TITUS
White Yajur-Veda: Katyayana-Sulba-Sutra
Part No. 5
Previous part

Paragraph: 5 
Sentence: 1    uttareṣu puruṣoccayenaikaśatavidʰādityetadvakṣyāmaḥ \1\
Sentence: 2    
ādyo 'gnirdviguṇastriguṇo bʰavatīti sarvasamāsaḥ \2\
Sentence: 3    
ekaviṃśatividʰo bʰavatīti puruṣābʰyāsaḥ \3\
Sentence: 4    
puruṣābʰyāse yāvānagniḥ sapakṣapuccʰaviśeṣastāvaccaturaśraṃ kr̥tvā tasminpuruṣapramāṇamavadadʰyāt \4\
Sentence: 5    
samastaṃ pañcadaśabʰāgānkr̥tvā dvāvekasamāsena samasyet sa puruṣaḥ \5\
Sentence: 6    
pañcavibʰāgena br̥hatī tasya daśamavibʰāgena pādamātrī bʰavati \6\
Sentence: 7    
puruṣaṃ pañcamenobʰayato 'paccʰidya pañcavibʰāgansamasya tr̥tīyaṃ nirhr̥tya tasminpuruṣapramāṇe 'vadadʰyādityaparam \7\
Sentence: 8    
pañcadaśavibʰāgo 'ṣṭāṅgulam \8\
Sentence: 9    
pañcāratnirdaśavitastirviṃśatiśatāṅgulaḥ puruṣa ityetasmāddvādaśāṅgulaṃ padamiti ca \9\
Sentence: 10    
puruṣaṃ saptamenobʰayato 'paccʰidya saptabʰāgānsamasya sasaptamabʰāgamaṅgulaṃ nirhr̥tya puruṣapramāṇe 'vadadʰyādityaparam \10\
Sentence: 11    
nāratnivitastīnāṃ samāso vidyate saṃkʰyāyogāditi śruteḥ \11\ \\5\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.