TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 5
Previous part

Chapter: 5 
Verse: 15 
Halfvers: 1    upāsane gurūṇāṃ vr̥ddʰānām atitʰīnāṃ home \japya-karmaṇi bʰojana ācamane svādʰyāye ca yajñopavītī \syāt /
Halfvers: 2    
\bʰūmi-gatāsv apsv \ācamya \prayato \bʰavati /
Halfvers: 3    
yaṃ \prayata \ācāmayet /
Halfvers: 4    
na varṣa-dʰārāsv \ācāmet /
Halfvers: 5    
tatʰā pradara-udake /
Halfvers: 6    
\taptābʰiś ca_akāraṇāt /
Halfvers: 7    
rikta-pāṇir vayasa \udyamya_apa \upaspr̥śet /
Halfvers: 8-9    
śakti-viṣaye na muhūrtam apy \aprayataḥ \syāt , nagno /
Halfvers: 10    
na_apsu sataḥ prayamaṇam \vidyate /
Halfvers: 11    
\uttīrya tv ācāmet /
Halfvers: 12    
na_\aprokṣitam indʰanam agnāv \ādadʰyāt /
Halfvers: 13    
mūḍʰa-svastare ca_\asaṃspr̥śann anyān aprayatān \prayato \manyeta /
Halfvers: 14    
tatʰā tr̥ṇa-kāṣṭʰeṣu \nikʰāteṣu /
Halfvers: 15    
\prokṣya vāsa \upayojayet /
Halfvers: 16    
śūna-\upahataḥ sa-celo_ '\avagāheta /
Halfvers: 17    
\prakṣālya taṃ deśam agninā \saṃspr̥śya punaḥ \prakṣālya pādau ca_ācamya \prayato \bʰavati /
Halfvers: 18    
agniṃ na_aprayata \āsīdet /
Halfvers: 19    
iṣu-mātrād ity eke /
Halfvers: 20    
na ca_enam \upadʰamet /
Halfvers: 21    
kʰaṭvāyāṃ ca na_upadadʰyāt /
Halfvers: 22    
prabʰūta-edʰa-udake grāme yatra_ātma-adʰīnaṃ prayamaṇaṃ tatra vāso dʰārmyo brāhmaṇasya /
Halfvers: 23    
mūtraṃ \kr̥tvā purīṣaṃ mūtra-purīṣa-lepān anna-lepān uccʰiṣṭa-lepān retasaś ca ye lepās tān \prakṣālya pādau ca_\ācamya \prayato \bʰavati /

Verse: 16 
Halfvers: 1    
\tiṣṭʰann \ācāmet prahvo /
Halfvers: 2    
\āsīnas trir \ācāmed_dʰr̥dayaṅgamābʰir adbʰiḥ /
Halfvers: 3-4    
trir oṣṭʰau \parimr̥jet , dvir ity eke /
Halfvers: 5-6    
sakr̥d \upaspr̥śet , dvir ity eke /
Halfvers: 7    
dakṣiṇena pāṇinā savyaṃ \prokṣya pādau śiraś ca_ indriyāṇy \upaspr̥śec cakṣuṣī nāsike śrotre ca /
Halfvers: 8    
atʰa_apa \upaspr̥śet /
Halfvers: 9    
\bʰokṣyamāṇas tu \prayato_ 'api dvir \ācāmed dviḥ \parimr̥jet sakr̥d \upaspr̥śet /
Halfvers: 10    
śyāva-anta-paryantāv oṣṭʰāv \upaspr̥śya_\ācāmet /
Halfvers: 11    
na śmaśrubʰir uccʰiṣṭo \bʰavaty antar āsye sadbʰir yāvan na hastena_\upaspr̥śati /
Halfvers: 12    
ya āsyād bindavaḥ \patanta \upalabʰyante teṣv ācamanaṃ \vihitam /
Halfvers: 13    
ye bʰūmau na teṣv \ācāmed ity eke /
Halfvers: 14    
svapne* kṣavatʰau*1 śr̥ṅkʰāṇikā*2-aśrv-ālambʰe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś ca_ālambʰe mahāpatʰaṃ ca \gatvā_amedʰyaṃ ca_\upaspr̥śya_\aprayataṃ ca manuṣyaṃ nīvīṃ ca \paridʰāya_apa \upaspr̥śet / (K 1: kṣavadʰau, 2: śiṅgʰaṇikā and variant śr̥ṅgʰāṇikā) {*ed- svapnai }
Halfvers: 15    
ārdraṃ śakr̥d oṣadʰīr bʰūmiṃ /
Halfvers: 16    
hiṃsā-artʰena_asinā māṃsaṃ \cʰinnam abʰojyam /
Halfvers: 17    
dadbʰir apūpasya na_\apaccʰindyāt /
Halfvers: 18    
yasya kule \mriyeta* na tatra_anirdaśe \bʰoktavyam / {*ed- mriyet }
Halfvers: 19    
tatʰā_anuttʰitāyāṃ sūtikāyām* / (K sūtakāyām)
Halfvers: 20    
antaḥ-śave ca /
Halfvers: 21    
\aprayato_ '\apahatam* annam \aprayataṃ na tv \abʰojyam / (K aprayata_upahatam)
Halfvers: 22    
\aprayatena tu śūdreṇa_upahr̥tam \abʰojyam /
Halfvers: 23    
yasmiṃś ca_anne keśaḥ \syāt /
Halfvers: 24    
anyad _amedʰyam /
Halfvers: 25    
amedʰyair \avamr̥ṣṭam /
Halfvers: 26    
kīṭo _amedʰya-sevī /
Halfvers: 27    
mūṣakalāṅgaṃ* / (K mūsikalāṅgam)
Halfvers: 28    
padā _\upahatam /
Halfvers: 29    
sicā /
Halfvers: 30    
śunā _apapātreṇa \dr̥ṣṭam /
Halfvers: 31    
sicā _\upahr̥tam /
Halfvers: 32    
dāsyā naktam \āhr̥tam /
Halfvers: 33    
\bʰuñjānaṃ /

Verse: 17 
Halfvers: 1    
yatra śūdra \upaspr̥śet /
Halfvers: 2    
anarhadbʰir samāna-paṅktau /
Halfvers: 3    
\bʰuñjāneṣu va yatra_\anūttʰāya_uccʰiṣṭaṃ \prayaccʰed \ācāmed /
Halfvers: 4    
\kutsayitvā yatra_annaṃ \dadyuḥ /
Halfvers: 5    
manuṣyair \avagʰrātam anyair _amedʰyaiḥ /
Halfvers: 6    
na nāvi \bʰuñjīta /
Halfvers: 7    
tatʰā prāsāde /
Halfvers: 8    
\kr̥ta-bʰūmau tu \bʰuñjīta /
Halfvers: 9    
\anāprīte mr̥n-maye \bʰoktavyam /
Halfvers: 10    
\āprītaṃ ced \abʰidagdʰe /
Halfvers: 11    
\parimr̥ṣṭaṃ lauhaṃ \prayatam /
Halfvers: 12    
\nirlikʰitaṃ dāru-mayam /
Halfvers: 13    
yatʰā-āgamaṃ yajñe /
Halfvers: 14    
na_\apaṇīyam annam \aśnīyāt /
Halfvers: 15    
tatʰā rasānām amāṃsa-madʰu-lavaṇāni_iti \parihāpya /
Halfvers: 16    
taila-sarpiṣī tu_\upayojayed udake_ '\avadʰāya /
Halfvers: 17-18    
\kr̥ta-annaṃ \paryuṣitam \akʰādya-apeya-anādyam , śuktaṃ ca /
Halfvers: 19    
\pʰāṇita-pr̥tʰuka-taṇḍula-karambʰaruja*-saktu-śāka-māṃsa-piṣṭa-kṣīra-v ikāra-oṣadʰi-vanaspati-mūla-pʰala-varjam / (K karamba bʰarūja---, variant bʰaruja_iti and bʰarija_iti)
Halfvers: 20    
śuktaṃ ca_apara-yogam /
Halfvers: 21    
sarvaṃ madyam \apeyam /
Halfvers: 22    
tatʰā_elakaṃ payaḥ /
Halfvers: 23    
uṣṭrī-kṣīra-mr̥gī-kṣīra-sandʰinī-kṣīra-yamasū-kṣīrāṇi_iti /
Halfvers: 24    
dʰenoś ca_anirdaśāyāḥ /
Halfvers: 25    
tatʰā kīlāla-oṣadʰīnāṃ* ca / (K oṣadʰīnā ca)
Halfvers: 26    
karañja-palaṇḍu-parārīkāḥ /
Halfvers: 27    
yac ca_anyat \paricakṣate /
Halfvers: 28    
kyākva-\bʰojyam iti hi brāhmaṇam /
Halfvers: 29    
ekakʰura-uṣṭra-gavaya-grāmasūkara-śarabʰa-gavām /
Halfvers: 30    
dʰenu-anaḍuhor \bʰakṣyam /
Halfvers: 31    
medʰyam ānaḍuham iti vājasaneyakam /
Halfvers: 32    
kukkuṭo vikirāṇām /
Halfvers: 33    
plavaḥ pratudām /
Halfvers: 34    
kravya-adaḥ /
Halfvers: 35    
haṃsa-bʰāsa-cakravāka-suparṇāś ca /
Halfvers: 36    
kruñca-krauñca-vārdʰrāṇasa-lakṣṃana-varjam /
Halfvers: 37    
pañca-nakʰānāṃ godʰā-kaccʰapa-śvāviṭ-śalyaka-kʰaṇga-śaśa-pūtikʰaṣa-varjam /
Halfvers: 38    
\abʰakṣyaś ceṭo matsyānām /
Halfvers: 39    
sarpa-śīrṣī mr̥duraḥ kravya-ado ye ca_anye \vikr̥tā yatʰā manuṣya-śirasaḥ /

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.