáminddʰa r̥távaḥ sámiddʰāḥ prajā́śca prajanā́yantyóṣadʰīśca pacanti tádveva kʰálu sárvānr̥tūnnírāhā́tʰa yájayajétyevóttarānāhā́jāmitāyai jāmí ha kuryādyattánūnápātaṃ yajéḍo yajéti brūyāttásmādyájayajétyevóttarānāha

Verse: 9 
Sentence: a    
sa vaí samídʰo yajati
Sentence: b    
vasanto vaí samídvasantámeva táddevā ávr̥ñjata vasantā́tsapátnānantárāyanvasantámevaìṣá etádvr̥ṅkté vasantā́tsapátnānantáreti tásmātsamídʰo yajati

Verse: 10 
Sentence: a    
átʰa tánūnápātaṃ yajati
Sentence: b    
grīṣmo vai tánūnápādgrīṣmo hyā̀sā́m prajā́nāṃ tanūstápati grīṣmámeva táddevā ávr̥ñjata grīṣmā́tsapátnānantárāyaṅgrīṣmámevaiṣa etádvr̥ṅkté grīṣmā́tsapátnānantáreti tásmāttánūnápātaṃ yajati

Verse: 11 
Sentence: a    
atʰéḍo yajati
Sentence: b    
varṣā íḍa íti varṣā íḍo yádidáṃ kṣudráṃ sarīsr̥páṃ grīṣmahemantā́bʰyāṃ nítyaktam bʰavati tádvarṣā́ īḍitámivā́nnamicʰámānaṃ carati tásmādvarṣā íḍo varṣā́ eva taddevā ávr̥ñjata varṣā́bʰyaḥ sapátnānantárāyanvarṣā́ u evaìṣá etádvr̥ṅkté varṣā́bʰyaḥ sapátnānantáreti tásmādíḍo yajati

Verse: 12 
Sentence: a    
átʰa barhíryajati
Sentence: b    
śaradvaí barhiríti śarádbarhiryā́ imāóṣadʰayo grīṣmahemantā́bʰyāṃ nítyaktā bʰávanti tā́ varṣā́ vardʰante tāḥ śarádi barhíṣo rūpaṃ prástīrṇāḥ śere !smācʰarádbarhíḥ śarádameva táddevā ávr̥ñjata śarádaḥ sapátnāntárāyaṃcʰarádamevaìṣá etádvr̥ṅkté śarádaḥ sapátnānantáreti tásmādbarhíryajati

Verse: 13 
Sentence: a    
átʰa svā́hāsvāhéti yajati
Sentence: b    
ánto vaí yajñásya svāhākāró 'nta r̥tū́nāṃ hemantó vasantāddʰí parārddʰyó 'ntenaiva tádántaṃ devā ávr̥ñjatā́ntenā́ntātsapátnānantárāyannánteno evaìṣá etadántaṃ vr̥ṅkté 'ntenā́ntātsapátnānantáreti tásmātsvā́héti yajati

Verse: 14 
Sentence: a    
tadvā́ etát
Sentence: b    
vasantá evá hemantā́tpunarasúretásmāddʰyèṣa púnrbʰávati púnarha vā́ asmíṃloké bʰavati evámetadvéda

Verse: 15 
Sentence: a    
sa vaí vyattu vetvíti yajati
Sentence: b    
ájāmitāyai jāmí ha kuryādyádvyantuvyntvíti vaiva yájedvetuvettvíti vyantvíti vai yóṣā vetvíti vŕ̥ṣā mitʰunámevaìtátprajánanaṃ kriyate tásmādvyantu vetvíti yajati

Verse: 16 
Sentence: a    
átʰa caturtʰé prayājé samā́nayati barhíṣi
Sentence: b    
prajā vaí brahīréta ā́jyaṃ tátprajā́svevaìtadrétaḥ sicyate téna rétasā sikténemā́ḥ prajāḥ púnarabʰyāvártam prájāyante tásmāccaturtʰéprayājé samā́nayati barhíṣi

Verse: 17 
Sentence: a    
saṃgrāmo vā́ eṣa sáṃnidʰīyate
Sentence: b    
yáḥ prayājairyájate yataraṃ vai sáṃyattayormitrámāgácʰati jayati tádetádupabʰr̥tó 'dʰi juhū́m mitramā́gacʰati téna prájayati tásmāccaturtʰé prayājé samā́nayati barhíṣi

Verse: 18 
Sentence: a    
yájamāna evá juhūmánu
Sentence: b    
smā arātīyáti upabʰŕ̥tamánuyájamānāyaivaìtáddviṣántam bʰrā́tr̥vyam balíṃ hārayatyattaìvá juhūmánvādyá upabʰŕ̥tamánvattrá evaìtádādyám balíṃ hārayati tásmāccaturtʰé prayājé samā́nayati

Verse: 19 
Sentence: a    
sa ánavamr̥śantsamā́nayati
Sentence: b    
sa yáddʰāvamr̥ṣedyájamānaṃ dviṣatā bʰrā́tr̥vyenā́vamr̥śedattā́ramādyènā́vamr̥śettásmādánavamr̥śantsamā́nayati

Verse: 20 
Sentence: a    
atʰóttarāṃ juhūmádʰyūhati
Sentence: b    
yájamānamevaìtádviṣati bʰrā́tr̥vyé 'dʰyūhatyattā́ramādyé 'dʰyūhati tásmādúttarāṃ juhūmádʰyūhati

Verse: 21 
Sentence: a    
devā́ ha vā́ ūcuḥ
Sentence: b    
hánta víjitamevā́nu sárvaṃ yajñáṃ saṃstʰāpáyāma yádi no 'surarakṣasā́nyāsájeyuḥ sáṃstʰita evá no yajñáṃ syādíti

Verse: 22 
Sentence: a    
uttamé prayājé
Sentence: b    
svāhākāréṇaiva sárvaṃ yájñaṃ sámastʰāpayantsvā́hāgnimíti tádāgneyamā́jyabʰāgaṃ sámastʰāpayantsvā́hā sómamíti tátsaumyamā́jyabʰāgaṃ sámastʰāpayantsvā́hāgnimíti tadyá eṣá ubʰayátrācyutá āgneyáḥ puroḍā́śo bʰávati taṃ sámastʰāpayan

Verse: 23 
Sentence: a    
átʰa yatʰādevataṃ
Sentence: b    
svā́hā devā́ ājyapā íti tátprayājānuyājāntsámastʰāpayanprayājānuyājā vaí devā́ ājyapā́ juṣāṇó agnirā́jyasya vetvíti tádagníṃ sviṣṭakŕ̥taṃ sámastʰāpayannagnirhí sviṣṭakr̥tsá eṣó 'vyetárhi tátʰaivá yajñaṃ sáṃtiṣṭate yátʰaivaìnaṃ devā́ḥ samástʰāpayaṃstásmāduttamé prayāje svā́hāsvāhéti yajati yā́vanti havī́ṃṣi bʰávanti vijitamevaìtadánu sárvaṃ yajñaṃ sáṃstʰāpayati tásmādyadáta ūrdʰvaṃ víloma yajñé kriyéta na tadā́driyeta sáṃstʰito me yajña íti ha vidyātsá haiṣá yajñó yātáyāmevāsa yátʰā váṣaṭkr̥taṃ hutaṃ svā́hākr̥taṃ

Verse: 24 
Sentence: a    
devā́ akāmayanta
Sentence: b    
katʰaṃ nvìmáṃ yajñam púnarā́pyāyayemā́yātayāmānaṃ kuryāma tenā́yātayāmnā prácaremeti

Verse: 25 
Sentence: a    
sa yájjuhvāmā́jyam páriśiṣṭamā́sīt
Sentence: b    
yéna yajñáṃ samástʰāpayaṃsténaivá yatʰāpūrváṃ havī́ṃṣyabʰyágʰārayanpúnarevaìnāni tadāpyāyayannáyātayāmānyakurvannáyātayāma hyā́jyaṃ tásmāduttamám prayājámiṣṭvā́ yatʰāpūrváṃ havī́ṃṣyabʰígʰārayati púnarevaìnāni tadā́pyāyayatyáyātayāmāni karotyáyātayāma hyā́jyaṃ tásmādyásya kásya ca havíṣo 'vadyáti púnareva tádabʰígʰārayati sviṣṭakŕ̥ta eva tatpúnarā́pyāyatyáyātayāma karotyátʰa yadā́ sviṣṭakŕ̥te 'vadyáti na tátaḥ púnarabʰígʰārayati hi tátaḥ kā́ṃ caná havíṣo 'gnāvā́hutiṃ hoṣyanbʰávati

Paragraph: 4 
Verse: 1 
Sentence: a    
sa vaí samídʰo yajati
Sentence: b    
prāṇā vaí samídʰaḥ prāṇā́nevaìtatsáminddʰe prāṇairhyáyam púruṣaḥ sámiddʰastásmādabʰímr̥ṣéti brūyādyádyupatāpī syātsa yádyuṣṇaḥ syādaìva tā́vacʰaṃseta sámiddʰo hi sa tā́vadbʰávati yádyu śītaḥ syānnā́śaṃseta tátprāṇā́nevā̀sminnetáddadʰāti tásmātsamídʰo yajati

Verse: 2 
Sentence: a    
átʰa tánūnápātaṃ yajati
Sentence: b    
réto vai tánūnápādréta evaìtátsiñcati tásmāttánūnápātaṃ yajati

Verse: 3 
Sentence: a    
atʰéḍo yajati
Sentence: b    
prajā gʰā íḍo yadā vai rétaḥ siktáṃ prajā́yaté 'tʰa tádīḍitámivā́nnamicʰámānaṃ carati tatpraìvaìtájjanayati tásmādíḍo yajati

Verse: 4 
Sentence: a    
átʰa barhíryajati
Sentence: b    
bʰūmā vaí barhírbʰūmā́namevaìtatprájanayati tásmādbarhíryajati

Verse: 5 
Sentence: a    
átʰa svā́hāsvāhéti yajati
Sentence: b    
hemanto vā́ r̥tūnā́ṃ svāhākāró hemanto hī̀mā́ḥ prajāḥ svaṃ váśamupanáyate tásmāddʰémanmlā́yantyóṣadʰayaḥ pra vánaspátīnām palāśā́ni mucyante pratitirā́miva váyāṃsi bʰavantyadʰastarā́miva váyāṃsi patanti vipatitalomeva pāpaḥ púruṣo bʰavati hemanto hī̀mā́ḥ prajāḥ svaṃ váśamupanáyate svā́ha vai tamárdʰaṃ kurute śriyè 'nnā́dyāya yásminnárdʰe bʰávati evámetadvéda

Verse: 6 
Sentence: a    
devā́śca ásurāśca
Sentence: b    
ubʰáye prājāpatyā́ḥ paspr̥dʰire daṇḍairdʰánurbʰirna vyájayanta te hā́vijayamānā ūcurhánta vācyèva bráhmanvijígīṣāmahai sa no vā́caṃ vyā́hr̥tām mitʰunéna nā̀nunikrā́mātsa sárvam párājayātā átʰa sárvamítare jayāníti tatʰeti devā́ abruvaṃsté devā índramabruvanvyā́haréti

Verse: 7 
Sentence: a    
sa índro 'bravīt
Sentence: b    
éko mamatyátʰāsmā́kameketī́tare 'bruvaṃstádu tánmitʰunámevā̀vindanmitʰunaṃ hyékaścaíkā ca

Verse: 8 
Sentence: a    
dvaú mametī́ndro 'bravīt
Sentence: b    
átʰāsmā́kaṃ dve itī́tare 'bruvaṃstádu tánmitʰunámevā̀vindanmitʰunaṃhi dvaú ca dvé ca

Verse: 9 
Sentence: a    
tráyo mametī́ndro 'bravīt
Sentence: b    
átʰāsmā́kaṃ tisra itī́tare 'bruvaṃstádu tánmitʰunámevā̀vindanmitʰunaṃ hi tráyaśca tisráśca

Verse: 10 
Sentence: a    
catvā́ro mametī́ndro 'bravīt
Sentence: b    
átʰāsmā́kaṃ cátasra itī́tare 'bruvaṃstádu tánmitʰunámevā̀vindanmitʰunaṃ catvā́raśca cátasraśca

Verse: 11 
Sentence: a    
páñca mametī́ndro 'bravīt
Sentence: b    
táta ítare mitʰunaṃ nā̀vindannò hyáta ūrdʰváṃ mitʰunamásti páñca pañcéti hyèvaìtádubʰáyam bʰávati tató 'surāḥ sárvam párājayanta sárvasmāddevā ásurānajayantsárvasmātsapátnānásurānnírabʰajan

Verse: 12 
Sentence: a    
tásmātpratʰame prayājá iṣṭé brūyāt
Sentence: b    
éko mametyékā tásya yámahaṃ dveṣmī́ti yádyu dviṣyādyò 'smāndvéṣṭi yáṃ ca vayáṃ dviṣma íti brūyāt

Verse: 13 
Sentence: a    
dvau maméti dvitī́ye prayājé
Sentence: b    
dve tásya 'smāndvéṣṭi yáṃ ca vayáṃ dviṣma íti

Verse: 14 
Sentence: a    
tráyo maméti tr̥tī́ye prayājé
Sentence: b    
tisrastásya 'smāndvéṣṭi yáṃ ca vayáṃ dviṣma íti

Verse: 15 
Sentence: a    
catvā́ro maméti caturtʰé prayājé
Sentence: b    
cátasrastásya 'smāndvesṭi yáṃca vayáṃ dviṣma íti

Verse: 16 
Sentence: a    
páñca maméti pañcame prayājé
Sentence: b    
na tásya kíṃ cana 'smāndvéṣṭi yáṃ ca vayáṃ dviṣma íti sa páñca pañcétyeva bʰávanpárābʰavati tátʰāsya sárvaṃ sáṃvr̥ṅkte sárvasmātsapátnānnírbʰajati evámetadvéda

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.