TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 4
Previous part

Paragraph: 4 
Verse: 1    atʰāto 'ṣṭācatvāriṃśatsaṃmitam \1\
   
= LGS_4,1

Verse: 2    
tatra vidʰiviśeṣaḥ \2\
   
= LGS_4,2

Verse: 3    
niyameṣv ācāryapradʰānaḥ syāt \3\
   
= LGS_4,3

Verse: 4    
nilayārtʰī yūnabaddʰaṃ na praviśet \4\
   
= LGS_4,4

Verse: 5    
anilayaḥ syāt \5\
   
= LGS_4,5

Verse: 6    
anyatra vr̥kṣād vālmīkād \6\
   
LGS_4,6 valmīkād für vālmīkād

Verse: 7    
nistāntavam ity eke \7\
   
= LGS_4,7

Verse: 8    
yatʰoktam ekaṃ tu vāsaḥ śāṇī kutapaṃ \8\
   
= LGS_4,8

Verse: 9    
parimitam uraḥ pramāṇam uparijānu \9\
   
LGS_4,9 uraḥpramāṇam für uraḥ pramāṇam

Verse: 10    
caturtʰakālapānabʰakṣaḥ \10\
   
= LGS_4,10

Verse: 11    
asañcayavān \11\
   
= LGS_4,11

Verse: 12    
ahar ahar bʰaikṣam aśnīyāt \12\
   
= LGS_4,12

Verse: 13    
ahaṃs tiṣṭʰed rātrāv āsīta \13\
   
LGS_4,13 ahas für ahaṃs

Verse: 14    
ubʰayaṃ munivrataḥ syāt \14\
   
= LGS_4,14

Verse: 15    
strīśūdrapatitarabʰasarajasvalair na saṃbʰāṣeteti cyavano bʰr̥guḥ \15\
   
LGS_4,15 saṃbʰāṣayeteti für saṃbʰāṣeteti

Verse: 16    
dvādaśarātraṃ vobʰayatra \16\
   
LGS_4,16a vobʰayato für vobʰayatra

Verse: 17    
amāvasyāṃ paurṇamāsīṃ ca \17\
   
= LGS_4,16b ('māvasyāṃ nach 16a vobʰayato)

Verse: 18    
pālāśyaḥ samidʰo nityāḥ paridʰivr̥kṣāṇāṃ \18\
   
= LGS_4,17

Verse: 19    
medʰāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam \19\
   
LGS_4,18 pāṇinā mārgaṃ für pāṇimārgaṃ
   
<medʰāṃ mahyam> siehe 41,18

Verse: 20    
namo hamāya mohamāyeti cānusavanam \ namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bʰārgavāyety etā eva devatās tarpayann udakena \20\
   
LGS_4,19 om. \ namo hamāya mohamāya vor agnaye; add. śāntāya nach pārayantāya; namaḥ cyavanāya für namaś cyavanāya

Verse: 21    
eṣa saṃvatsaraṃ caritvā vimalo vipāpo bʰavati \21\
   
= LGS_4,20

Verse: 22    
sarveṣāṃ vedānāṃ caritabrahmacaryo yadi nānyat kurute \22\
   
= LGS_4,21

Verse: 23    
sa tu kʰalu caritabrahmacaryo daśa daśa puruṣān punāti pūrvāparān ātmānaṃ caikaviṃśaṃ paṃktiṃ ca yāvad anupaśyati yasyām upaviśati \23\
   
= LGS_4,22-23 caikaviṃśam \\22\\ paṅktiṃ

Verse: 24    
samāpta etāsām eva devatānām annasya juhoti \24\
   
= LGS_4,24a (Daṇḍa nach juhoti)

Verse: 25    
dʰenur dakṣiṇā \25\\
   
= LGS_4,24b


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.