TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 5
Previous part

Paragraph: 5 
Verse: 7 
Sentence: 7    atʰa <viṣṇoḥ kramo 'si> \ iti dakṣiṇam akṣapāliṃ kramitvābʰyāruhya prauge śūrpaṃ nidadʰāti
Sentence: 8    
śūrpe srucaṃ sruci pavitre
   
atʰa puroḍāśīyān prekṣate <mitrasya tvā cakṣuṣā prekṣe> <mā bʰes> \ <mā saṃviktʰās> \ <mā tvā him̐siṣam> iti \
Sentence: 10    
<uru vātāya> \ iti tr̥ṇaṃ kim̐śāru nirasyati \
Sentence: 11    
atʰāpa upaspr̥śya daśahotāraṃ vyākʰyāya <havir nirvapsyāmi> \ iti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati
Sentence: 13    
yady u vai nāno bʰavati jagʰanena gārhapatyam̐ spʰyaṃ nidadʰāti spʰyopari pātrīṃ pātryāṃ puroḍāśīyān āvapati \
Sentence: 14    
atʰa pūrvārdʰaṃ pātryā abʰimr̥śati <dʰūr asi> < {F dʰūrva dʰūrvantam}* {TSw } {TSgols dʰū́rva dʰū́rvantaṃ} {BI dʰūrva dʰūrvantam} > \ <dʰūrva taṃ yo 'smān dʰūrvati> <taṃ dʰūrva yaṃ vayaṃ dʰūrvāmas> <tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam> <ahrutam asi havirdʰānam> \ <dr̥m̐hasva> <mā hvās> \ iti \
Sentence: 14Fn5       
{FN @TS.1.1.4.1. this part lacks in Weber. BI, AnSS, GOLS: dʰū́rva dʰū́rvantaṃ. }
Sentence: 18    
atʰa puroḍāśīyān prekṣate <mitrasya tvā cakṣuṣā prekṣe> <mā bʰes> \ <mā saṃviktʰās> \ <mā tvā him̐siṣam> iti \
Sentence: 19    
<uru vātāya> \ iti tr̥ṇaṃ kim̐śāru nirasyati \
Sentence: 20    
atʰāpa upaspr̥śya daśahotāraṃ vyākʰyāya <havir nirvapsyāmi> \ iti yajamānamāmantrya pavitravatyāgnihotrahavaṇyā nirvapati \

Verse: 8 
Sentence: 1    
<oṃ nirvapa> \ iti yajamāno 'nujānāti \
   
atʰa nirvapati
   
<devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyām agnaye juṣṭaṃ nirvapāmi> \ iti trir etena yajuṣā
Sentence: 3    
sakr̥t tūṣṇīm
   
etām eva pratipadaṃ kr̥tvā \ <" {@TS.1.1.4.2.m:part} agnīṣomābʰyām"> iti paurṇamāsyām <"indrāya vaimr̥dʰāya"> \ iti ca \ <"indrāgnibʰyām"> ity amāvāsyāyām asaṃnayatas \ <"indrāya"> \ iti saṃnayatas \ <"mahendrāya"> \ iti yadi mahendrayājī bʰavati \
Sentence: 6    
atʰa niruptān abʰimr̥śati \ <idaṃ devānām> iti \
Sentence: 7    
<idam u naḥ saha> \ iti ye 'tiśiṣṭā bʰavanti
   
<spʰātyai tvā nārātyai> \ iti \
Sentence: 8    
atʰāhavanīyam īkṣate <suvar abʰivikʰyeṣaṃ vaiśvānaraṃ jyotis> \ iti \
Sentence: 9    
atʰa gr̥hān anvīkṣate <dr̥m̐hantāṃ duryā dyāvāpr̥tʰivyos> \ iti \
Sentence: 10    
atʰainān ādāyopottiṣṭhati \
   
aiti \ <urv antarikṣam anvihi> \ iti \
   
etyottareṇa gārhapatyam upasādayati \ <adityās tvopastʰe sādayāmi> \ iti
Sentence: 11    
gārhapatyam abʰimantrayate \ <agne havyam̐ rakṣasva> \ iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.