TITUS
Black Yajur-Veda: Baudhayana-Srautasutra
Part No. 4
Previous part

Paragraph: 4 
Verse: 5 
Sentence: 17    atʰa prātarhute 'gnihotre hastau saṃmr̥śate <karmaṇe vāṃ devebʰyaḥ śakeyam> iti
Sentence: 18    
naktaṃ paristīrṇā evaite 'gnayo bʰavanti
   
yady u aparistīrṇā bʰavanty āhavanīyam evāgre purastāt paristr̥ṇāty atʰa dakṣiṇato 'tʰa paścād atʰottaratas \
Sentence: 20    
evam evānvāhāryapacanaṃ paristr̥ṇāti \

Verse: 6 
Sentence: 1    
evaṃ gārhapatyam
   
atʰāgreṇa gārhapatyaṃ tr̥ṇāni sam̐stīrya teṣu dvandvaṃ nyañci yajñāyudʰāni sam̐sādayati
Sentence: 2    
spʰyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kr̥ṣṇājinaṃ ca śamyāṃ colūkʰalaṃ ca musalaṃ ca dr̥ṣadaṃ copalāṃ ca juhūṃ copabʰr̥taṃ ca sruvaṃ ca dʰruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca prāṇītāpraṇayanaṃ cājyastʰālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dʰr̥ṣṭiṃ cedʰmapravraścanaṃ cānvāhāryastʰālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvam̐ sam̐sādya
Sentence: 9    
brahmāṇaṃ dakṣiṇata upaveśya
   
pr̥ṣṭhyām̐ str̥ṇāti saṃtatāṃ gārhapatyādāhavanīyāt \ <yajñasya saṃtatir asi> <yajñasya tvā saṃtatyai str̥ṇāmi> <saṃtatyai tvā yajñasya str̥ṇāmi> \ iti \
Sentence: 11    
atʰa barhiṣaḥ pavitre kurute prādeśamātre same apraticcʰinnāgre anakʰaccʰinne <imau* prāṇāpānau> <yajñasyāṅgāni sarvaśaḥ /> <āpyāyayantau saṃcaratām> \ <pavitre havyaśodʰane> iti \
Sentence: 11Fn3       
{FN @t.3.7.4.11. AnSS, BS: imáu. BI: imā́. }
Sentence: 14    
atʰaine adbʰir anumārṣṭi <pavitre stʰas> \ <vaiṣṇavī stʰas> \ <yajñiye stʰas> \ <vāyupūte stʰas> \ <viṣṇor manasā pūte stʰas> \ <yajñasya pavane stʰas> \ iti \
Sentence: 16    
atʰottareṇa gārhapatyam upaviśya kam̐saṃ camasaṃ praṇītāpraṇayanam yācati
Sentence: 17    
tasmim̐s tiraḥ pavitram apa ānayann āha <brahmann apaḥ praṇeṣyāmi> <yajamāna vācaṃ yaccʰa> \ iti
Sentence: 18    
prasūtaḥ samaṃ prāṇair dʰārayamāṇo 'viṣiñcan hr̥tvottareṇāhavanīyaṃ darbʰeṣu sādayitvā darbʰaiḥ praccʰādya
Sentence: 20    
[pavitram ādāya] pradakṣiṇam āvr̥tya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīm̐ savyena śūrpaṃ <veṣāya tvā> \ iti

Verse: 7 
Sentence: 1    
gārhapatye pratitapati <pratyuṣṭam̐ rakṣaḥ> <pratyuṣṭā arātayas> \ iti tris \
Sentence: 2    
atʰa jagʰanena gārhapatyam agniṣṭham ano bʰavati
   
tasyottarāṃ dʰuram abʰimr̥śati <dʰūr asi> < {F dʰūrva dʰūrvantam}* {TSw } {TSgols dʰū́rva dʰū́rvantaṃ} {BI dʰūrva dʰūrvantam} > \ <dʰūrva taṃ yo 'smān dʰūrvati> <taṃ dʰūrva yaṃ vayaṃ dʰūrvāmas> \ iti \
Sentence: 2Fn4       
{FN @TS.1.1.4.1. this part lacks in Weber. BI, AnSS, GOLS: dʰū́rva dʰū́rvantaṃ. }
Sentence: 4    
ano 'bʰimantrayate <tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam> <ahrutam asi havirdʰānam> \ <dr̥m̐hasva> <mā hvār> iti //

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Srautasutra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.