TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 7
Previous part

Paragraph: (7) 
prāḍvivākaḥ


Verse: 63 
Halfverse: a    yadā \kuryān na nr̥patiḥ svayaṃ kārya-vinirṇayam /
Halfverse: b    
tadā tatra \niyuñjīta brāhmaṇaṃ śāstra-pāragam //
Verse: 64 
Halfverse: a    
dakṣaṃ kulīna-madʰya-stʰam anudvega-karaṃ stʰiram /
Halfverse: b    
paratra bʰīruṃ dʰarmi-ṣṭʰam udyuktaṃ krodʰa-varjitam //
Verse: 65 
Halfverse: a    
akrūro madʰuraḥ snigdʰaḥ kṣamāyāto vicakṣaṇaḥ /
Halfverse: b    
utsāhavān alubdʰaś ca vāde yojyo nr̥peṇa tu //
Verse: 66 
Halfverse: a    
eka-śāstram adʰīyāno na \vidyāt kārya-niścayam /
Halfverse: b    
tasmād bahv-āgamaḥ kāryo vivādeṣu_uttamo nr̥paiḥ //
Verse: 67 
Halfverse: a    
brāhmaṇo yatra na \syāt tu kṣatriyaṃ tatra \yojayet /{p.12}
Halfverse: b    
vaiśyaṃ dʰarmaśāstra-jñaṃ śūdraṃ yatnena \varjayet //
Verse: 68 
Halfverse: a    
ato_anyair yat kr̥taṃ kāryam anyāyena kr̥taṃ tu tat /
Halfverse: b    
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ //
Verse: 69 
Halfverse: a    
vyavahāra-āśritaṃ praśnaṃ pr̥ccʰati prāṅ iti stʰitiḥ /
Halfverse: b    
\vivecayati yas tasmin prāḍvivākas tataḥ smr̥taḥ //
Verse: 70 
Halfverse: a    
anirṇīte tu yady artʰe \saṃbʰāṣeta raho_artʰinā /
Halfverse: b    
prāḍvivāko_atʰa daṇḍyaḥ \syāt sabʰyāś ca_eva viśeṣataḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.