TITUS
White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya)
Part No. 4
Previous part

Chapter: 4 
Paragraph: 1 
Verse: 1 
Sentence: a    hiṃkr̥tyā́nvāha
Sentence: b    
nāsāmā́ yajñò 'stī́ti vā́ āhurna áhiṃkr̥tya sā́ma gīyate ma yáddʰiṃkaróti táddʰiṃkārásya rūpáṃ kriyate praṇavénaiva sā́mno rūpamúpagacʰatyo3ṃ o3mítyeténo hāsyaiṣa sárva eva sásāmā yajñó bʰavati

Verse: 2 
Sentence: a    
yádvevá hiṃkaróti
Sentence: b    
prāṇo vaí hiṃkāráḥ prāṇo hi vaí hiṃkārastásmādapigŕ̥hya nā́sike na híṃkartuṃ śaknoti vācā ŕ̥camánvāha vā́kca vaí prāṇáśca mitʰunaṃ tádetátpurástānmitʰunám prajánanaṃ kriyate sāmidʰenī́nāṃ tásmādvaí hiṃkr̥tyā́nvāha

Verse: 3 
Sentence: a    
sa vā́ upāṃśu híṃkaroti
Sentence: b    
átʰa yáduccaírhiṃkuryā́danyatarádevá kuryādvā́cameva tásmādupāṃśu híṃkaroti

Verse: 4 
Sentence: a    
sa éti ca préti cā́nvāha
Sentence: b    
gāyatrī́mevaìtádarvā́cīṃ ca párācīṃ ca yunakti párācyáha devébʰyo yajñaṃ váhatyarvā́cī manuṣyā̀navati tasmādvā éti ca préti cā́nvāha

Verse: 5 
Sentence: a    
yádvevéti ca préti cānvā́ha
Sentence: b    
préti vaí prāṇa étyudā́naḥ prāṇodānā́vevaìtáddadʰāti tásmādvā éti ca préti cā́nvāha

Verse: 6 
Sentence: a    
yádvevéti ca préti cānvā́ha
Sentence: b    
préti vai rétaḥ sicyáta éti prájāyate préti paśávo vitíṣṭanta éti samā́vartante sárvaṃ vā́ idaméti ca préti ca tásmādvā éti ca préti cā́nvāha

Verse: 7 
Sentence: a    
'nvāha
Sentence: b    
prá vo vā́jā abʰídyava íti tannu préti bʰavatyágna ā́yāhivī́taya íti tadvéti bʰavati

Verse: 8 
Sentence: a    
tádu haíka āhuḥ
Sentence: b    
ubʰáyaṃ vā́ etatpréti sámpadyata íti tádu tadā́tivijñānyamiva prá vo vā́jā abʰídyava íti tannu pretyágna ā́yāhi vītáya íti tadvéti

Verse: 9 
Sentence: a    
'nvāha
Sentence: b    
prá vo vā́jā abʰídyava íti tannu préti bʰavati vā́jā ityánnaṃ vai vā́jā ánnamevaìtádabʰyánūktamabʰídyava ítyardʰamāsā vā́ abʰídyavo 'rdʰamāsā́nevaìtádabʰyánūktaṃ havíṣmanta íti paśávo vaí havíṣmantaḥ paśū́nevaìtádabʰyánūktam

Verse: 10 
Sentence: a    
gʰr̥tācyéti
Sentence: b    
videgʰó ha mātʰavò 'gníṃ vaiśvānaram múkʰe babʰāra tásya gótamo rāhūgaṇa ŕ̥ṣiḥ puróhita āsa tásmai ha smāmantryámāṇo na prátiśr̥ṇoti nénme 'gnírvaiśvānaro múkʰānniṣpádyātā íti

Verse: 11 
Sentence: a    
támr̥gbʰirhváyituṃ dadʰre
Sentence: b    
vītíhotraṃ tvā kave dyumántaṃ sámidʰīmahi ágne br̥hántamadʰvaré videgʰéti
Verse: 12 
Sentence: a    
sa na prátiśuśrāva
Sentence: b    
údagne śúcayastáva śukrā bʰrā́janta īrate táva jyótīṃṣyarcáyo videgʰā3 íti

Verse: 13 
Sentence: a    
ha naìva prátiśuśrāva
Sentence: b    
táṃ tvā gʰr̥tasnavīmaha ítyevā̀bʰivyā́haradátʰāsya gʰr̥takīrtā́vevā̀gnírvaiśvānaro múkʰādujjajvāla tam śaśāka dʰā́rayituṃ 'sya múkʰānníṣpede sáimā́m pr̥tʰivīm prā́pādáḥ

Verse: 14 
Sentence: a    
tárhi videgʰó mātʰavá āsa
Sentence: b    
sárasvatyāṃ sa táta eva prāṅdahannabʰī̀yāyemā́m pr̥tʰivīṃ taṃ gótamaśca rāhūgaṇó videgʰáśca mātʰaváḥ paścāddáhantamánvīyatuḥ imāḥ sárvā nadīrátidadāha sadānīretyúttarādgirernírgʰāvati tā́ṃ haiva nā́tidadāha tā́ṃ ha sma tā́m purā́ brāhmaṇā tarantyánatidagdʰāgnínā vaiśvānareṇéti

Verse: 15 
Sentence: a    
táta etárhi
Sentence: b    
prācī́nam bahávo brāhmaṇāstaddʰākṣetrataramivāsa srāvítaramivā́svaditamagnínā vaiśvānareṇéti

Verse: 16 
Sentence: a    
tádu haitárhi
Sentence: b    
kṣétrataramiva brāhmaṇā́ u nūnámenadyajñairásiṣvadaṃtsā́pi jagʰanyè naidāgʰe sámivaivá kopayati tā́vacʰītā́natidagdʰā hyágnínā vaiśvānaréṇa

Verse: 17 
Sentence: a    
hovāca
Sentence: b    
videgʰó mātʰavaḥ kvā̀hám bʰavānītyáta evá te prācī́nam bʰúvanamíti hovāca saìṣā́pyetárhi kosalavidehā́nām maryā́dā te mātʰavā́ḥ

Verse: 18 
Sentence: a    
átʰa hovāca
Sentence: b    
gótamo rāhūgaṇáḥ katʰaṃ na āmantryámāṇo na prátyaśrauṣīríti hovācāgnírme vaiśvānaro múkʰe 'bʰutsa nénme múkʰānniṣpádyātai tásmātte na prátiśrauṣamíti

Verse: 19 
Sentence: a    
tádu katʰámabʰūdíti
Sentence: b    
yátraiva tváṃ gʰr̥tasnavīmaha ítyabʰivyā́hārṣīstádevá me gʰr̥takīrtā́vagnírvaiśvānaro múkʰādúdajvālīttaṃ nā̀śakaṃ dʰā́rayituṃ me múkʰānnírapādī́ti

Verse: 20 
Sentence: a    
yátsāmidʰenī́ṣu gʰr̥távat
Sentence: b    
sāmidʰenámeva tatsámevaìnaṃ ténendʰe vīryámevā̀smindadʰāti

Verse: 21 
Sentence: a    
tádu gʰr̥tācyéti
Sentence: b    
devā́ñjigāti sumnayuríti yájamāno vaí sumnayuḥ sa devāñjígīṣati sa devāñjígʰāṃsati tásmādāha devā́ñjigāti sumnayuríti saìṣā̀gneyī́ satyániruktā sárvaṃ ániruktaṃ sárveṇaivaìtatprátipadyate

Verse: 22 
Sentence: a    
ágna ā́yāhi vītáya íti
Sentence: b    
tadvéti bʰavati vītáya íti sámantikamiva havā́ imé 'gre lokā́ āsurityunmŕ̥śyā haiva dyaúrāsa

Verse: 23 
Sentence: a    
devā́ akāmayanta
Sentence: b    
katʰaṃ na imé lokā́ vitarāṃ syúḥ katʰáṃ na idaṃ várīya iva syādíti tā́netaírevá tribʰírakṣárairvyánayanvītáya íti ime víṭūraṃ lokāstáto devébʰyo várīyo 'bʰavadvárīyo ha vā́ asya bʰavati yásyaiváṃ vidúṣa etā́manvāhúrvītáya íti

Verse: 24 
Sentence: a    
gr̥ṇānó havyádātaya íti
Sentence: b    
yájamāno vaí havyádātirgr̥ṇāno yájamanāyétyevaìtádāha ni hótā satsi barhiṣī́tyagnirvai hótāyáṃ lokó barhírasmínnevaìtallokè 'gníṃ dadʰāti 'yámasmíṃllokè 'gnírhitaḥ saìṣèmámevá lokámabʰyánūktemámevaìtáyā lokáṃ jayati yásyaiváṃ vidúṣa etā́manvāhúḥ

Verse: 25 
Sentence: a    
táṃ tvā samídbʰiraṅgira íti
Sentence: b    
samídbʰirhyètamáṅgirasa aíndʰatāṅgira ityáṅgirā u hyágnírgʰr̥téna vardʰayāmasī́ti tátsāmidʰenám padaṃ sámevaìnaṃ ténendʰe vīryámevā̀smindadʰāti

Verse: 26 
Sentence: a    
br̥hácʰocā yaviṣṭyéti
Sentence: b    
br̥hadu hyèṣa ṣócati sámiddʰo yaviṣṭyéti yáviṣṭʰo hyágnistásmādāha yaviṣṭʰyéti saìṣìtámevá lokámabʰyánūktāntarikṣalokámeva tásmādāgneyī́ satyániruktā́nirukto hyèṣá loká etámevaìtáyā lokáṃ jayati yásyaiváṃ vidúṣa etā́manvāhuḥ

Verse: 27 
Sentence: a    
naḥ pr̥tʰú śravā́yyamíti
Sentence: b    
ado vaí pr̥tʰu yásmindevā́ etácʰravā́yyaṃ yásmindevā ácʰā deva vivāsasītyácʰa deva vivāsasyetánno gamayétyevaìtádāha

Verse: 28 
Sentence: a    
br̥hádagne suvī́ryāmíti
Sentence: b    
ado vaí br̥hadyásmindevā́ etátsuvī́ryaṃ yásmindevā́ḥ saìṣìtámevá lokámabʰyánūktā dívamevaìtámevaìtáyā lokáṃ jayati yásyaiváṃ vidúṣa etā́manvāhuḥ

Verse: 29 
Sentence: a    
nvāha
Sentence: b    
iḍényo namasyá ítīḍényo hyèṣá namasyò hyèṣátirastámāṃsi darṣata íti tirá iva hyèṣa támāṃsi sámiddʰo dadr̥śe sámagníridʰyate vr̥ṣéti saṃ hī̀dʰyáte vŕ̥ṣā vŕ̥ṣo agniḥ sámidʰyata íti saṃ hī̀dʰyate

Verse: 30 
Sentence: a    
áśvo devavā́hana íti
Sentence: b    
áśvo ha vā́ eṣá bʰūtvā́ devébʰyo yajñáṃ vahati yadvai nétyr̥cyomíti tattásmādāhā́śvo devavā́hana íti

Verse: 31 
Sentence: a    
táṃ havíṣmanta īdata íti
Sentence: b    
havíṣmanto hyètáṃ manuṣyā̀ ī́date tásmādāha táṃ havíṣmanta īḍata íti

Verse: 32 
Sentence: a    
vŕ̥ṣaṇaṃ tvā vayáṃ vr̥ṣanvŕ̥ṣaṇaḥ sámidʰīmahī́ti
Sentence: b    
sáṃ hyenamindʰaté 'gne dī́dyataṃ br̥hadíti dīdáyeva hyèṣá br̥hatsámiddʰaḥ

Verse: 33 
Sentence: a    
taṃ vā́ etam
Sentence: b    
vŕ̥ṣaṇvantaṃ trícamánvāhāgneyyò vā́ etāḥ sárvāḥ sāmidʰenyò bʰavantī́ndro vaí yajñásya devaténdro vŕ̥ṣaiténo hāsyaitāḥ séndrāḥ sāmidʰenyò bʰavanti tásmādvŕ̥ṣaṇvantaṃ trícamánvāha

Verse: 34 
Sentence: a    
'nvāha
Sentence: b    
agníṃ dūtáṃ vr̥ṇīmaha íti devā́śca ásurāścobʰáye prājāpatyā́ḥ paspr̥dʰire tāṃtspárdʰamānāṅgāyatryántarā́ tastʰau vai sā́ gāyatryā́sīdiyaṃ vai sā́ pr̥tʰivī̀yáṃ haiva tádantarā́ tastʰau ubʰáya evá vidā́ṃ cakruryatarānvaí na iyámupāvartsyáti bʰaviṣyánti parétare bʰaviṣyantīti tā́mubʰáya evòpamantrayā́ṃ cakrire 'gnírevá devā́nāṃ dūta ā́sa sahárakṣā ítyasurarakśasamásurāṇāṃ sā̀gnímevā̀nupréyāya tásmādánvāhāgníṃ dūtáṃ vr̥ṇīmaha íti sa devā́nāṃ dūta ā́sīddʰótāraṃ viśvávedasamíti

Verse: 35 
Sentence: a    
tádu haiké 'nvāhuḥ
Sentence: b    
hótā viśvávedasa íti nédaramítyātmā́na brávāṇī́ti tadu tátʰā brūyānmānuṣáṃ ha te yajñé kurvanti vyr̥ddʰaṃ vai tádyajñásya yánmānuṣaṃ nedvyr̥̀ddʰam yajñé karávāṇī́ti tásmādyátʰaivárcā́nūktamevā́nubrūyāddʰótāraṃ viśvávedasamítyevā̀syá yajñásya sukrátumítyeṣa híyajñásyasukráturyádagnistásmādāhāsyá yajñásya sukrátumíti sèyáṃ devā́nupā́vavarta táto devā ábʰavanparā́surā bʰávati ha vā́ ātmánā párāsya sapátnā bʰavanti yásyaiváṃ vidúṣa etā́manvāhuḥ

Verse: 36 
Sentence: a    
tāṃ vā́ aṣṭamīmánubrūyāt
Sentence: b    
gāyatrī vā́ eṣā́ nidā́nenāṣṭā́kṣarā vaí gāyatrī tásmādaṣṭamīmánubrūyāt

Verse: 37 
Sentence: a    
taddʰaíke
Sentence: b    
purástāddʰāyyè dadʰatyánnaṃ dʰā́yye mukʰatá idámannā́dyaṃ dadʰma íti vádantastádu tátʰā kuryā́danavakl̥ptātásyaiṣā́ bʰavati yáḥ purástāddʰāyyè dádʰāti daśamī́ vāhi tárhyekādaśī́ sampádyate tásyo haivaìṣā́vakl̥ptā bʰavati yásyaitā́maṣṭamī́manvāhustásmādupáriṣṭādevá dʰāyyè dadʰyāt

Verse: 38 
Sentence: a    
samidʰyámāno adʰvara íti
Sentence: b    
adʰvaro vaì yajñáḥ samidʰyámāno yajña ítyevaìtádāhāgníḥ pāvaka ī́ḍya íti pāvako hyèṣa ī́ḍyo hyèṣá śocíṣkeśastámīmaha íti śócantīva hyètásya kéśāḥ sámiddʰasya sámiddʰo agna āhutetyátaḥ prācī́naṃ sárvamidʰmámabʰyā́dadʰyādyádanyatsamídʰo 'pavr̥ṅkta iva hyètaddʰótāyadvā́ anyátsamídʰa idʰmásyātiricyaté 'tiriktaṃ tadyadvaí yajñasyā́tiriktaṃ dviṣántaṃ hāsya tadbʰrā́tr̥vyamabʰyátiricyate tásmādátaḥ prācī́naṃ sárvamidʰmámabʰyā́dadʰyādyádanyátsamídʰaḥ

Verse: 39 
Sentence: a    
devā́nyakṣi svadʰvaréti
Sentence: b    
adʰvaro vaí yajñó devā́nyakṣi suyajñiyétyevaìtádāha tvāṃ havyavāḍasī́tyeṣa hi havyavāḍyádagnistásmādāha tvaṃ havyavāḍasītyā́ juhotā duvasyátāgním prayatyádʰvaré vr̥ṇīdʰváṃ havyavā́hanamíti sampréṣyatyevaìtayā́juhuta ca yájata ca yásmai kā́māya samaíndʰiḍʰvaṃ tátkurutétyevaìtádāhāgním prayatyádʰvara ítyadʰvaro vaí yajñò 'gním prayatí yajña ítyevaìtádāha vr̥ṇīdʰváṃ havyavā́hanamítyeṣa hi havyavā́hano yádagnistásmādāha vr̥ṇīdʰváṃ havyavā́hanamíti

Verse: 40 
Sentence: a    
taṃ vā́ etám
Sentence: b    
adʰvarávantaṃ tricamánvāha devā́nha vaí yajñéna yájamānāṃtsapátnā ásurā dudʰūrṣā́ṃ cakruste dúdʰūrṣanta eva śekurdʰū́rvituṃ te párābabʰūvustásmādyajñò 'dʰvaro nā́ma dúdʰūrṣanha vā́ enaṃ sapátnaḥ párābʰavati yásyaiváṃ vidúṣo 'dʰvarávantaṃ tricámanvāhuryā́vadvevá saumyénādʰvaréṇeṣṭvā jáyati tā́vajjayati


Paragraph: 2 
Verse: 1 
Sentence: a    
etáddʰa vaí devā́ agniṃ gáriṣṭʰe 'yuñjan
Sentence: b    
yáddʰotr̥tvá idáṃ no havyáṃ vahéti támetadgáriṣṭʰe yuktvópāmadanvīryávānvai tvámasyálaṃ vai tvámetásmā asī́ti vīryè samādádʰato yátʰedamáṣyetárhi jñātīnāṃ yaṃ gáriṣṭʰe yuñjánti támupamádanti vīryávānvai tvámasyálaṃ vai tvámetásmā asī́ti vīryè samādádʰataḥ sa yadámevā̀smindadʰāti

Verse: 2 
Sentence: a    
ágne mahā́ṃ asi brāhmaṇa bʰāratéti
Sentence: b    
bráhma hyágnistásmādāha brāhmaṇéti bʰāratétyeṣa devébʰyo havyaṃ bʰárati tásmādbʰaratò 'gnirítyāhureṣá u vā́ imā́ḥ prajā́ḥ prāṇó bʰūtvā́ bibʰarti tásmādvevā̀ha bʰāratéti

Verse: 3 
Sentence: a    
átʰārṣeyam právaṇīte
Sentence: b    
ŕ̥ṣibʰyaścaivaìnametáddevébʰyaśca nívedayatyayám mahā́vīryo yajñam prā́padíti tásmādārṣeyam právr̥ṇīte

Verse: 4 
Sentence: a    
parástādarvākprávr̥ṇīte
Sentence: b    
parástāddʰyárvā́cyaḥ prajā́ḥ prajā́yante jyā́yasaspátaya u caivaìtaṃ níhnuta idaṃ pitaìvāgré 'tʰa putró 'tʰa paútrastásmātparástādarvākprávr̥ṇīte

Verse: 5 
Sentence: a    
ārṣeyámuktvā̀ha
Sentence: b    
devéddʰo mánviddʰa íti devā hyètamágra aíndʰata tásmādāha devéddʰa íti mánviddʰa íti mánurhyètamágra aínddʰa tásmādāha mánviddʰa iti

Verse: 6 
Sentence: a    
ŕ̥ṣiṣṭuta íti
Sentence: b    
ŕ̥ṣayo hyètamagré stuvaṃstásmādāhárṣiṣṭuta íti

Verse: 7 
Sentence: a    
viprānumadita íti
Sentence: b    
ete vai víprā yadŕ̥ṣaya ete hyètámanvámadaṃstásmādāha víprānumadita íti

Verse: 8 
Sentence: a    
kavíśasta íti
Sentence: b    
ete vaí kavayo yadŕ̥ṣaya ete hyètamáśaṃsaṃstásmādāha kavíśasta íti

Verse: 9 
Sentence: a    
bráhmasaṃśita íti bráhmasaṃśito hyèṣá gʰr̥tā́havana íti gʰr̥tā́havano hyèṣáḥ

Verse: 10 
Sentence: a    
praṇī́ryajñā́nāṃ ratʰī́radʰvarā́ṇāmíti
Sentence: b    
eténa vai sárvānyajñānpráṇayanti ca pākayajñā ye cétare tásmādāha praṇī́ryajñā́nāmíti

Verse: 11 
Sentence: a    
ratʰī́radʰvarā́ṇāmíti
Sentence: b    
rátʰo ha vā́ eṣá bʰūtvā́ devébʰyo yajñáṃ vahati tásmādāha ratʰī́radʰvarā́ṇāmíti

Verse: 12 
Sentence: a    
atū́rto hótā tū́rṇirhavyavāḍíti
Sentence: b    
na hyètaṃ rákṣāṃsi táranti tásmādāhātū́rto hotéti tū́rṇirhavyavāḍíti sárvaṃ hyèṣá pāpmā́naṃ tarati tásmādāha tū́rṇirhavyavāḍíti

Verse: 13 
Sentence: a    
āspā́traṃ juhū́rdevā́nāmíti
Sentence: b    
devapātraṃ vā́ eṣa yádagnistásmādagnau sárvebʰyo devébʰyo juhvati devapātraṃ hyèṣa prā́pnoti ha vai tásya pā́traṃ yásya pā́tram prépsyati ya evámetadvéda

Verse: 14 
Sentence: a    
camasó devapā́na íti
Sentence: b    
camaséna ha vā́ eténa bʰūténa devā́ bʰakṣayanti tásmādāha camasó devapā́na íti

Verse: 15 
Sentence: a    
arā́ṃ ivāgne nemírdevāṃstváṃ paribʰū́rasī́ti
Sentence: b    
yátʰā́rānnemíḥ sarvátaḥ paribʰū́revaṃ tváṃ devā́ṃtsarvátaḥ paribʰū́rasī́tyevaìtádāha

Verse: 16 
Sentence: a    
ā́vaha devānyájamānāyéti
Sentence: b    
tádasmaí yajñā́ya devā́nā́voḍʰavā́ āhāgnímagna ā́vahéti tádāgneyā́yājyabʰāgāyāgnimā́voḍʰvā́ āha sómamā́vahéti tatsaumyāyā́jyabʰāgāya somamā́voḍʰavā́ āhāgnimā́vahéti tadyá eṣá ubʰayátrācyutá āgneyáḥ puroḍāśo bʰávati tásmā agnimā́voḍʰavā́ āha

Verse: 17 
Sentence: a    
átʰa yatʰādevatám
Sentence: b    
devā́ṃ ājyapāṃ ā́vahéti tátprayājānuyājānā́voḍʰavā́ āha prayājānuyājā vaí devā́ ājyapā́ agníṃ hotrāyā́vahéti tádagníṃ hotrāyā́voḍʰavā́ āha sváṃ mahimā́namā́vahéti tatsvám mahimā́namā́voḍʰavā́ āha vāgvā́ asya svó mahimā tadvā́camā́voḍʰavā́ āhā́ ca váha jātavedaḥ suyájā ca yajéti tadyā́ evaìtáddevátā ā́voḍʰavā ā́ha tā́ evaìtádāhā́ cainā váhānuṣṭʰyā́ ca yajéti yadā́ha suyájā ca yajéti

Verse: 18 
Sentence: a    
sa vai tíṣṭʰannánvāha
Sentence: b    
anvā́ha hyètádasau hyánuvākyā̀ tádasā́vevaìtádbʰūtvā́nvāha tásmāttíṣṭʰannánvāha

Verse: 19 
Sentence: a    
ā́sīno yājyā̀ṃ yajati
Sentence: b    
iyaṃ yājyā̀ tásmanna káścana tíṣṭʰanyājyā̀ṃ yajatīyaṃ yājyā̀ tádiyámevaìtádbʰūtvā́ yajati tásmādā́sīnā yājyā̀ṃ yajati

Paragraph: 3 
Verse: 1 
Sentence: a    
ha vā́ agníḥ sāmidʰenī́bʰiḥ sámiddʰaḥ
Sentence: b    
atitarā́ṃ ha vai sa ítarasmādagnéstapatyanavadʰr̥ṣyo hi bʰávatyanavamr̥śyaḥ

Verse: 2 
Sentence: a    
sa yátʰā haivā̀gníḥ
Sentence: b    
sāmidʰenī́bʰiḥ sámiddʰastápatyeváṃ haivá brāhmaṇáḥ sāmidʰenī́rvidvā́nanubruvaṃstapatyanavadʰr̥ṣyo hi bʰávatyanavamr̥śyaḥ

Verse: 3 
Sentence: a    
'nvāha
Sentence: b    
práva íti prāṇo vai právānprāṇámevaìtáyā sáminddʰé 'gna ā́yāhi vītáya ítyapāno étavānapānámevaìtá sáminddʰe br̥hácʰocā yaviṣṭʰyétyudāno vaí br̥hácʰocā udānámevaìtáyā sáminddʰe

Verse: 4 
Sentence: a    
naḥ pr̥tʰú śravā́yyamíti
Sentence: b    
śrótraṃ vaí pr̥tʰú śravā́yyaṃ śrótreṇa hī̀dámurú pr̥tʰú śr̥ṇóti śrótramevaìtáyā sáminddʰe

Verse: 5 
Sentence: a    
īḍényo namasyá íti
Sentence: b    
vāgvā́ īḍényā vāggʰī̀daṃ sárvamī́ṭṭe vācèdaṃ sárvamīḍitaṃ vā́camevaìtáyā sáminddʰe

Verse: 6 
Sentence: a    
áśvo devavā́hana íti
Sentence: b    
máno vaí devavā́hanam máno hī̀dám manasvínaṃ bʰū́yiṣṭʰaṃ vanīvāhyáte mána evaìtáyā sáminddʰe

Verse: 7 
Sentence: a    
ágne dī́dyatam br̥hadíti
Sentence: b    
cákṣurvaí dīdáyeva cákṣurevaìtáyā sáminddʰe

Verse: 8 
Sentence: a    
ágníṃ dūtáṃ vr̥ṇīmaha íti
Sentence: b    
evā̀yám madʰyamáḥ prāṇáetámevaìtáyā sámindʰe sā́ haiṣā̀ntastʰā́ prāṇā́nāmáto hyányá ūrdʰvā́ḥprāṇā áto 'nyé 'vāñco 'ntastʰā́ ha bʰavatyantastā́menam manyante evámetā́mantastʰā́m prāṇā́nāṃ véda

Verse: 9 
Sentence: a    
śocíṣkeśastámīmaha íti
Sentence: b    
śiśnaṃ vaí śocíṣkeśaṃ śiśnaṃ hī̀dáṃ śiśnám bʰū́yiṣṭʰaṃ śocáyati śiśnámevaìtáyāsáminddʰe

Verse: 10 
Sentence: a    
sámiddʰo agna āhutéti
Sentence: b    
evā̀yamávāṅprāṇá etámevaìtáyā sáminddʰa ā́ juhotā duvasyatéti sárvamātmā́naṃ sáminddʰa ā́ nakʰebʰyó 'tʰo lómabʰyaḥ

Verse: 11 
Sentence: a    
sa yádyenam pratʰamā́yāṃ sāmidʰenyā́manuvyāháret
Sentence: b    
tam práti brūyātprāṇaṃ vā́ etádātmáno 'gnāvā́dʰāḥ prāṇénātmána ārttimā́riṣyasī́ti tátʰā haivá syāt

Verse: 12 
Sentence: a    
yádi dvitīyasyāmanuvyāháret
Sentence: b    
tam práti brūyādapānaṃ vā́ etádātmáno 'gnāvā́dʰā apānénātmána ā́rttimā́riṣyasī́ti tátʰā haivá syāt

Verse: 13 
Sentence: a    
yádi tr̥tī́yasyāmanuvyāháret
Sentence: b    
tam práti brūyādudānaṃ vā́ ... udānénā ... syāt

Verse: 14 
Sentence: a    
yádi caturtʰyā́manuvyāháret
Sentence: b    
tam prátibrūyācʰrótraṃ vā́ etádātmáno 'gnāvā́dʰāḥ śrótreṇātmána ā́rttimā́riṣyasi badʰiró bʰaviṣyasī́ti tátʰā haivá syāt

Verse: 15 
Sentence: a    
yádi pañcamyā́manuvyāháret
Sentence: b    
tam práti brūyādvā́caṃ vā́ etádātmáno 'gnāvā́dʰā vācā̀tmána ā́rttimā́riṣyasi mūkó bʰavi ... syāt

Verse: 16 
Sentence: a    
yádi ṣaṣṭʰyā́manuvyāháret
Sentence: b    
tam práti brūyānmáno vā́ etádātmáno 'gnāvā́dʰā mánasātmána ā́rttimā́riṣyasi manomúṣigr̥hīto momugʰáścariṣyasī́ti tátʰā haivá syāt

Verse: 17 
Sentence: a    
yádi saptamyā́ṃ ... yāccákṣurvā́ etádātmáno 'gnāvā́dʰāścákṣuṣātmána ā́rttimā́riṣyasyandʰó bʰavi ... syāt

Verse: 18 
Sentence: a    
yádyaṣṭamyā́m ... yānmádʰyaṃ vā́ etátprāṇámātmáno 'gnāvā́dʰā mádʰyena prāṇénātmána ā́rttimā́riṣyasyuddʰmā́ya mariṣyasī́ti tátʰā haivá syāt

Verse: 19 
Sentence: a    
yádi navamyā́ṃ ... yācʰiśnaṃ vā́ etádātmáno 'gnāvā́dʰāḥ śiśnénātmána ā́rttimā́riṣyasi klībó bʰavi ... syāt

Verse: 20 
Sentence: a    
yádi daśamyāmanu ... yādávāñcaṃ vā́ etátprāṇámātmáno 'gnāvā́dʰā́ ávācā prāṇénātmána ā́rttimā́riṣyasyápinaddʰo mariṣyasī́ti tátʰā haivá syāt

Verse: 21 
Sentence: a    
yádyekādaśyā́ma ...
Sentence: b    
yātsárvaṃ vā́ etádātmā́namagnāvā́dʰāḥ sárveṇātmanā́rttirmā́riṣyasi kṣiprè 'múṃ lokámeṣyasī́ti tátʰā haivá syāt

Verse: 22 
Sentence: a    
sa yátʰā haivā̀gním
Sentence: b    
sāmidʰenī́biḥ sámiddʰamāpadyā́rttiṃ nyétyeváṃ haivá brāhmaṇáṃ sāmidʰenī́rvidvā́ṃsaṃ samanubruvántamanuvyāhr̥tyā́rttiṃ nyèti

Paragraph: 4 
Verse: 1 
Sentence: a    
taṃ vā́ etámagniṃ sámaindʰiṣata
Sentence: b    
sámiddʰe devébʰyo juhavāméti tásminneté evá pratʰame ā́hutī juhotī mánase caivá vācé ca mánaśca haiva vā́kca yújau devébʰyo yajñáṃ vahataḥ

Verse: 2 
Sentence: a    
sa yádupāṃśú kriyáte
Sentence: b    
tanmáno devébʰyo yajñáṃ vahatyatʰa yádvācā níruktaṃ kriyáte tadvā́gdevébʰyo yajñáṃ vahatyetadvā́ idáṃ dvayáṃ kriyate tádeté evaìtatsáṃtarpayati tr̥pté prīté devébʰyo yajñáṃ vahāta íti

Verse: 3 
Sentence: a    
sruvéṇa tamā́gʰārayati
Sentence: b    
yaṃ mánasa āgʰāráyati vŕ̥ṣā hi máno vŕ̥ṣā hi sruváḥ

Verse: 4 
Sentence: a    
srucā tamā́gʰārayati
Sentence: b    
yáṃ vāca āgʰāráyati yóṣā hi vāgyóṣā hi srúk

Verse: 5 
Sentence: a    
tūṣṇīṃ tamā́gʰārayati
Sentence: b    
yaṃ mánasa āgʰāráyati na svāhéti canā́niruktaṃ hi manó 'niruktaṃ hyètadyáttūṣṇīm

Verse: 6 
Sentence: a    
mántreṇa tamā́gʰārayati
Sentence: b    
yáṃ vācá āgʰāráyati níruktā hi vāṅnírukto hi mántraḥ

Verse: 7 
Sentence: a    
ā́sīnastamā́gʰārayati
Sentence: b    
yam mánasa āgʰāráyati tíṣṭʰṃstaṃ yáṃ vāce mánaśca ha vai vā́kca yújau devébʰyo yajñáṃ vahato yataro vaí yujorhrásīyānbʰávatyupavahaṃ vai tásmai kurvanti vāgvai mánaso hrásīyasyáparimitataramiva hi mánaḥ párimitatareva hi vāktádvācá evaìtádupavaháṃ karoti sayújau devébʰyo yajñáṃ vahatastásmāttíṣṭʰanvāca ā́gʰārayati

Verse: 8 
Sentence: a    
devā́ ha vaí yajñáṃ tanvānāḥ
Sentence: b    
'surarakṣasébʰya āsaṅgā́dbibʰayā́ṃ cakrustá etaddakṣiṇatáḥ pratyúdaśrayannúcʰritamiva vīryáṃ tásmāddakṣiṇatastíṣṭʰannā́gʰārayati sa yádubʰayáta āgʰāráyati tásmādidam mánaśca vā́kca samānámeva sannā́neva śíro ha vaí yajñásyaitáyoranyatará āgʰāráyormū́lamanyataráḥ

Verse: 9 
Sentence: a    
sruvéṇa tamā́gʰārayati
Sentence: b    
yo mū́laṃ yajñásya srucā tamā́gʰārayati yaḥ śíro yajñásya

Verse: 10 
Sentence: a    
tūṣṇī́ṃ tamā́gʰārayati
Sentence: b    
yo mū́lam yajñásya tūṣṇī́miva hī̀daṃmū́laṃ hyátra vāgvádati

Verse: 11 
Sentence: a    
mántreṇa tamā́gʰārayati
Sentence: b    
yaḥ śíro yajñásya vāggʰi mántraḥ śīrṣṇo hī̀yamádʰi vāgvádati
Verse: 12 
Sentence: a    
ā́sīnastamā́gʰārayati
Sentence: b    
yo mū́laṃ yajñásya níṣaṇamiva hī̀dam mū́laṃ tíṣṭʰaṃstamā́gʰārayati yaḥ śíro yajñásya tíṣṭʰatīva hī̀daṃ śíraḥ

Verse: 13 
Sentence: a    
sruvéṇa pū́rvamāgʰārámāgʰā́ryāha
Sentence: b    
agnímagnītsámmr̥ḍḍʰī́ti yátʰā dʰúramadʰyū́hedevaṃ tadyatpū́rvamāgʰārámāgʰāráy3atyadʰyúhya hi dʰúraṃ yuñjánti

Verse: 14 
Sentence: a    
átʰa sámmārṣṭi
Sentence: b    
yunáktyevaìnametádyuktó devébʰyo yajñáṃ vahādíti tásmātsámmārṣṭi parikrā́maṃ sámmārṣṭi parikrā́maṃ hi yógyaṃ yuñjánti trístriḥ sámmārṣṭi trivr̥ddʰí yajñáḥ

Verse: 15 
Sentence: a    
sámmārṣṭi
Sentence: b    
ágne vājajidvā́jaṃ tvā sariṣyántaṃ tvā vājajítaṃ sámmārjmī́ti yajñáṃ tvā vakṣyántaṃ yajñíyaṃ sámmārjmī́tyevaìtádāhā́tʰopáriṣṭāttūṣṇīṃ tristadyátʰā yuktvā prā́jetprehi vahétyevámevaìtatkáśayópakṣipati préhi devébʰyo yajñáṃ vahéti tásmādupáriṣṭāttūṣṇīṃ tristadyádetadántareṇa kárma kriyáte tásmādidam mánaśca vā́kca samānámeva sannā́neva


Paragraph: 5 
Verse: 1 
Sentence: a    
srucóttaramāgʰārámāgʰārayiṣyán
Sentence: b    
pū́rveṇa srúcāvañjaliṃ nídadʰāti námo devébʰyaḥ svadʰā́ pitŕ̥bʰya íti táddevébʰyaścaivaìtátpitŕ̥bʰyaścā́rtvijyaṃ kariṣyanníhnute suyáme me bʰūyāstamíti srúcāvā́datte subʰáre me bʰuyāstam bʰártuṃ vāṃ śakeyamítyevaìtádāhā́skannamadyá devébʰya ā́jyaṃ sámbʰriyāsamityávikṣubdʰamadyá devébʰyo yajñáṃ tanavā ítyevaìtádāha

Verse: 2 
Sentence: a    
áṅgʰraṇā viṣṇo tvā́vakramiṣamíti
Sentence: b    
yajño vai víṣṇustásmā evaìtánníhnute tvā́vakramiṣamíti vásumatīmagne te cʰāyāmúpastʰeṣamíti sādʰvī́magne te cʰāyāmúpastʰeṣamítyevaìtádāha

Verse: 3 
Sentence: a    
víṣṇo stʰā́namasī́ti
Sentence: b    
yajño vai víṣṇustásyeva hyètádantika tíṣṭʰati tásmādāha víṣṇo stʰā́namasī́tīta índro vīryámakr̥ṇodityáto hī́ndrastíṣṭʰandakṣiṇató nāṣṭrā rákṣāṃsyapā́haṃstásmādāheta índro vīryámakr̥ṇodítyūrdʰvò 'dʰvara ā́stʰādítyadʰvaro vaí yajñá ūrdʰvó yajña ā́stʰādítyevaìtádāha

Verse: 4 
Sentence: a    
ágne vérhotraṃ vérdūtyámíti
Sentence: b    
ubʰáyaṃ vā́ etádagnírdevā́nāṃ hótā ca dūtáśca tádubʰáyaṃ viddʰi yáddevā́nāmasī́tyevaìtádāhā́vatāṃ tvāṃ dyā́vāpr̥tʰivī áva tvaṃ dyā́vāpr̥tʰivī íti nā́tra tiróhitamivāsti sviṣṭakŕ̥ddevébʰya índra ā́jyena havíṣābʰūtsvāhetī́ndro vaí yajñásya devátā tásmādāhéndra ā́jyenéti vāce vā́ etámāgʰāramā́gʰārayatī́ndro vāgítyu vā́ āhustásmādvevā̀héndra ā́jyenéti

Verse: 5 
Sentence: a    
atʰā́saṃsparśayantsrúcau paryétya
Sentence: b    
dʰruváyā sámanakti śíro vaí yajñasyóttara āgʰārá ātmā vaí dʰruvā tádātmányevaìtacʰíraḥ prátidadʰāti śíro vaí yajñasyóttara āgʰāraḥ śrīrvai śíraḥ śrīrhi vai śírastásmādyó 'rdʰasya śréṣṭʰo bʰávatyasā́vamuṣyā́rdʰasya śíra ítyāhuḥ

Verse: 6 
Sentence: a    
yájamāna evá dʰruvāmánu
Sentence: b    
'smā arātīyáti upabʰŕ̥tamánu sa yáddʰopabʰŕ̥tā samaṇjyādyo yájamānāyārātīyáti tásmiṃcʰríyaṃ dadʰyāttadyájamāna evaìtacʰríyaṃ dadʰāti tásmāddʰruváyā sámanakti

Verse: 7 
Sentence: a    
sa sámanakti
Sentence: b    
saṃ jyótiṣā jyótiríti jyótirvā ítarasyāmā́jyam bʰávati jyótirítarasyāṃ te hyètádubʰe jyótiṣī saṃgácʰete tásmādevaṃ sámanakti

Verse: 8 
Sentence: a    
atʰā́to mánasaścaivá vācáśca
Sentence: b    
ahambʰadrá uditam mánaśca ha vai vā́kcāhambʰadrá ūdāte

Verse: 9 
Sentence: a    
táddʰa mána uvāca
Sentence: b    
ahámeva tvacʰréyo 'smi na vai máyā tvaṃ kíṃ canā́nabʰigataṃ vadasi yanmáma tváṃ kr̥tānukarā́nuvartmā́syahámeva tvacʰréyo 'smī́ti

Verse: 10 
Sentence: a    
átʰa ha vā́guvāca
Sentence: b    
ahámeva tvacʰréyasyasmi yadvai tvaṃ véttʰāhaṃ tadvíjñapayāmyahaṃ sáṃjñapayāmī́ti

Verse: 11 
Sentence: a    
prajā́patiṃ pratipraśnaméyatuḥ
Sentence: b    
prajā́patirmánasa evā́nūvāca mána eva tvacʰréyo mánaso vai tváṃ kr̥tānukarā́nuvartmāsi śréyaso vai pā́pīyāṅkr̥tānukaró 'nuvartmā bʰavatī́ti

Verse: 12 
Sentence: a    
sā́ ha vākpároktā vísiṣmiye
Sentence: b    
tásyai gárbʰaḥ papāta sā́ ha vā́kprajā́patimuvācā́havyavāḍevā̀haṃ túbʰyam bʰūyāsaṃ yā́ṃ parā́voca íti tásmādyatkíṃ ca prājāpatyáṃ yajñe kriyáta upāṃśvèva tátkriyaté havyavāḍʰi vā́kprajā́pataya āsīt

Verse: 13 
Sentence: a    
táddʰaitáddevā́ḥ
Sentence: b    
rétaścármanvā yásminvā babʰrustáddʰa smapr̥cʰantyátreva tyādíti táto triḥ sámbabʰūva tásmādápyātreyyā́ yoṣítainasvyètásyai hi yóṣāyai vācó devátāyā ete sámbʰūtāḥ

Next part



This text is part of the TITUS edition of White Yajur-Veda: Satapatha-Brahmana (Madhyandiniya).

Copyright TITUS Project, Frankfurt a/M, 23.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.