TITUS
Black Yajur-Veda: Apastamba-Dharmasutra
Part No. 4
Previous part

Chapter: 4 
Verse: 12 
Halfvers: 1    tapaḥ svādʰyāya iti brāhmaṇam /
Halfvers: 2    
tatra \śrūyate / sa yadi \tiṣṭʰann \āsīnaḥ \śayāno svādʰyāyam \adʰīte tapa eva tat \tapyate tapo hi svādʰyāya iti /
Halfvers: 3    
atʰa_api vājasaneyi-brāhmaṇam / brahma-yajño ha eṣa yat svādʰyāyas tasya_ete vaṣaṭ-kārā* yat \stanayati yad vidyotate yad \avaspʰūrjati yad vāto \vāyati / tasmāt \stanayati \vidyotamāne_ 'avaspʰūrjati vāte \vāyaty \adʰīyīta_eva vaṣaṭ-kārāṇām accʰambaṭkārāya_iti / {*ed- vaṣakārā}
Halfvers: 4    
tasya śākʰā-antare vākya-samāptiḥ /
Halfvers: 5    
atʰa yadi vāto*1 vā*1 \vāyāt \stanayed \vidyoteta _ \avaspʰūrjed _ekāṃ _r̥cam ekaṃ yajur ekaṃ sāma_ \abʰivyāhared bʰūr bʰuvaḥ suvaḥ satyaṃ tapaḥ śraddʰāyāṃ \juhomi_ iti _etat / teno ha_eva*2_asya_etad ahaḥ svādʰyāya \upātto \bʰavati / (K 1: vāto instead of vāto , 2: tena_ūha_eva instead of teno ha_ eva)
Halfvers: 6    
evaṃ saty ārya-samayena_\avipratiṣiddʰam /
Halfvers: 7    
adʰyāya-anadʰyāyaṃ hy \upadiśanti / tad anartʰakaṃ \syād vājasaneyi-brāhmaṇaṃ ced \avekṣeta /
Halfvers: 8    
ārya-samayo hy agr̥hyamāna-kāraṇaḥ /
Halfvers: 9    
vidyāṃ praty anadʰyāyaḥ \śrūyate na karma-yoge mantrāṇām /
Halfvers: 10    
brāhmaṇa-\uktā vidʰayas teṣām \utsannāḥ pāṭʰāḥ prayogād \anumīyante /
Halfvers: 11    
yatra tu prīti-upalabdʰitaḥ pravr̥ttir na tatra śāstram \asti /
Halfvers: 12    
tad \anuvartamāno narakāya \rādʰyati /
Halfvers: 13    
atʰa brāhmaṇa-\uktā vidʰayaḥ /
Halfvers: 14    
teṣāṃ mahā-yajñā mahā-sattrāṇi_iti saṃstutiḥ /
Halfvers: 15    
ahar ahar bʰūta-balir manuṣyebʰyo yatʰā-śakti dānam /

Verse: 13 
Halfvers: 1    
devebʰyaḥ svāhā-kāra ā kāṣṭʰāt, pitr̥bʰyaḥ svadʰā-kāra ā_uda-pātrāt svādʰyāya iti /
Halfvers: 2-3    
pūjā varṇa-jyāyasāṃ \kāryā , vr̥ddʰatarāṇāṃ ca /
Halfvers: 4    
\hr̥ṣṭo \darpati \dr̥pto dʰarmam \atikrāmati dʰarma-atikrame kʰalu punar narakaḥ /
Halfvers: 5    
na \samāvr̥tte samādeśo \vidyate /
Halfvers: 6    
oṃ-kāraḥ svarga-dvāraṃ tasmād brahma_\adʰyeṣyamāṇa etad-ādi \pratipadyeta /
Halfvers: 7    
vikatʰāṃ ca_anyāṃ \kr̥tvā_evaṃ laukikyā vācā \vyāvartate brahma/
Halfvers: 8    
yajñeṣu ca_etad-ādayaḥ prasavāḥ/
Halfvers: 9    
loke ca bʰūti-karmasv etad-ādīny eva vākyāni \syur yatʰā puṇya-ahaṃ svasti-r̥ddʰim iti /
Halfvers: 10    
na_asamayena kr̥ccʰraṃ \kurvīta triḥśrāvaṇaṃ triḥsahavacanam iti \parihāpya /
Halfvers: 11    
avicikitsā yāvad brahma \nigantavyam iti hārītaḥ /
Halfvers: 12    
na bahir-vede gatir \vidyate /
Halfvers: 13    
\samādiṣṭam \adʰyāpayantaṃ yāvad adʰyayanam \upasaṃgr̥hṇīyāt /
Halfvers: 14    
nityam \arhantam ity eke /
Halfvers: 15    
na gatir \vidyate /
Halfvers: 16    
vr̥ddʰānāṃ tu /
Halfvers: 17    
brahmaṇi mitʰo viniyoge na gatir \vidyate /
Halfvers: 18    
brahma \vardʰata ity \upadiśanti /
Halfvers: 19    
niveśe \vr̥tte saṃvatsare saṃvatsare dvau dvau māsau \samāhita ācārya-kule \vased bʰūyaḥ \śrutam* \iccʰann iti śvetaketuḥ /
Halfvers: 20    
etena hy ahaṃ yogena bʰūyaḥ pūrvasmāt kālāt_śrutam \akurvi_iti / (K śrutim)
Halfvers: 21    
tat_śāstrair \vipratiṣiddʰam /
Halfvers: 22    
niveśe hi \vr̥tte naiyamikāni \śrūyante /

Verse: 14 
Halfvers: 1    
agnihotram atitʰayaḥ /
Halfvers: 2    
yac ca_anyad evaṃ \yuktam / (1+2 = K 1)
Halfvers: 3    
adʰyayana-artʰena yaṃ \codayen na ca_enaṃ \pratyācakṣīta / (= K 2)
Halfvers: 4    
na ca_asmin doṣaṃ \paśyet / (= K 3)
Halfvers: 5    
yad-r̥ccʰāyām \asaṃvr̥ttau gatir eva tasmin / (= K 4)
Halfvers: 6    
mātari pitary ācāryavat_śuśrūṣā / (= K 5)
Halfvers: 7    
samāvr̥ttena sarve gurava \upasaṃgrāhyāḥ / (= K 6)
Halfvers: 8    
\proṣya ca samāgame / (= K 7)
Halfvers: 9    
bʰrātr̥ṣu bʰaginīṣu ca yatʰā-pūrvam upasaṃgrahaṇam / (= K 8)
Halfvers: 10    
nityā ca pūjā yatʰā-upadeśam / (= K 9)
Halfvers: 11    
r̥tvik-śvaśura-pitr̥vya-mātulān avara-vayasaḥ \pratyuttʰāya_\abʰivadet / (= K 10)
Halfvers: 12    
tūṣṇīṃ _\upasaṃgr̥hṇīyāt / (= K 11)
Halfvers: 13    
{ś} daśa-varṣaṃ paura-sakʰyaṃ pañca-varṣaṃ tu cāraṇam / tri-varṣa-pūrvaḥ śrotriyaḥ abʰivādanam \arhati //(= K 12)
Halfvers: 14    
\jñāyamāne vayo-viśeṣe vr̥ddʰatarāya_\abʰivādyam / (= K 13)
Halfvers: 15    
viṣama-gatāya_agurave na_\abʰivādyam / (= K 14)
Halfvers: 16    
\anvāruhya _abʰivādayīta / (= K 15)
Halfvers: 17    
sarvatra tu \pratyuttʰāya_abʰivādanam / (= K 16)
Halfvers: 18    
\aprayatena na_\abʰivādyam /
Halfvers: 19    
tatʰā_aprayatāya /
Halfvers: 20    
aprayataś ca na \pratyabʰivadet / (18+19+20 = K 17)
Halfvers: 21    
pati-vayasaḥ striyaḥ / (= K 18)
Halfvers: 22    
na sa-upānah-\veṣṭita-śirā \avahita-pāṇir _ \abʰivādayīta / (= K 19)
Halfvers: 23    
sarva-nāmnā striyo rājanya-vaiśyau ca na nāmnā / (= K 20)
Halfvers: 24    
mātaram ācārya-dāraṃ ca_ity eke / (= K 21)
Halfvers: 25    
{ś} daśa-varṣaś ca brāhmaṇaḥ śata-varṣaś ca kṣatriyaḥ / pitā-putrau sma tau \viddʰi tayos tu brāhmaṇaḥ pitā //(= K 22)
Halfvers: 26    
kuśalam avara-vayasaṃ vayasyaṃ \pr̥ccʰet / (= K 23)
Halfvers: 27    
anāmayaṃ kṣatriyam / (= K 24)
Halfvers: 28    
\anaṣṭaṃ vaiśyam / (= K 25)
Halfvers: 29    
ārogyaṃ śūdram / (= K 26)
Halfvers: 30    
na_asaṃbʰāṣya śrotriyaṃ \vyativrajet / (= K 27)
Halfvers: 31    
araṇye ca striyam / (= K 28)

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Apastamba-Dharmasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.