TITUS
Black Yajur-Veda: Kathaka-Grhya-Sutra
Part No. 3
Previous part

Paragraph: 3 
Verse: 1    cʰandasy artʰān buddʰvā snāsyan gāṃ kārayed ācāryam arhayet \1\
   
= LGS_3,1 buddʰvā: śuddʰ. für Ed. buddʰā

Verse: 2    
śrotriyo 'nyo vedādʰyāyī \2\
   
= LGS_3,2

Verse: 3    
na tasya snānam \3\
   
= LGS_3,3

Verse: 4    
atʰāsya snānam \4\
   
snānam: Corr. für Ed. snānama
   
= LGS_3,4a

Verse: 5    
vrajaparihitaṃ prapādya jaṭāśmaśrulomanakʰam abʰisaṃhāryāpo hi ṣṭʰeti tisr̥bʰiḥ snāyād dʰiraṇyavarṇā iti ca dvābʰyāṃ


   
hiraṇyavarṇāḥ śucayāḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ \
   
agniṃ garbʰaṃ dadʰire virūpās na āpaḥ śaṃ syonā bʰavantu \\
   
hiraṇyavarṇā (sic) śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ
   
śataṃ pavitrā vitatā hy āsāṃ tābʰir devāḥ (sic) savitā punātv


   
iti śaṃ na iti ca dvābʰyām \5\
   
LGS_3,4b om. die beiden Strophen und das folgende iti
   
<āpo hi ṣṭʰā> KS_16,4_[225,3]
   
<śaṃ naḥ> KS_2,1_[8,8] (auch 27,1; vgl. ferner 25,4)

Verse: 6    
dyaus te pr̥ṣṭʰam iti cʰatraṃ dʰārayet \6\
   
LGS_3,5 dʰārayeta für dʰārayet
   
<dyaus te pr̥ṣṭʰam> KS_16,2_[222,3]

Verse: 7    
imam agna iti hiraṇyam \7\
   
= LGS_3,6
   
<imam agne> KS_11,7_[153,16] (auch 36,9)

Verse: 8    
pratiṣṭʰe stʰo devate hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate \8\
   
LGS_3,7 vārāhyopānahau für vārāhyā upānahau

Verse: 9    
dvivastro 'ta ūrdʰvam \9\
   
= LGS_3,8a

Verse: 10    
tasmāc cʰobʰanaṃ vāso bʰartavyam iti śrutiḥ \10\
   
= LGS_3,8b

Verse: 11    
vaiṇavadaṇḍadʰārī nityaṃ cʰatradʰāry apantʰadāyī \11\
   
= LGS_3,9-11 nityam \\9\\ cʰatradʰārī \\10\\ apantʰadāyī

Verse: 12    
adattaharaṇaṃ pratiṣiddʰam \12\
   
= LGS_3,12

Verse: 13    
aparayā dvārā niḥsaraṇam \13\
   
= LGS_3,13

Verse: 14    
malavadvāsasā saha saṃbʰāṣā \14\
   
= LGS_3,14

Verse: 15    
rajovāsasā saha śayyā \15\
   
= LGS_3,15

Verse: 16    
guror duruktavacanam \16\
   
= LGS_3,16

Verse: 17    
astʰāne smayanaṃ saraṇaṃ gāyaṇaṃ nartanaṃ tasya cekṣaṇam \17\
   
= LGS_3,17-21 smayanam \\17\\ saraṇam \\18\\ gāyanam \\19\\ nartanam \\20\ tasya


**********


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Kathaka-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.