TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 5
Previous part

Patala: 5 
Khanda: 16 
Sentence: 1    darśe candramasaṃ dr̥ṣṭvāpa ācamyāpo dʰārayamāṇaḥ \ ā pyāyasva \ saṃ te \ navo navo bʰavati jāyamānaḥ \ yamādityā aṃśumāpyāyayanti \ iti catasr̥bʰirupatiṣṭʰate \1\
Sentence: 2    
mayi dakṣakratū \ iti jañjabʰyamāno japati \2\
Sentence: 3    
sigasi nasi vajro namaste astu hiṃsīḥ \ iti sicādʰikṣipto japati \3\
Sentence: 4    
tasya tantumāccʰidya mukʰavātena pradʰvaṃsayet \4\
Sentence: 5    
ye pakṣiṇaḥ patayanti bibʰyato nirr̥taiḥ saha \ te śivena śagmena tejasondantu varcasā \ iti vayasādʰikṣipto japati tadanyena hastātpramr̥jyādbʰiḥ prakṣālayīta \5\
Sentence: 6    
divo nu br̥hato antarikṣādapāṃ stoko abʰyapataccʰivāya \ samindriyeṇa manasāhamāgāṃ brahmaṇā guptaḥ sukr̥tā kr̥tena \ iti japedyadyenamavijñātopāṃ stokobʰiccʰādayet \6\
Sentence: 7    
yadi vr̥kṣāgrādabʰyapatatpʰalaṃ yadvāntarikṣāttadu vāyureva \ yatrā vr̥kṣastanuvai yatra vāsa āpo bādʰantāṃ nirr̥tiṃ parācaiḥ \ iti japedyadyenamavijñātaṃ pʰalamabʰipatet \7\
Sentence: 8    
namaḥ patʰiṣade vāteṣave rudrāya namo rudrāya patʰiṣade \ iti catuṣpatʰamavakramya japati \8\
Sentence: 9    
namaḥ paśuṣade vāteṣave rudrāya namo rudrāya paśuṣade \ iti śakr̥ddʰatau \9\
Sentence: 10    
namaḥ sarpasade vāteṣave rudrāya namo rudrāya sarpasade \ iti sarpasr̥pte \10\
Sentence: 11    
namontarikṣasade vāteṣave rudrāya namo rudrāyāntarikṣasade \ iti japedyadyenaṃ saṃvartavāta āgaccʰet \11\
Sentence: 12    
namopsuṣade vāteṣave rudrāya namo rudrāyāpsuṣade \ iti nadīmudanvatīmavagāhya japaita \12\
Sentence: 13    
namastatsade vāteṣave rudrāya namo rudrāya tatsade \ iti citraṃ deśaṃ devayajanaṃ vanaspatiṃ vākramya japati \13\
Sentence: 14    
sūryābʰyuditohani nāśnīyādvāgyatohastiṣṭʰet \14\
Sentence: 15    
sūryābʰinimrukto rātrāvevam \15\
Sentence: 16    
na yūpamupaspr̥śet \ yadyupaspr̥śedduriṣṭaṃ yajñasya pratimuñcīta \ yadyekamupaspr̥śet \ eṣa te vāyo \ iti brūyādyadi dvau \ etau te vāyū \ iti yadi bahūn \ ete te vāyavaḥ \ iti \16\
Sentence: 17    
anihūtaṃ parihūtaṃ pariṣṭutaṃ śakunai ruditaṃ ca yat \ mr̥gasya śr̥tamakṣṇayā taddviṣadbʰyo bʰayāmasi \ ityadʰvānamabʰipravrajañjapati \17\
Sentence: 18    
udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi \ svasti naḥ śakune astu śivo naḥ sumanā bʰava \ ityanabʰipretaṃ śakunaṃ pratijapati \18\
Sentence: 19    
yadetadbʰūtānyanvāviśya daivīṃ vācaṃ vadasi \ dviṣato naḥ parāvada tānmr̥tyo mr̥tyave naya \ ityekamr̥kam \19\
Sentence: 20    
atʰāsmā ubʰayata ādīptamulmukaṃ tāṃ diśaṃ prati nirasyati \ agne agninā saṃvadasva mr̥tyo mr̥tyunā saṃvadasva \ ityapa upaspr̥śya \20\
Sentence: 21    
atʰainamupatiṣṭʰate \ vibʰūrasi pravāhaṇaḥ \ ityetenānuvākena \21\ \\16\\

Khanda: 17 
Sentence: 1    
yadīṣito yadi svakāmī bʰayeḍako vadati vācametām \ tāmindrāgnī brahmaṇā saṃvidānau śivāmasmabʰyaṃ kr̥ṇutaṃ gr̥heṣu \ iti salāvr̥kīm \1\
Sentence: 2    
prasārya saktʰyau patasi savyamakṣi nipepi ca \ meha kasya canāmamat \ iti śakunim \2\
Sentence: 3    
hiranyapakṣaḥ śakunirdevānāṃ vasatiṃgamaḥ \ grāmaṃ pradakṣiṇaṃ kr̥tvā svasti no vada kauśika \ iti piṅgalām \3\
Sentence: 4    
punarmāmaitvindriyaṃ punarāyuḥ punarbʰagaḥ \ punarbrāhmaṇamaitu punardraviṇamaitu \ iti atʰaite dʰiṣṇiyāso agnayo yatʰāstʰānaṃ kalpantāmihaiva \ svāhā \ punarma ātmā punarāyurāgātpunaḥ prāṇaḥ punarākūtamāgāt \ vaiśvānaro raśmibʰirvāvr̥dʰānontastiṣṭʰatu me manomr̥tasya ketuḥ \ svāhā \ yadannamadyate sāyaṃ na tatprātaravati kṣudʰaḥ \ sarvaṃ tadasmānmā hiṃsīnna hi taddivā dadr̥śe divaḥ \ svāhā \ ityanabʰipretaṃ svapnaṃ dr̥ṣṭvā tilairājyamiśrairjuhoti \4\
Sentence: 5    
atʰaitānyadbʰutaprāyaścittāni bʰavanti \ kuptvā kapota upāvikṣat \ madʰvāgāra upāvikṣat \ gaurgāmadʰaiṣīt \ stʰūṇā vyaraukṣīt \ valmīka udaikṣīdityevaṃrūpāṇi \5\
Sentence: 6    
sa pūrvāhṇe snātaḥ prayatavastrohaḥkṣānto brāhmaṇasaṃbʰāṣontarāgāregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā juhoti \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā \6\ \\17\\

Khanda: 18 
Sentence: 1    
indrāgnī vaḥ prastʰāpayatāmaśvināvabʰirakṣatām \ br̥haspatirvo gopālaḥ pūṣā vaḥ punarudājatu \ iti gāḥ pratiṣṭʰamānā anumantrayate \ pūṣā anvetu naḥ \ iti ca \1\
Sentence: 2    
imā gāva āgamannayakṣmā bahusūvarīḥ \ nadya iva sravantu samudra iva niṣiñcantu \ iti āyatīḥ pratīkṣate \2\
Sentence: 3    
saṃstʰā stʰa saṃstʰā vo bʰūyāstʰācyutā stʰa cyoḍʰvaṃ māhaṃ bʰavatībʰyaścauṣīḥ \ iti saṃstʰitāḥ \3\
Sentence: 4    
ūrjā vaḥ paśyāmyūrjā paśyata \ iti goṣṭʰagatāḥ \ sahasrapoṣaṃ vaḥ puṣyāsam \ iti ca \4\
Sentence: 5    
ato gavāṃ madʰyegnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā payasā juhoti \ uddīpyasva jātavedopagʰnannirr̥tiṃ mama \ paśūṃśca mahyamāvaha jīvanaṃ ca diśo diśa \ svāhā \ no hiṃsījjātavedo gāmaśvaṃ puruṣaṃ jagat \ abibʰradagna āgahi śriyā paripātaya \ svāhā \ apāmidaṃ nyayanam \ namaste harase śociṣe \ iti ca \5\
Sentence: 6    
imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \6\ \\18\\


Khanda: col. 
pañcamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.