TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 8
Previous part

Paragraph: (8) 
sabʰyāḥ


Verse: 71 
Halfverse: a    alubdʰā dʰanavantaś ca dʰarma-jñāḥ satyavādinaḥ /
Halfverse: b    
sarva-śāstra-pravīṇāś ca sabʰyāḥ kāryā dvijottamāḥ //
Verse: 72 
Halfverse: a    
nyāya-śāstram \atikramya sabʰyair yatra viniścitam /
Halfverse: b    
tatra dʰarmo hy adʰarmeṇa hato \hanti na saṃśayaḥ //
Verse: 73 
Halfverse: a    
yatra dʰarmo hy adʰarmeṇa satyaṃ yatra_anr̥tena ca /
Halfverse: b    
\hanyate prekṣamāṇānāṃ hatās tatra sabʰāsadaḥ //
Verse: 74 
Halfverse: a    
adʰarmataḥ pravr̥ttaṃ tu na_upekṣeran sabʰāsadaḥ /
Halfverse: b    
upekṣamāṇāḥ sanr̥pā narakam yānti_adʰo-mukʰāḥ //
Verse: 75 
Halfverse: a    
anyāyena_api taṃ yāntaṃ ye_anuyānti sabʰāsadaḥ /{p.13}
Halfverse: b    
te_api tad-bʰāginas tasmād bodʰanīyaḥ sa tair nr̥paḥ //
Verse: 76 
Halfverse: a    
nyāya-mārgād apetaṃ tu \jñātvā cittaṃ mahīpateḥ /
Halfverse: b    
vaktavyaṃ tat-priyaṃ tatra na sabʰyaḥ kilviṣī \bʰavet //
Verse: 77 
Halfverse: a    
sabʰyena_avaśya-vaktavyaṃ dʰarma-artʰa-sahitaṃ vacaḥ /
Halfverse: b    
\śr̥ṇoti yadi no rājā \syāt tu sabʰyas tato_anagʰaḥ //
Verse: 78 
Halfverse: a    
adʰarmāya yadā rājā \niyuñjīta vivādinām /
Halfverse: b    
\vijñāpya nr̥patiṃ sabʰyas tadā kāryaṃ \nivartayet //
Verse: 79 
Halfverse: a    
snehād ajñānato _api lobʰād mohato_api /
Halfverse: b    
tatra sabʰyo_anyatʰā-vādī daṇḍyo_asabʰyaḥ smr̥to hi saḥ //
Verse: 80 
Halfverse: a    
kāryasya nirṇayaṃ samyag \jñātvā sabʰyas tato \vadet /
Halfverse: b    
anyatʰā na_eva vaktavyaṃ vaktā dviguṇa-daṇḍa-bʰāk //
Verse: 81 
Halfverse: a    
sabʰya-doṣāt tu yan naṣṭaṃ deyaṃ sabʰyena tat tadā /
Halfverse: b    
kāryaṃ tu kāryiṇām eva niścitaṃ na \vicālayet //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.