TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 4
Previous part

Patala: 4 
Khanda: 13 
Sentence: 1    ānayantyasmai ratʰamaśvaṃ hastinaṃ \1\
Sentence: 2    
ratʰaṃtaramasi vāmadevyamasi br̥hadasi \ aṅkau nyaṅkāvabʰitaḥ \ ityeṣā ayaṃ vāmaśvinā ratʰo duḥkʰe sukʰe riṣat ariṣṭaḥ svasti gaccʰatu vivigʰnannabʰidāsataḥ iha dʰr̥tiriha vidʰr̥tiriha rama iha ramatām \ iti ratʰamātiṣṭʰate yadi ratʰena praviśati \2\
Sentence: 3    
aśvosi hayosi mayosi \ ityekādaśabʰiraśvanāmabʰiraśvaṃ yadyaśvena \3\
Sentence: 4    
indrasya tvā vajreṇābʰyupaviśāmi vaha kālaṃ vaha śriyaṃ mābʰivaha hastyasi hastiyaśasamasi hastivarcasamasi hastiyaśasihastivarcasī bʰūyāsam \ iti hastinaṃ yadi tena \4\
Sentence: 5    
tadgaccʰati yatrāsmā apacitiṃ kariṣyanto bʰavanti \5\
Sentence: 6    
saṃsravantu diśo mayi samāgaccʰantu sūnr̥tāḥ \ sarve kāmā abʰiyantu naḥ priyā abʰisravantu naḥ priyāḥ \ iti diśa upatiṣṭʰate \6\
Sentence: 7    
yaśosi yaśohaṃ tvayi bʰūyāsam \ iti yosyāpacitiṃ kariṣyanbʰavati tamabʰyāgaccʰansamīkṣate \7\
Sentence: 8    
atʰāsmā āvasatʰaṃ kalpayitvā \ argʰaḥ \ iti prāha \8\
Sentence: 9    
kuruta \ iti pratyāha \9\
Sentence: 10    
kurvantyasmai trivr̥taṃ pāṅktaṃ \10\
Sentence: 11    
dadʰi madʰu gʰr̥tamiti trivr̥t \11\
Sentence: 12    
dadʰi madʰu gʰr̥tamāpaḥ saktava iti pāṅktaḥ \12\
Sentence: 13    
kaṃse dadʰyānīya madʰvānayati \13\
Sentence: 14    
hrasīyasyānīya karṣīyasāpidʰāyānūcīnāni pr̥tʰagādāpayati kūrcaṃ pādyamargʰyamācamanīyaṃ madʰuparka iti \14\
Sentence: 15    
anvaṅṅanusaṃvr̥jinā sonupakiṃcayā vācaikaikaṃ prāha \15\
Sentence: 16    
kūrcaḥ \ iti kūrcam \16\
Sentence: 17    
tasminprāṅmukʰa upaviśati \ rāṣṭrabʰr̥dasyācāryāsandī tvadyoṣam \ iti \17\
Sentence: 18    
atʰāsmai \ pādyam \ iti prāha \18\
Sentence: 19    
tenāsya śūdraḥ śūdrā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ \19\ \12\
Sentence: 13    
virājo dohosi \ mayi dohaḥ padyāyai virājaḥ \ iti yosya pādau prakṣālayati tasya hastāvabʰimr̥śyātmānaṃ pratyabʰimr̥śati \ mayi teja indriyaṃ vīryamāyuḥ kīrtirvarco yaśo balam \ iti \1\
Sentence: 2    
atʰāsmai \ argʰyam \ iti prāha \2\
Sentence: 3    
tatpratigr̥hṇāti \ ā māganyaśasā saṃsr̥ja tejasā varcasā payasā ca \ taṃ kuru priyaṃ prajānāmadʰipatiṃ paśūnām \ iti \3\
Sentence: 4    
samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonimapigaccʰata \ accʰidraḥ prajayā bʰūyāsaṃ parāseci matpayaḥ \ iti śeṣaṃ ninīyamānamanumantrayate \4\
Sentence: 5    
atʰāsmai \ ācamanīyam \ iti prāha \5\
Sentence: 6    
amr̥topastaraṇamasi \ ityapa ācāmati \6\
Sentence: 7    
atʰāsmai \ madʰuparkaḥ \ iti prāha \7\
Sentence: 8    
taṃ sāvitreṇobʰābʰyāṃ hastābʰyāṃ pratigr̥hya \ pr̥tʰivyāstvā nābʰau sādayāmīḍāyāḥ pade \ iti pr̥tʰivyāṃ pratiṣṭʰāpya \ yanmadʰuno madʰavyaṃ paramamannādyaṃ rūpam \ tenāhaṃ madʰuno madʰavyena parameṇa rūpeṇa paramo madʰavyonnādo bʰūyāsam \ ityaṅguṣṭʰenopamadʰyamayā cāṅgulyā triḥ pradakṣiṇaṃ saṃyujya \ tejase tvā śriyai yaśase balāyānnādyāya prāśnāmi \ iti triḥ prāśya yosya rātirbʰavati tasmā uccʰiṣṭaṃ prayaccʰati \8\
Sentence: 9    
sarvaṃ prāśya \ amr̥tāpidʰānamasi \ ityapa ācāmati \9\
Sentence: 10    
atʰāsmai \ gauḥ \ iti prāha \10\
Sentence: 11    
tasyāḥ karmotsargo \11\
Sentence: 12    
gaurdʰenurbʰavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasaādityānāmamr̥tasya nābʰiḥ \ pra ṇu vocaṃ cikituṣe janāya gāmanāgāmaditiṃ vadʰiṣṭa \ pibatūdakaṃ tr̥ṇānyattu \ omutsr̥jata \ ityutsarge saṃśāsti \12\
Sentence: 13    
gaurasyapahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan \ kuruta \ iti driyamāṇāyām \13\
Sentence: 14    
utsargenyena māṃsenānnaṃ saṃskr̥tyātʰāsmai \ bʰūtam \ iti prāha \14\
Sentence: 15    
tatsubʰūtaṃ virāḍannaṃ tanmā kṣāyi tanmeśīya tanma ūrjaṃ dʰāstatsubʰūtam \ ityuttkātʰāha \ brāhmaṇānbʰojayata \ iti \15\
Sentence: 16    
teṣvasmai bʰuktavatsvanusaṃvr̥jinamannamāhārayati \16\
Sentence: 17    
tatpratigr̥hṇāti \ dyauste dadātu pr̥tʰivī pratigr̥hṇātu pr̥tʰivī te dadātu prāṇaḥ pratigr̥hṇātu prāṇastvāśnātu prāṇaḥ pibatu \ iti \17\
Sentence: 18    
indrāgnī me varcaḥ kr̥ṇutām \ iti yāvatkāmaṃ prāśya yosya rātirbʰavati tasmā uccʰiṣṭaṃ prayaccʰati \18\
Sentence: 19    
yaṃ kāmayeta na viccʰidyeteti \ yasminbʰūtaṃ ca bʰavyaṃ ca sarve lokā iha śritāḥ \ tena tvāhaṃ pratigr̥hṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigr̥hṇāmyasau \ ityācamya \19\ \\13\\

Khanda: 14 
Sentence: 1    
bʰuktavato dakṣiṇaṃ hastaṃ gr̥hṇīyāt \1\
Sentence: 2    
yamamātyamantevāsinaṃ preṣyaṃ kāmayeta dʰruvo menapāyī syāditi sa pūrvāhṇe snātaḥ prayatavastrohaḥkṣānto brāhmaṇasaṃbʰāṣo niśāyāṃ tasyāvasatʰaṃ gatvā jīvaśr̥ṅge prasrāvya triḥ pradakṣiṇamāvasatʰaṃ pariṣiñcanparikrāmet \ pari tvā gireriha pari bʰrātuḥ pari ṣvasu \ pari sarvebʰyo jñātibʰyaḥ pariṣīdaḥ kleṣyasi \ śaśvatparikupilena saṃkrāmeṇāviccʰidā \ ūlena parimīḍʰosi parimīḍʰosyūlena \ iti \2\
Sentence: 3    
anigupte jīvaśr̥ṅgaṃ nidadʰāti \3\
Sentence: 4    
yasmā amātyā antevāsinaḥ preṣyā voddraveyustānparikrośet \ anupauhvadanupahvayennivarto yo nyavīvr̥dʰaḥ \ aindro vaḥ parikrośaḥ parikrośatu sarvadā \ yaditi māmatimanyadʰvaṃ māyādevā avataran \ indraḥ pāśena vaḥ siktvā mahyaṃ punarudājatu \ iti \4\
Sentence: 5    
sotʰa svāgāraṃ praviśya saidʰrakīṃ samidʰamādʰāya \ a vartana vartaya \ ityākarṣaṇena juhoti \5\
Sentence: 6    
atʰāto dāraguptim \6\
Sentence: 7    
stʰūrā dr̥ḍʰā jārī cūrṇāni kārayitvā suptāyai yonimupavapet \ indrāyayāsya śepʰamalīkamanyebʰyaḥ puruṣebʰyonyatra mat \ iti \7\
Sentence: 8    
atʰātaḥ paṇyasiddʰiḥ \8\
Sentence: 9    
paṇyasyāpādāya juhoti \9\ \\14\\

Khanda: 15 
Sentence: 1    
yadvo devāḥ prapaṇaṃ carāma devā dʰanena dʰanamiccʰamānāḥ \ tasminsomo rucamādadʰātvagnirindro br̥haspatirīśānaśca \ svāhā \ iti \1\
Sentence: 2    
atʰātaḥ krodʰavinayanam \2\
Sentence: 3    
ta eṣā rarāṭyā tanūrmanyormr̥ddʰasya nāśinī tāṃ devā brahmacāriṇo vinayantu sumedʰasaḥ \ yatta etanmukʰe mataṃ rarāṭamudiva vidʰyasi \ ava dyāmiva dʰanvino hr̥do manyuṃ tanomi te \ ahardyauśca pr̥tʰivī ca vidʰe krodʰaṃ nayāmasi \ garbʰamaśvataryā iva \ iti kruddʰamabʰimantrayate \3\
Sentence: 4    
atʰātaḥ saṃvādābʰijayanam \4\
Sentence: 5    
niśāyāmantarāgāregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā kaṇairājyamiśrairjuhoti \ avajihva nijihvikāva tvā haviṣā yaje \ yatʰāhamuttaro vadāmyadʰaro vadasau vadā \ svāhā \ iti \5\
Sentence: 6    
atʰainaṃ saṃnidʰāvabʰijapati \ ā te vācamāsyādade manasyāṃ hr̥dayādadʰi \ aṅgādaṅgātte vācamādade yatra yatra nihitā vāktāṃ ta ādade \ rudra nīlaśikʰaṇḍa vīra karmaṇi karmaṇi \ imaṃ me pratisaṃvādinaṃ vr̥kṣamivāśaninā jahi \ adʰo vadādʰaro vadādʰastādbʰūmyā vada \ adʰopratiriva kūṭena nijasya nihito mayā \ tatsatyaṃ yadahaṃ bravīmyadʰaro matpadyasvāsau \ iti \6\
Sentence: 7    
hiraṇyabāhuḥ subʰagā jitākṣyalaṃkr̥tā madʰye \ devānāmāsīnārtʰaṃ mahyamavocatsvāhā \ iti sabʰāmālabʰya japati \7\
Sentence: 8    
mama pare mamāpare mameyaṃ pr̥tʰivī mahī \ mamāgniścendraśca divyamartʰamasādʰayanniva \ iti pariṣadamabʰivīkṣatebʰyeva japati \8\ \\15\\


Khanda: col. 
caturtʰaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.