TITUS
Black Yajur-Veda: Vaikhanasa-Dharmasutra
Part No. 4
Previous part

Paragraph: 4  
Page: 114  
Line: 4-7    dārān saṃgr̥hya gr̥hastʰo_api snānādi-niyama-ācāro nityam aupāsanaṃ \kr̥tvā pākayajña-yājī vaiśvadeva-homānte gr̥ha-āgataṃ guruṃ snātakaṃ ca \pratyuttʰāya_\abʰivandya_āsana-pādya-ācamanāni pradāya gʰr̥ta-dadʰi-kṣīra-miśraṃ madʰuparkaṃ ca dattvā_annādyair yatʰāśakti \bʰojayati /
Line: 7-10    
bʰikṣūn brahmacāriṇo_atitʰīn vedavidaḥ śrotriyān pitr̥vya-ācārya-r̥tvij-mātula-śvaśura-ādīn abʰyāgatān bāla-vr̥ddʰān anātʰa-ārta-adʰvaśrāntāṃś ca yatʰārtʰaṃ \pūjayaty /
Line: 10    
aśakto_apy_agraṃ bʰikṣāṃ sa-udakaṃ dattvā śeṣaṃ \bʰuñjīta /
Line: 11-13    
dayā-satya-śauca-ācāra-yutaḥ svādʰyāya-tarpaṇābʰyām r̥ṣīn yajñna-bali-homa-jala-puṣpa-ādyair devān śrāddʰaiḥ putraiś ca pitr̥̄n balinā bʰūtān annādyair manuṣyāṃś ca nityam \arcayed /
Line: 13    
r̥ṇa-trayeṇa mukto_anr̥ṇo \bʰavati /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Vaikhanasa-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.