TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 5
Previous part

Paragraph: 5 
Sentence: 1    ardʰāṣṭamāḥ puruṣāḥ pratʰamo 'gniḥ \ ardʰanavamā dvitīyaḥ \ ardʰadaśamāstr̥tīyaḥ \ evamuttarottaro vidʰābʰyāsa ekaśatavidʰāt \ tadetatsaptavidʰaprabʰr̥tyekaśatavidʰāntam \1\
Sentence: 2    
ata ūrdʰvamekaśatavidʰāneva pratyādadīta \ anagnikānvā yajñakratūnāharet \ anyatrāśvamedʰāt \2\
Sentence: 3    
aśvamedʰamaprāptaṃ cedāharedata ūrdʰvaṃ vidʰāmabʰyasyennetaradādriyeta \3\
Sentence: 4    
atītaṃ cedāharedāhr̥tya kr̥tāntādeva pratyādadīta \4\
Sentence: 5    
katʰamu kʰalu vidʰāmabʰyasyet \5\
Sentence: 6    
yadanyatprakr̥testatpañcadaśa bʰāgānkr̥tvā vidʰāyāṃ vidʰāyāṃ dvau dvau bʰāgau samasyet \ tābʰirardʰāṣṭamābʰiragniṃ cinuyāt \6\
Sentence: 7    
ūrdʰvapramāṇābʰyāsaṃ jānoḥ pañcamasya caturviṃśenaike samāmananti \7\
Sentence: 8    
atʰa haika ekavidʰaprabʰr̥tīnapakṣapuccʰāṃścinvate \8\
Sentence: 9    
tannopapadyate pūrvottaravirodʰāt \9\
Sentence: 10    
atʰa haikeṣāṃ brāhmaṇaṃ bʰavati śyenacidagnīnāṃ pūrvā tatiriti \10\
Sentence: 11    
atʰāpareṣāṃ na jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīteti \11\
Sentence: 12    
atʰāsmākaṃ \ pakṣī bʰavati \ na hyapakṣaḥ patitumarhati \ aratninā pakṣau drāgʰīyāṃsau bʰavataḥ \ tasmātpakṣapravayāṃsi vayāṃsi \ vyāmamātrau pakṣau ca puccʰaṃ ca bʰavatīti \12\
Sentence: 13    
nāpakṣapuccʰaḥ śyeno vidyate \ na cāsaptavidʰasya pakṣapuccʰāni vidyante \ na ca saptavidʰaṃ citvaikavidʰaprasaṅgaḥ \ tasmātsaptavidʰa eva pratʰamo 'gniḥ \13\
Sentence: 14    
bʰedānvarjayet \ adʰarottarayoḥ pārśvasaṃdʰānaṃ bʰedā ityupadiśanti \ tadagnyanteṣu na vidyate na sraktipārśvayoḥ \14\
Sentence: 15    
sāhasraṃ cinvīta pratʰamaṃ cinvāna iti \15\
Sentence: 16    
pañcamāyāṃ citau saṃkʰyāṃ pūrayet \16\
Sentence: 17    
dviśatāśceccikīrṣetpañcacoḍābʰirnākasadaḥ samānasaṃkʰyaṃ pratīyāt \17\ \\5\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.