TITUS
Black Yajur-Veda: Baudhayana-Sulba-Sutra
Part No. 4
Previous part

Paragraph: 4 
Sentence: 1    prāgvaṃśaḥ ṣoḍaśaprakramāyāmo dvādaśavyāso 'pi dvādaśaprakramāyāmo daśavyāsaḥ \1\
Sentence: 2    
tasya madʰye dvādaśiko vihāraḥ \2\
Sentence: 3    
triṃśatpadāni prakramā paścāttiraścī bʰavati ṣaṭtriṃśatprācī caturviṃśatiḥ purastāttiraścīti mahāvedervijñāyate \ mānayogastasyā vyākʰyātaḥ \ āhavanīyātṣaṭ prakramānmahāvediḥ \3\
Sentence: 4    
tata ekasminsadaḥ \ taddaśakam \ udak saptaviṃśatyaratnayaḥ \ aṣṭādaśetyekeṣām \4\
Sentence: 5    
tataścaturṣu havirdʰānam \ taddaśakaṃ dvādaśakaṃ mānayogastayorvyākʰyātaḥ \5\
Sentence: 6    
yūpāvaṭīyāccʰaṅkorardʰaprakramamavaśiṣyottaravediṃ vimimīte \ daśapadottaravedirbʰavatīti some vijñāyate \ mānayogastasyā vyākʰyātaḥ \6\
Sentence: 7    
cātvālaḥ śamyāmātro 'parimito \7\
Sentence: 8    
atʰoparavāḥ prādeśamukʰāḥ prādeśāntarālāḥ \ aratnimātraṃ samacaturaśraṃ vihr̥tya sraktiṣu śaṅkūnnihanyāt \ ardʰaprādeśenārdʰaprādeśenaikaikaṃ maṇḍalaṃ parilikʰet \8\
Sentence: 9    
sadasaḥ pūrvārdʰāddviprakramamavaśiṣya dʰiṣṇyānāṃ dviprādeśo viṣkambʰastatʰāntarālāḥ \9\
Sentence: 10    
āgnīdʰrāgārasya pārśvamānī pañcāratniḥ \10\
Sentence: 11    
etena mārjālīyo vyākʰyātaḥ \ tasyodīcīṃ dvāraṃ kurvanti \11\
Sentence: 12    
ratʰākṣāntarālā yūpāvaṭā bʰavantītyekādaśinyāṃ vijñāyate \ tasyā daśānāṃ ca ratʰākṣāṇāmekādaśānāṃ ca padānāmaṣṭāṅgulasya ca caturviṃśaṃ bʰāgamādadīta \ sa prakramaḥ syāt \ tena vediṃ vimimīte \12\
Sentence: 13    
atʰāśvamedʰe viṃśatyāśca ratʰākṣāṇāmekaviṃśatyāśca padānāmaṣṭāṅgulasya ca caturviṃśaṃ bʰāgamādadīta \ sa prakramaḥ syāt \ tena vediṃ vimimīte \13\
Sentence: 14    
atʰa prācyekādaśinyāṃ yūpārtʰaṃ vedeḥ pūrvārdʰātpadārdʰavyāsamapaccʰidya tatpurastātprāñcaṃ dadʰyāt \ nātrāṣṭāṅgulaṃ vidyate \ na vyatiṣaṅgaḥ \14\
Sentence: 15    
yūpāvaṭāḥ padaviṣkambʰāstripadapariṇāhāni yūpoparāṇīti \15\ \\4\\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Sulba-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.