TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 5
Previous part

Paragraph: 5  
Line: 14    gr̥hastʰāś caturvidʰā vārtā-vr̥ttiḥ śālīna-vr̥ttir yāyāvaro gʰora-ācārikaś ca_iti /
Line: 14    
vārtā-vr̥ttiḥ kr̥ṣi-gorakṣya-vāṇijya-upajīvī /
Line: 14-15    
śālīna-vr̥ttir niyamair yutaḥ pākayajñair \ṣṭvā_agnīn \adʰāya pakṣe pakṣe darśapūrṇamāsa-yājī caturṣu caturṣu māseṣu cāturmāsya-yājī ṣaṭsu ṣaṭsu māseṣu paśubandʰa-yājī prati-saṃvatsaraṃ soma-yājī ca /
Page: 115  
Line: 1-3    
yāyāvaro haviryajñaiḥ somayajñaiś ca \yajate \yājayaty adʰīte_\adʰyāpayati dadāti \pratigr̥hṇāti ṣaṭ-karma-nirato nityam agni-paricaraṇam atitʰibʰyo_abʰyāgatebʰyo_annādyaṃ ca \kurute /
Line: 3-7    
gʰora-ācāriko niyamair yukto \yajate na \yājayaty adʰīte na_\adʰyāpayati dadāti na \pratigr̥hṇāty uñccʰa-vr̥ttim \upajīvati nārāyaṇa-parāyaṇaḥ sāyaṃ-prātar agnihotraṃ \hutvā mārgaśīrṣa-jyeṣṭʰa-māsayor asidʰārā-vrataṃ vana-oṣadʰibʰir agni-paricaraṇaṃ \karoti /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.