TITUS
White Yajur-Veda: Katyayana-Sulba-Sutra
Part No. 4
Previous part

Paragraph: 4 
Sentence: 1    droṇacidratʰacakracitkaṅkacitpraugacidubʰayataḥ praugaḥ samuhyapurīṣa ityagnayaḥ \1\
Sentence: 2    
droṇe yāvānagniḥ sapakṣapuccʰaviśeṣastāvaccaturaśraṃ kr̥tvā droṇadaśamavibʰāgo vr̥ntamityeke \ taddaśamenāpaccʰidyāpaccʰidyaikasamāsena samasya nirhr̥tya sarvamagniṃ tatʰākr̥tiṃ kr̥tvā purastātpaścādvopadadʰyāt \ maṇḍale 'pyevam \2\
Sentence: 3    
prauge yāvānagniḥ sapakṣapuccʰaviśeṣastāvaddviguṇaṃ caturaśraṃ kr̥tvā yaḥ purastātkaraṇīmadʰye śaṅkuryau ca śroṇyoḥ so 'gniḥ \3\
Sentence: 4    
ubʰayataḥ prauge tāvadeva dīrgʰacaturaśraṃ kr̥tvā karaṇīmadʰyeṣu śaṅkavaḥ sa samādʰiḥ \4\
Sentence: 5    
praugaṃ caturaśraṃ cikīrṣanmadʰye prāñcamapaccʰidya viparyasyetarata upadʰāya dīrgʰacaturaśrasamāsena samasyet sa samādʰiḥ \5\
Sentence: 6    
ubʰayataḥ praugaṃ cenmadʰye tiryagapaccʰidya pūrvavatsamasyet \6\
Sentence: 7    
etenaiva trikarṇasamāso vyākʰyātaḥ \ pañcakarṇānāṃ ca \ prauge 'paccʰidyaikakarṇānāṃ \ dvikarṇānāṃ samacaturaśre 'paccʰidya \7\ \\4\\

Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.