TITUS
Black Yajur-Veda: Manava-Grhya-Sutra
Part No. 2
Previous part

Khanda: 2 
dvitīyaḥ kʰaṇḍaḥ


Sentence: 1    ? atʰa saṃdʰyāmupāste \1\
Sentence: 2    
prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe niṣadyopaspr̥śyāpāmañjaliṃ pūrayitvā pradakṣiṇamāvr̥tya \ āyāhi viraje devyakṣare brahmasaṃmite \ gāyattrīṃ cʰandasāṃ mātaridaṃ brahma juṣasva me \ ityāvāhayati \2\
Sentence: 3    
ojo 'sīti japitvā kaste yunaktīti yojayitvoṃ bʰūrbʰuvaḥ svastatsaviturityaṣṭau kr̥tvaḥ prayuṅkta ityāmnātāḥ kāmā ādevo yātīti triṣṭubʰam̐ rājanyasya yuñjata iti jagatim̐ vaiśasya \3\
Sentence: 4    
udutyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalimutsr̥jati \4\
Sentence: 5    
evaṃ prātastiṣṭʰan \5\
Sentence: 6    
etena dʰarmeṇa dvādaśacaturvi m̐śatim̐ṣaṭtri m̐śatamaṣṭācatvārim̐śataṃ varṣāṇi yo brāhmaṇo rājanyo vaiśyo brahmacaryaṃ carati muṇḍaḥ śikʰājaṭaḥ sarvajaṭo malajñurabalaḥ kr̥śaḥ snātvā sa sarvaṃ vindate yatkiṃcinmanaseccʰatīti \6\
Sentence: 7    
etena dʰarmeṇa sādʰvadʰīte \7\
Sentence: 8    
cʰandasyartʰānbudʰvā snāsyangāṃ kārayet \8\
Sentence: 9    
ācāryamarhayeccʰrotriyaḥ \9\
Sentence: 10    
anyo vedapāṭʰī na tasya snānam \10\
Sentence: 11    
āpo hiṣṭʰeti tisr̥bʰirhiraṇyavarṇāḥ śucaya iti dvābʰyāṃ snātvā 'hate vāsasī paridʰatte \11\
Sentence: 12    
vasvasi vasumantaṃ kuru sauvarcasāya tejase brahmavarcasāya paridadʰāmīti paridadʰāti \12\
Sentence: 13    
yatʰā dyauśca pr̥tʰivī ca na bibʰīto na riṣyataḥ \ evaṃ me prāṇa bibʰa evaṃ me prāṇa riṣa ityāṅkte \13\
Sentence: 14    
hiraṇyamābadʰnīte \14\
Sentence: 15    
cʰatraṃ dʰārayate daṇḍaṃ mālāṃ gandʰam \15\
Sentence: 16    
pratiṣṭʰe stʰaodaivate dyāvāpr̥tʰivī saṃtāptamityupānahau \16\
Sentence: 17    
dvivastro 'ta urdʰvaṃ bʰavati tasmāccʰobʰanaṃ vāso bʰarttavyamiti śrutiḥ \17\
Sentence: 18    
āmantrya gurūnguruvandʰūṃśca svāngr̥hānvrajet \18\
Sentence: 19    
pratiṣiddʰamaparayā dvārā niṣkramaṇaṃ malavadvāsasā saha sam̐vastraṇaṃ rajaḥ suvāsinyā saha śayyā gurorduruktavacanamastʰāne śayanam̐ smayanam̐ saraṇam̐ stʰānam̐ yānaṃ gānaṃ tasya cekṣaṇam \19\
Sentence: 20    
paurṇamāsyāmamāvāsyāyām̐ vāgneyena paśunā yajeta \20\
Sentence: 21    
tasya havirbʰakṣayitvā yatʰāsukʰamata ūrdʰvaṃ madʰumām̐se prāśnīyātkṣvāralavaṇe ca \\21\\


Sentence: col. 
iti dvitīyaḥ kʰaṇḍaḥ




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Manava-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.