TITUS
Text collection: YVB 
Black Yajur-Veda
Text: ManGS 
Mānava-Grhya-Sūtra


On the basis of the edition by
R.H. Sastri,
Maitrāyanīya Mānava Gr̥hya Sūtram
with the commentary of Aṣṭavakra,
New Delhi: Meharchand Lachmandas 1982

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008




[This is a preliminary edition only. J.G.]



mānavagr̥hyasūtram

śrīrastvatra

Purusa: 1 
pratʰamaḥ puruṣaḥ


Khanda: 1 
pratʰamaḥ kʰaṇḍaḥ

atʰa mānavagr̥hyasūtraprārambʰaḥ


Sentence: 1    
? upanayanaprabʰr̥ti vratacārī syāt \1\
Sentence: 2    
mārgavāsāḥ saṃhatakeśo bʰaikṣācāryavr̥ttiḥ saśalkadaṇḍaḥ sapta \ muñjāṃ mekʰalāṃ dʰārayedācāryasyāpratikūlaḥ sarvakārī \2\
Sentence: 3    
yadenamupeyāttadasmai dadyādbahūnāṃ yena saṃyuktaḥ \3\
Sentence: 4    
nāsya śayyāmāviśet \4\
Sentence: 5    
na sam̐vastrayet \5\
Sentence: 6    
na ratʰamārohet \6\
Sentence: 7    
nānr̥tam̐ vadet \7\
Sentence: 8    
na muṣitām̐ striyaṃ prekṣeta \8\
Sentence: 9    
na vihārārtʰo jalpet \9\
Sentence: 10    
na rucyartʰaṃ kiṃcana dʰārayīta \10\
Sentence: 11    
sarvāṇi sām̐sparśikāni strībʰyo varjayet \11\
Sentence: 12    
na madʰumām̐se prāśnīyātkṣāralavaṇe ca \12\
Sentence: 13    
na snāyādudakam̐ vābʰyaveyāt \13\
Sentence: 14    
yadi snāyāddaṇḍa ivāpsu plaveta \14\
Sentence: 15    
prāgastamayānniṣkramya samidʰāvāhareddʰariṇyau brahmavarcasakāma iti śrutiḥ \15\
Sentence: 16    
imam̐ stomamarhata ityagniṃ parisamuhya paryukṣya paristīryaidʰosyedʰiṣīmahīti samidʰa mādadʰāti samidasi samedʰiṣīmahīti dvitīyām \16\
Sentence: 17    
apo adyānvacāriṣamityupatiṣṭʰate \17\
Sentence: 18    
yadagne tapasā tapo brahmacaryamupeyamasi priyāḥ śrutasya bʰūyāsmāyuṣmantaḥ sumedʰasa iti mukʰam̐ vimr̥ṣṭe \18\
Sentence: 19    
bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devā iti śrotre abʰimr̥śati \19\
Sentence: 20    
bʰadraṃ paśyemākṣabʰiryajatrā iti cakṣuṣī \20\
Sentence: 21    
stʰirairaṅgaistuṣṭuvām̐sastanūbʰirvyaśema devahitam̐ yadāyurityaṅgāni \21\
Sentence: 22    
iha dʰr̥tiriha svadʰr̥tiriti hr̥dayadeśamārabʰya japati \22\
Sentence: 23    
rucaṃ no dʰehīti pr̥tʰivīmārabʰate \23\
Sentence: 24    
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣamagastyasya tryāyuṣam yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣam iti bʰasmanāṅgāni sam̐spr̥śyāpohiṣṭʰīyābʰirmārjayate \\24\\


Sentence: col. 
iti pratʰamaḥ kʰaṇḍaḥ \\1\\


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.