TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 5
Previous part

Text: BaudhGSPB 
atʰa bodʰāyanagr̥hyasūtre paribʰāṣāprārambʰaḥ

Prasna: 1 
atʰa pratʰamapraśnaḥ

Adhyaya: 1    


Sentence: 1    atʰa vai bʰavati jāyamāno vai brāhmaṇastribʰirr̥ṇavā jāyate brahmacaryeṇa r̥ṣibʰyo yajñena devebʰyaḥ prajayā pitr̥bʰyaḥ iti \1\
Sentence: 2    
brahmacarya vyākʰyāsyāmaḥ \2\
Sentence: 3    
ā samāvartanādevaitadbʰavati nācīrṇavrato brahmacārī bʰavati iti tadāśramo vyākʰyātaḥ \3\
Sentence: 4    
ata ūrdʰvaṃ brahmacaryaṃ yenānr̥ṇo bʰavati \4\
Sentence: 5    
svadāra ityekam \5\
Sentence: 6    
mantravatprayoga ityekam \6\
Sentence: 7    
r̥tāvityaparam \7\
Sentence: 8    
atʰādʰibrahmacaryam vivāhe trirātram \8\
Sentence: 9    
r̥tau trirātram \9\
Sentence: 10    
amāvāsyāyāṃ paurṇamāsyāṃ śrāddʰaṃ datvā bʰuktvā caikarātram \10\
Sentence: 11    
parastrīṣu divā ca yāvajjīvam \11\
Sentence: 12    
agnyādʰeye dvādaśarātram \12\
Sentence: 13    
āgrayaṇeṣṭipaśubandʰānāmupavasatʰeṣvekarātram \13\
Sentence: 14    
evameva sarveṣu vedakarmasu \14\
Sentence: 15    
cāturmāsyeṣu saṃvatsaram \15\
Sentence: 16    
yatʰāprayogamanyeṣu yajñakratuṣvanyatrartau dīrgʰasatreṣu gʰarmavrateṣu ca \16\
Sentence: 17    
tadetaddʰarmyaṃ puṇyaṃ putryamāyuṣyaṃ svargyaṃ yaśasyamānr̥ṇyamiti vyākʰyātaṃ brahmacaryam \17\
Sentence: 18    
yajñena devebʰyaḥ iti yajñaṃ vyākʰyāsyāmaḥ \18\
Sentence: 19    
ekaviṃśatisaṃstʰo yajña r̥gyajussāmātmakaścʰandobʰiścito grāmyāraṇyapaśvauṣadʰībʰirhaviṣmān dakṣiṇābʰirāyuṣmān \19\
Sentence: 20    
sa caturdʰā jñeya upāsyaśca svādʰyāyajño japayajñaḥ karmayajño mānasaśceti \20\
Sentence: 21    
teṣāṃ parasparāddaśaguṇottaro vīryeṇa \21\
Sentence: 22    
brahmacārigr̥hastʰavanastʰayatīnāmaviśeṣeṇa pratyekaśaḥ \22\
Sentence: 23    
sarva evaite gr̥hastʰasyāpratiṣiddʰāḥ kriyātmakatvāt \23\
Sentence: 24    
nākriyo brāhmaṇo nāsaṃskāro dvijo nāvidvān vipro naitaiḥ hīnaśśrotriyo nāśrotriyasya yajña iti \24\
Sentence: 25    
tasmādācāraḥ pramāṇaṃ saṃstʰā ācāraḥ kriyā santatiriti nityābʰāvāt \25\
Sentence: 26    
tasmādyaḥ kaścana kriyāvān satāmanumatācārassa śrotriya eva vijñeyaḥ \16\
Sentence: 17    
atʰāpyudāharanti niṣeke garbʰasaṃskāre jātakarmakriyāsu ca vidʰivatsaṃskr̥tā mantraiścīrṇavratasamāpanāḥ śrotriyā iti te jñeyāśśākʰāpārāśca ye dvijāḥ vidʰivadgr̥hya ye pāṇimr̥tau cīrṇavratāvubʰau mantravatsamprayoge tau brāhmaṇya garbʰamādadʰuḥ iti \27\
Sentence: 28    
tasmādācāraḥ pramāṇam \28\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne pratʰamo 'dʰyāyaḥ

Adhyaya: 2    
atʰa pratʰamapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati sarveṇa vai yajñena devāssuvargaṃ lokamāyan iti sa eṣa hutādirāsahasrasaṃvatsarāntassarvo yajño yo hi yadveda svādʰyāyajapakarmamānaseṣu tenaivāsya tadguṇeneṣṭaṃ bʰavatīti tadetanmantrabrāhmaṇaṃ vyākʰyātam \1\
Sentence: 2    
atʰa vai bʰavati devā vai puṣṭiṃ nāvindantāṃ mitʰune 'paśyan ityetādvijñāya dārānāhr̥tya sarvayajñabʰājo bʰavantīti vyākʰyāto yajñaḥ \2\
Sentence: 3    
prajayā pitr̥bʰyaḥ iti atʰāsya prajā bʰavanti yānutpādayate yānupanayate yān dʰyāpayate yān yājayate iti sarvā 'syaiṣā prajā bʰavatīti prajā vyākʰyātā \3\
Sentence: 4    
eṣa anr̥ṇo yaḥ putrī yajvā brahmacārivāsī ityāhitāgnirityevaiṣa ukto bʰavati \4\
Sentence: 5    
atʰāpyudāharanti puditi narakasyākʰyā duḥkʰaṃ ca narakaṃ viduḥ pudi trāṇāttataḥ puttramiheccʰinti paratra ca na māṃsapeśalaḥ puttro nāvidvān nāpyakarmakr̥t svayaṃ na yāti yassvargaṃ kiṃ punaḥ pitaraṃ taret iti \5\
Sentence: 6    
vijñāyate ahaṃ tvadasmi madasi tvametanmamāsi yonistava yonirasmi \ mamaiva sanvaha havyānyagre putraḥ pitre lokakr̥jjātavedaḥ iti \6\
Sentence: 7    
etasmādgārhapatya ukto bʰavati gārhapatyādāhavanīyastasmādagnyādʰeyenānr̥ṇa āhavanīyāditi praṇītaḥ tasmāt paśubandʰayājyanr̥ṇaśśālāmukʰīyādāgnīdʰrīya āgnīdʰrīyādapare dʰiṣṇyāḥ \7\
Sentence: 8    
vibʰūrasi pravāhaṇaḥ ityete viharaṇopastʰānīyāḥ eṣā 'sya daivī prajā bʰavati iti tasmātsomayājyanr̥ṇaḥ \8\
Sentence: 9    
tasmāt gr̥hastʰasya sarva evaite yajñāstasmādgr̥hāśśreya iti \9\
Sentence: 10    
atʰāsya śreyo 'vāptirāpūryamāṇapakṣa iti pūrvapakṣa evaiṣa ukto bʰavati somenāpūryamāṇena vyākʰyātaḥ \10\
Sentence: 11    
ahorātrāṇi vr̥ddʰimanti hrāsavanti ca bʰavanti \ yatrāhnāṃ vr̥ddʰirbʰavati sa evaiṣa ukto bʰavatīti \11\
Sentence: 12    
atʰa haikeṣāṃ vijñāyate 'hnaḥ pañcasu kāleṣu kurvītetyudagayana ityevedamuktaṃ bʰavati \12\
Sentence: 13    
saṃvatsaro vai devānāmahorātraṃ tasyaitadudagayanamahaḥ dakṣiṇāyanaṃ rātristasyāhnaḥ pañcasu kāleṣu kurvīteti tasya prātassaṅgavau śiśiravasantau madʰyaṃdinaṃ grīṣmo 'parāhṇasāyāhne varṣāśaradau prātassaṅgave sāyamiti vivāhaṃ na kurvanti \ kāmamitarāṇi \13\
Sentence: 14    
atʰānyatrāpi kurvan bʰavati puṇye nakṣatra iti \ devanakṣatrāṇi anyāni \ yamanakṣatrāṇyanyāni \ yāni devanakṣatrāṇi \ teṣu kurvīta yatkārī syāt ityevedamuktaṃ bʰavati \14\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
viṣṇuśca ha vai somaśca brahmavādyamavadetāmahaṃ brāhmaṇānāṃ pratiṣṭʰeti viṣṇurabravīdahaṃ pratiṣṭʰeti somastau prajāpatiṃ praśnamaitāṃ so 'bravītprajāpatiścʰandāṃsi viṣṇumadʰigaccʰanti nakṣatrāṇi somaṃ tāvubʰau brahmaṇyāviti so 'bravītpūjitau pūjayantoṃ stutau stunvantau priyau priyantau brahmaṇyau brahmavittau varapratiṣṭʰātārau bʰavata iti \1\
Sentence: 2    
yanmāṃ brāhmaṇā vakṣyanti yajñeṣu so 'hamiti viṣṇurabravīttasmādviṣṇuryajño yajño vai brāhmaṇānāṃ pratiṣṭʰeti \ vijñāyate ca brāhmaṇā vai cʰandāṃsi ityetasmāt \2\
Sentence: 3    
yanmāṃ brāhmaṇā vakṣyanti nakṣatreṣu so 'hamiti somo 'bravīttasmādbrāhmaṇānāṃ somo rājā tasmādvijñāyate ca brāhmaṇo aṣṭāviṃśo nakṣatrāṇāṃ tattasya vacaḥ puṇyam iti \3\
Sentence: 4    
tāvubʰau brahmaṇyau brahmavittau brāhmaṇānāṃ pratiṣṭʰātārau brāhmaṇeṣu pratiṣṭʰitau \4\
Sentence: 5    
ya evaṃ vidvān brāhmaṇapuraskr̥tāni karmāṇi karoti yajñasya samr̥ddʰyā iti \5\
Sentence: 6    
yugmamayugmamiti samaṃ viṣamaṃ caitena devaṃ pitryaṃ ca vyākʰyātam \6\
Sentence: 7    
vedakarmāṇi prayokṣyannādita eva tīrtʰe snātvodetyāhataṃ vāsaḥ paridʰāyāpa acamyaikaviṃśatyā darbʰapuñjīlairātmānaṃ pavayitvā yasya kurvan bʰavati taṃ pavayati pavitraṃ vai darbʰāḥ pavitraṃ viṣṇussa pratiṣṭʰā somasya pratiṣṭʰityai iti vijñāyate \7\
Sentence: 8    
ekaviṃśatyā pavayatyekaviṃśo vai yajña ekaviṃśaḥ puruṣa ekaviṃśatiścʰandāṃsyekaviṃśatirvai devalokāḥ cʰandobʰirevainaṃ yajñena yajamānamekaivaṃśe pratiṣṭʰāpya pūtaṃ medʰyaṃ yajñiyaṃ pavayati \ saptabʰiḥ pavayati sapta cʰandāṃsi cʰandobʰirevainaṃ pavayati \ saptabʰiḥ pavayati saptaivāsyaite puruṣāssantatimanusantanvanti trayaḥ prāñcastrayaḥ pratyañca ātmā saptama etāvanta evainān pavayati \ tredʰā vibʰaktaiḥ pavayati traya ime lokā ebʰirevainaṃ lokaiḥ pavayati iti brāhmaṇam \8\
Sentence: 9    
atʰāpa ācamya bāhyābʰyantarataḥ pūto medʰyo yajñiyo bʰūtvā vedakarmāṇi prayokṣyan pūrvedyureva yugmān brāhmaṇān bʰojayediti nāndīmukʰā evaitā uktā bʰavanti \9\
Sentence: 10    
teṣu bʰuktavatsu svadʰāyai stʰāne madʰu maniṣye madʰu janiṣye ityetadyajurjapitvā nāndīmukʰāḥ pitaraḥ prīyantām ityapo ninayati svadʰaivaiṣoktā bʰavati \20\
Sentence: 21    
naikāhnā pitryam daivaṃ ca kurvanti yasyaikāhnā pitryaṃ daivaṃ ca kurvanti prajā hāsya pramāyukā bʰavati tasmātpitr̥bʰyaḥ pūrvedyuḥ kriyate pitr̥bʰya eva tadyajñaṃ niṣkrīya yajamānaḥ pratanute iti brāhmaṇam \11\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa pratʰamapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰāparedyurdevānāmiti \1\
Sentence: 2    
atʰāparedyurbrāhmaṇānannena pariveṣayediti daivataṃ bʰavati \2\
Sentence: 3    
yaddevatyaṃ bʰavati tasya puṇyāhaṃ vācayiṣyannāma gr̥hṇātyasau prīyatāmiti \3\
Sentence: 4    
puṇyāhaṃ vācayiṣyan brāhmaṇān saṃpūjayati \4\
Sentence: 5    
ariktapāṇayaḥ prāṅmukʰā yugmāstiṣṭʰanti \5\
Sentence: 6    
teṣāṃ dakṣiṇata udaṅmukʰo 'pihitamudakumbʰaṃ dʰārayan vācayitā tiṣṭʰati \6\
Sentence: 7    
tasya dakṣiṇaṃ bāhumanvitarastiṣṭʰati \7\
Sentence: 8    
atʰainān saṃpūjayati manassamādʰīyatām iti \8\
Sentence: 9    
samāhitamanasaḥ smaḥ itītareṣāṃ prativacanam \9\
Sentence: 10    
mano vai candramā brāhmaṇā nakṣatrāṇi tasmādbrāhmaṇeṣu manassamādadʰāti \10\
Sentence: 11    
prasīdantu bʰavantaḥ iti \ prasannāssmaḥ itītareṣāṃ prativacanam \11\
Sentence: 12    
tatʰaivāsya prasannā bʰavanti \12\
Sentence: 13    
śāntirastu \ puṣṭirastu \ tuṣṭirastu \ r̥ddʰirastu \ avigʰnamastu \ āyuṣyamastu \ ārogyamastu \ śivaṃ karmāstu ityāśiṣamevaitāmāśāste \13\
Sentence: 14    
tatʰaivetareṣāṃ prativacam \14\
Sentence: 15    
omiti brahma \ omitīdaṃ sarvam tasmādomiti sandʰāya puṇyāhaṃ bʰavanto bruvantu ityetenāhaśca nakṣatraṃ ca pūte bʰavataste evainaṃ pūte punītaḥ \15\
Sentence: 16    
oṃ svasti bʰavanto bruvantu ityetena gobrāhmaṇasyāśīruktā bʰavati \ ta evainamaśiṣā samardʰayanti \16\
Sentence: 17    
r̥ddʰiṃ bʰavanto bruvantu ityetena r̥gyajussāmnāmr̥ddʰiruktā \ taireva r̥ddʰimān bʰavati \17\
Sentence: 18    
ya evaṃ vidvān puṇyāhaṃ vācayati nāsya karmopahataṃ bʰavati \18\
Sentence: 19    
yatkarma karotyapareṇāgniṃ pradakṣiṇamupacāro yajñopavītī daivāni karmāṇi kriyate viparītaṃ pitryeṣu \19\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa pratʰamapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa śucau same deśe iti katʰaṃ vijñāyate \1\
Sentence: 2    
gomayena gocarmamātraṃ caturaśraṃ stʰaṇḍilamupaliptaṃ bʰavati taccʰucirbʰavati \2\
Sentence: 3    
tasya madʰyāt uddʰr̥tyāvokṣyāratnimātraṃ samacaturaturaśraṃ stʰaṇḍilaṃ karoti \ tatrollekʰanādi karma pratipadyate \3\
Sentence: 4    
darbʰeṣu dakṣiṇato brāhmaṇa upaviśati \ sa yadyupaviśatyādiśo vyunnayannāśāste \4\
Sentence: 5    
yadyu vai nopaviśati darbʰeṣu dakṣiṇataḥ prāgagraṃ kūrcaṃ nidʰāya oṃ bʰūrbʰuvassuvaroṃ brahman brahmāsi namaste brahmaṇe ityupatiṣṭʰate brahmaivātrāsīno bʰavati tasmai varaṃ dadāti brāhmaṇaṃ bʰojayediti \5\
Sentence: 6    
etena saśirasko yajñaḥ yo vai yajñasya śiro veda śīrṣaṇvān medʰyo bʰavati iti \6\
Sentence: 7    
uttarata udapātraṃ brāhmaṇamidʰmābarhiriti etadvai yajñasya śiro ya evaṃ veda śīrṣaṇvān medʰyo bʰavati iti brāhmaṇam \7\
Sentence: 8    
atʰa śamyāḥ paridadʰāti śamyā paridʰayo iti vijñāyate \ nāparidʰāya juhuyāt rakṣasāmapahatyai iti \8\
Sentence: 9    
sarvatra parisamūhanaparyukṣaṇaparistaraṇaparidʰānopasamādʰānālaṅkaraṇamityādarādācāryāḥ \9\
Sentence: 10    
sarvatrālaṅkr̥tya ye tatra brāhmaṇāssanti tānanujñāpya kurvīta yatkārī syāt samr̥ddʰamevāsya tat \10\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
sarvatra darvīhomeṣvāgʰāravatsu puronuvākyāmanūcya yājyayā juhoti sadevatvāya iti brāhmaṇam \1\
Sentence: 2    
yatraikā ' 'mnātā syāttāṃ dvirabʰyāvartayet \2\
Sentence: 3    
tatsaviturvareṇyam ityanudrutyāmnātāyāṃ juhoti \ atʰa bʰūrbʰuvassuvarom ityanudrutya tatsaviturvareṇyam iti juhoti \3\
Sentence: 4    
anāmnāteṣu tadetatsarvaprāyaścittam \4\
Sentence: 5    
viṣṇava āhutīṣu nāmakaraṇopaniṣkrāmaṇānnaprāśanopākarmavrateṣu ca pakvahomassyānnāpakvāḥ pākayajñāssarvatra pakvahomaṃ kuryāditi \5\
Sentence: 6    
etena homadānaprāśanāni vyākʰyātāni bʰavanti pakvājjuhoti pakvāddadāti pakvātpraśnātīti pākayajñāstasmāddʰutaprahutāhuteṣu pakvaḥ kārya iti \6\
Sentence: 7    
ekaviṃśatidārumidʰmaṃ karoti yajñasya sarūpatvāya \7\
Sentence: 8    
abʰigʰārayati tejasaivainaṃ samardʰayati iti brāhmaṇam \8\
Sentence: 9    
aratnimātrīṃ darvīṃ bāhumātrīmityaparam \9\
Sentence: 10    
atʰa vai bʰavati nirr̥tigr̥hītā vai darvī yaddarvyā juhuyānnirr̥tyā 'sya yajñaṃ grāhayet iti darvyā 'nnasya juhoti sruveṇājyasya vaikaṅkatī srugākr̥tirbʰavati iti vijñāyate \10\
Sentence: 11    
atʰāpyudāharanti yatʰā subʰūmijo vr̥kṣassumūlassupratiṣṭʰitaḥ bahuśākʰassupuṣpaśca pʰalavānupayujyate \11\
Sentence: 12    
devadānavagandʰarvaiḥ r̥ṣibʰiḥ pitr̥bʰistatʰā pakṣibʰiḥ ṣaṭpadaiścāpi maśakaiśca pipīlikaiḥ \12\
Sentence: 13    
evaṃ hi pākayajñeṣu sarvametatpratiṣṭʰitam hutassubʰūmirvijñeyā mūlaṃ prahuta ucyate \13\
Sentence: 14    
āhutotra pratiṣṭʰānaṃ yajñavr̥kṣo mahoccʰrayaḥ bahvyastasya smr̥tāśśākʰāssupuṣpāssupʰalopagāḥ \14\
Sentence: 15    
mantrabrāhmaṇatattvajñaissudr̥ṣṭāstā upāsakaiḥ evaṃ hi yajñavr̥kṣasya yo 'bʰijñaḥ śrotriyassmr̥taḥ \15\
Sentence: 16    
dārasyāharaṇaṃ kuryātkarmetyevaṃ vipaścitaḥ subʰūmiṃ ca sumūlaṃ ca supratiṣṭʰānameva ca \16\
Sentence: 17    
vr̥kṣaṃ puṣpapʰalopetaṃ bahuśākʰaṃ sa paśyati jñānaṃ subʰūmirācāro mūlaṃ śraddʰā pratiṣṭʰitiḥ \17\
Sentence: 18    
kṣamā 'hiṃsā damaśśākʰāḥ satyaṃ puṣpapʰalopagam jñānopabʰogyaṃ buddʰānāṃ gr̥hiṇāṃ yajñapādapam \18\
Sentence: 19    
akāmahatayā buddʰyā tyaktāhaṅkāralobʰayā niścayādʰyavasāyābʰyāṃ cakṣurbʰyāṃ sa tu paśyati \19\
Sentence: 20    
tasyaiko vajrasaṅkāśaḥ krodʰaḥ paraśurucyate tenaiva māccʰinan mohāt tyājyaḥ krodʰo gr̥heṣvataḥ \20\
Sentence: 21    
gr̥hā mūlaṃ hi yajñānāṃ gr̥hā hyānr̥ṇyakāraṇam gr̥hāhyāśramapūjārtʰaṃ stʰityartʰaṃ ca gr̥hāssmr̥tāḥ \21\
Sentence: 22    
pākayajñā haviryajñāssomayajñāśca te trayaḥ stʰitā mūleṣu vr̥kṣeṣu pramādī teṣu sīdati \ iti


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa pratʰamapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰa vivāhasyārundʰatyupastʰānātkr̥tvā vratamupaiti agne vratapata upayamanavrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatāṃ vāyo vratapate āditya vratapate vratānāṃ vratapate upayamanaṃ vrataṃ cariṣyāmi taccʰakeyaṃ tanme rādʰyatām iti \1\
Sentence: 2    
ubʰau jāyāpatī vratacāriṇau bʰavato 'dʰaśśayāte tayośśayyāmantareṇaudumbaradaṇḍo gandʰānulipto vāsasā sūtreṇa parivītastiṣṭʰatyāpakvahomānniśāyām \2\
Sentence: 3    
hute pakvahome vrataṃ visr̥jya daṇḍamuttʰāpayati ūrjaḥ pr̥tʰivyā adʰyuttʰito 'si vanaspate śatavalśo viroha tvayā vayamiṣamūrjaṃ vadanto rāyaspoṣeṇa samiṣā madema iti \3\
Sentence: 4    
atʰainaṃ vadʰvai prayaccʰati prajayā tvā saṃsr̥jāmi māsareṇa surāmiva iti \4\
Sentence: 5    
taṃ vadʰūḥ pratigr̥hṇāti prajāvatī bʰūyāsam iti \5\
Sentence: 6    
atʰainaṃ varāya prayaccʰati prajayā tvā paśubʰissaṃsr̥jāmi māsareṇa surāmiva iti \6\
Sentence: 7    
taṃ varaḥ pratigr̥hṇāti prajāvān paśumān bʰūyāsam iti \7\
Sentence: 8    
atʰainaṃ stʰūṇādeśe nidʰāyāntikena pratipadyate \8\
Sentence: 9    
prasiddʰamupasaṃveśanam \9\
Sentence: 10    
śvobʰūte daṇḍamādāya puṇyāhaṃ vācayitvā 'psu visarjayati \10\
Sentence: 11    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰātkr̥tvā pakvājjuhoti agnirmūrdʰā bʰuvaḥ iti dvābʰyām \11\
Sentence: 12    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \12\
Sentence: 13    
sa eṣa pārvaṇo bʰavati \13\
Sentence: 14    
atʰāstamita āditye 'nyonyamalaṅkr̥tyopari śayyāyāṃ śayāte \14\
Sentence: 15    
atʰa vadʰūmabʰimantrayate sumaṅgalīriyaṃ vadʰūrimāṃ sameta paśyata \ saubʰāgyamasyaai datvā yātʰāstaṃ viparetana iti \15\
Sentence: 16    
atʰaināṃ sarvasurabʰigandʰayā mālayā yunakti saṃ nau manassaṃ hr̥dayāni nau saṃ nābʰissaṃ tanutvacaḥ saṃ tvā kāmasya yoktreṇa yujyāmyavimocanāya iti \16\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa daśamo 'hanyayugmā brāhmaṇāḥ śrāvitā bʰavanti \1\
Sentence: 2    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pakvājjuhoti viśve devāḥ viśve devāḥ iti dvābʰyām \2\
Sentence: 3    
atʰa vaiśvadevaṃ karoti \3\
Sentence: 4    
tūṣṇīṃ sarvāṇyāyatanāni gandʰapuṣpadʰūpadīpaiḥ pratyalaṅkaroti \4\
Sentence: 5    
prasiddʰaṃ baliharaṇam \5\
Sentence: 6    
vaiśvadevaṃ kr̥tvā 'pareṇāgniṃ darbʰeṣvāsīno darbʰān dʰārayamāṇaḥ prāṅmukʰassāvitrīṃ sahasrakr̥tya āvartayeccʰatakr̥tvo 'parimitakr̥tvo daśavāraṃ \6\
Sentence: 7    
vedādīn cʰandāṃsi kūṣmāṇḍyāni cādʰīyīta \7\
Sentence: 8    
atʰa yajñasamr̥ddʰīrjuhoti iṣṭebʰyassvāhā vaṣaḍaniṣṭebʰyassvāhā iti \8\
Sentence: 9    
aṣṭau sravāhutīrhutvā sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \9\
Sentence: 10    
atʰāparaḥ āparidʰānātkr̥tvā viśvebʰyo devebʰyaḥ brāhmaṇāvupaveśya gandʰapuṣpadʰūpadīpairabʰyarcya vaiśvadevena caruṇā 'nudiśya viśvebʰyo devebʰyassvāhā iti \10\
Sentence: 11    
atʰa prācīnāvītaṃ kr̥tvā sauvarṇaṃ rājataṃ tāmrāyasakāṃsyaṃ mr̥nmayaṃ pātraṃ yācati \11\
Sentence: 12    
taddakṣiṇāgreṣu darbʰeṣu sādayitvā tūṣṇīṃ saṃskr̥tābʰiradbʰiruttānaṃ pātraṃ kr̥tvā prokṣya tasmin tiraḥ pavitramapa ānayannāha āma āgantu pitaro devayānān samudrān salilān savarṇānasmin yajñe sarvakāmān labʰante 'kṣīyamāṇamupaduhyantāmimāḥ pitr̥bʰyo vo gr̥hṇāmi pitāmahebʰyo vo gr̥hṇāmi prapitāmahebʰyo vo gr̥hṇāmi iti \12\
Sentence: 13    
apoddʰutya pavitraṃ tilānāvapati tilo 'si somadevatyo gosave devanirmitaḥ \ pratnavadbʰiḥ partnasvadʰayehi pitr̥̄nimān lokān prīṇayāhi nassvadʰā namaḥ iti \13\
Sentence: 14    
atʰa tiraḥ pavitraṃ madʰvānayati madʰu vātā r̥tāyate iti tisr̥bʰiranuccʰandasam \14\
Sentence: 15    
atʰainatsarvābʰiraṅgulībʰissamudāyutyābʰimr̥śati somasya tvitviṣirasi taveva me tviṣirbʰūyādamr̥tamasi mr̥tyormā pāhi didyonmā pāhi iti \15\
Sentence: 16    
tasmiṃścitkiñcidāpatitaṃ syāttadaṅguṣṭʰena ca mahānāmnyā copasaṅgr̥hyemāṃ diśaṃ nirasyati aveṣṭā dandaśūkā nirastaṃ namuceśśiraḥ iti \16\
Sentence: 17    
atʰāpa upaspr̥śya punarevābʰimr̥śati śaṃ no devīrabʰiṣṭaya āpo bʰavantu pītaye \ śaṃ yorabʰisravantu naḥ iti \17\
Sentence: 18    
atʰainadgandʰapuṣpadʰūpadīpairabʰyarcya dakṣiṇāmreṣu darmaiḥ praticcʰādya bʰojanastʰāneṣvāsaneṣu ca tilān sikatāśca samprakirati apahatā asurā rakṣāṃsi piśācā ye kṣayanti pr̥tʰivīmanu \ anyatreto gaccʰantu yatraiṣāṃ gataṃ manaḥ iti \18\
Sentence: 19    
atʰainadadbʰiravokṣati udīratāmavara utparāsa unmadʰyamāḥ \ pitarassomyāsaḥ \ asuṃ ya īyuravr̥kā r̥tajñāste no 'vantu pitaro haveṣu iti \19\
Sentence: 20    
atʰa pitr̥̄nāvāhayati āyāta pitarassomyā gambʰīraiḥ patʰibʰiḥ pūrvyaiḥ \ prajāmasmabʰyaṃ dadato rayiṃ ca dīrgʰāyutvaṃ ca śataśāradaṃ ca iti \20\
Sentence: 21    
atʰa brāhamaṇānāhūya sadarbʰopaklr̥pteṣvāsaneṣūpaveśya prasiddʰamagnau kr̥tvā śrāddʰaṃ pañca sruvāhutīrjuhoti yāḥ prācīssaṃ bʰavantyāpa uttarataśca yāḥ \ adbʰirviśvasya bʰuvanasya dʰartrībʰirantaranyaṃ piturdadʰe svadʰā namassvaāhā \ antardadʰe parvatairantarmahyā pr̥tʰivyā \ divā digbʰiranantābʰirūtibʰirantaranyaṃ pitāmahāddadʰe svadʰā namassvāhā \ antardadʰa r̥tubʰissarvairahorātraissasandʰikaiḥ \ ardʰamāsaiśca māsaiśca māsaiścāntaranyaṃ prapitāmahāddadʰe svadʰā namassvāhā \ yanme mātā pralulobʰa caratyananuvratā \ tanme retaḥ pitā vr̥ṅktāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \ yadvaḥ kravyādaṅgamadaharlokānanayan jātavedāḥ \ tadvo ahaṃ punarāveśayāmyariṣṭāssarvairaṅgaissaṃbʰavatʰa pitarassvadʰā namassvāhā iti \21\
Sentence: 22    
tredʰā vapāṃ vibʰajyaudumbaryā darvyā juhoti somāya pitr̥mate śuṣmiṇe juhumo haviḥ \ vājannidaṃ juṣasva nassvajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \ aṅgirasvantamūtaye yamaṃ pitr̥mantamāhuve \ vaivasvatedamaddʰi nassvajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā \ yadagne kavyavāhana pitr̥̄nyakṣi r̥tāvr̥dʰaḥ \ pra devebʰyo vaha havyaṃ pitr̥bʰyaśca svajā havyaṃ devebʰyaḥ pitr̥bʰyassvadʰā namassvāhā iti \22\
Sentence: 23    
atʰāpūpamaṣṭadʰā vibʰajya trīṇyavadānāni vapāyāḥ kalpena hutvā 'tʰetarāṇi brāhmaṇebʰyo datvā 'traitānyavadānānīḍāsūne praticcʰādyaudanaṃ māṃsaṃ yūṣamityājyena samudāyutyaudumbaryā darvyopagʰātaṃ dakṣiṇārdʰe juhoti pitr̥bʰyassvadʰā namassvāhā ityādiḥ \ sarvābʰyassvadʰā namassvāhā ityanto mantra ūhyaḥ \23\
Sentence: 24    
agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namassvāhā iti \24\
Sentence: 25    
pariveṣya bʰuktavato 'nuvrajya pradakṣiṇīkr̥tya śeṣamanujñāpyaitenaiva yatʰetametyānnaśeṣeṇa tisra āhutīrjuhoti yanme mātā pralulobʰa caratyananuvratā \ tanme retaḥ pitā vr̥ṅktāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \25\
Sentence: 26    
yanme pitāmahī pralulobʰa caratyananuvratā \ tanme retaḥ pitāmaho vr̥ṅktāṃ ' 'bʰuranyo 'vapadyatāṃ svadʰā namassvāhā \27\
Sentence: 28    
yanme prapitāmahī pralulobʰa caratyananuvratā \ tanme retaḥ prapitāmaho vr̥ṅktāṃ mābʰuranyo 'vapadyatāṃ svadʰā namassvāhā iti \26\
Sentence: 27    
dakṣiṇenāgniṃ dakṣiṇāgrān darbʰān saṃstīrya teṣvannaśeṣaiḥ trīn piṇḍān dadāti etatte tatāsau ye te mātāmahā ye ta ācāryāṃ ye te guravo ye te sakʰāyo ye te jñātayo ye te 'mātyā ye te 'ntevāsinastebʰyaśca patnyastebʰyastābʰyaśca svadʰā namaḥ iti \28\
Sentence: 29    
dvitīyaṃ dadāti etatte pitāmahāsau ye te mātāmahā ye ta ācāryā ye te guravo ye te sakʰāyo ye te jñātayo ye te 'mātyā ye te 'ntevāsinastebʰyaśca patnyastebʰyastābʰyaśca svadʰā namaḥ iti \29\
Sentence: 30    
tr̥tīyaṃ dadāti etatte prapitāmahāsau ye te mātāmahā ye ta ācāryā ye te guravo ye te sakʰāyo ye te jñātayo ye te 'mātyā ye te 'ntevāsinastebʰyaśca patnyastebʰyastābʰyaśca svadʰā namaḥ iti \30\
Sentence: 31    
atra bʰūmau lepaṃ nimārṣṭi ye naḥ patitā garbʰā asr̥gbʰāja upāsate tebʰyassvajā svadʰā namastr̥ṣṇuvantu madantu ca \31\
Sentence: 32    
ya āmā ye pakvā ye ca duṣṭāḥ patanti naḥ tebʰyassvajā svadʰā namastr̥ṣṇuvantu madantu ca \32\
Sentence: 33    
ye kumārā yāstriyo ye 'vijñātāḥ patanti naḥ tebʰyassvajā svadʰā namastr̥ṣṇuvantu madantu ca iti \33\
Sentence: 34    
atʰainān saṅkṣāl̥anenābʰiṣiñcati ye samānāḥ ye sajātāḥ iti dvābʰyām \34\
Sentence: 35    
atʰa ye barhiṣi piṇḍāsteṣāṃ tatʰaiva saṅkṣāl̥anena trirapasalaiḥ pariṣiñcati ūrjaṃ vahantīḥ iti \35\
Sentence: 36    
jayaprabʰr̥ti siddʰamata ūrdʰvam \36\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa pratʰamapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰa vai bʰavati kiñcidyajñasya 'tivelaṃ śraddʰāyuktasya tattvavidaḥ \1\
Sentence: 2    
pātramāsādya nakṣatre brāhmaṇānāhūya sadarbʰopaklupteṣvāsaneṣūpaveśyāmantrayate bʰavatsvevāgnau karaṇaṃ piṇḍāśca ityeva brūyāt \2\
Sentence: 3    
tatʰetyuktasteṣāṃ sapavitreṣu pāṇiṣu tilodakaṃ dadāti \ tatʰā 'laṅkr̥tya dadāti \ tatʰaiva bʰuktavatsu ca dadāti \3\
Sentence: 4    
noccʰiṣṭaṃ parisasūhati \4\
Sentence: 5    
atra trīn piṇḍān dadāti brāhmaṇebʰyo dakṣiṇataḥ \5\
Sentence: 6    
vijñāyate ca brāhmaṇo vai sarvā devatāḥ eṣa agnirvaiśvānaro yadbrāhmaṇaḥ iti \6\
Sentence: 7    
hutamevāsya bʰavati \7\
Sentence: 8    
atʰa yadyagnau kuryādaupāsane pacane 'nnasya tisra āhutīrjuhoti somāya pitr̥pītāya svadʰā namassvāhā \ yamāyāṅgirasvate pitr̥mate svadʰā namaḥ svāhā \ agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ svāhā iti \8\
Sentence: 9    
hutamevāsya bʰavati \9\
Sentence: 10    
api saṅkalpena brāhmaṇān bʰojayet saṅkalpasiddʰirastu iti vācayitvā \10\
Sentence: 11    
evamāpatsu kurvīta na ca nityaṃ tu kārayet ye nityā upāsate śrāddʰāni ca havīṃṣi ca \11\
Sentence: 12    
gāmatra kuryāditi bodʰāyanaḥ \12\
Sentence: 13    
tasyā aupavasatʰyayā kalpo vyākʰyātaḥ \13\
Sentence: 14    
āmikṣayā vaitatkriyata iti śālīkiḥ \14\
Sentence: 15    
apūpenetyaupamanyavaḥ \15\
Sentence: 16    
caruṇā vetyopamanyavīputraḥ \16\
Sentence: 17    
pitr̥ṇāmanr̥ṇo bʰavati iti vijñāyate \17\
Sentence: 18    
atʰopaniṣkramya bāhyāni citriyāṇyabʰyarcya trivr̥tā 'nnena brāhmaṇān sampūjyāśiṣo vācayitvā pratodamiṣuṃ ca brāhmaṇebʰyo dattvā pradakṣiṇīkr̥tya gr̥hānetya adʰvaryuṃ vr̥ṇīte kunakʰinamāṅgirasamiti \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa pratʰamapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
vivāho vyākʰyātaḥ \ atrāgnyādʰeyasya kālaḥ \1\
Sentence: 2    
yatʰāśraddʰamata ūrdʰvaṃ jīvati pitaryagnīnādadʰīteti bodʰāyanaḥ \2\
Sentence: 3    
jīvati mr̥te jāyāmavāpya daśame 'hanīti śālīkiḥ \3\
Sentence: 4    
durbrāhmaṇo bʰavati \4\
Sentence: 5    
atʰāpyudāharanti yasya vedaśca vedī ca viccʰidyete tripūruṣam \ sa vai durbrāhmaṇo nāma yaścaiva vr̥ṣalīpatiḥ \ iti \5\
Sentence: 6    
aupāsano nityo dʰārya iti na durbrāhmaṇo bʰavati \6\
Sentence: 7    
aupāsanaṃ dʰārayamāṇo brahmaudanaṃ kr̥tvottsr̥jya karmaṇi karmaṇyevainaṃ punassaṃskr̥tyāharati \7\
Sentence: 8    
yadyu vai nādʰāsyamāno bʰavati nainamutsr̥jati \8\
Sentence: 9    
atʰa vai bʰavati aditiḥ putrakāmā sādʰyebʰyo devebʰyo brahmaudanamapacattasyā uccʰeṣaṇamadadustatpraśnāt iti \9\
Sentence: 10    
yasya patnī gr̥he r̥tumatī bʰavati tasyaitadvrataṃ yatʰā vivāhe trirātram \10\
Sentence: 11    
etāvadeva nānā nātra patnī daṇḍena saha śete \ na snāti \ caturtʰyāṃ snāti \ brahmaudanasya ca prāśnāti \11\
Sentence: 12    
yaḥ kāmayeta devebʰya r̥ṣibʰyaḥ pitr̥bʰyo 'nr̥ṇo bʰūyāsamiti tasyaitadvratamr̥tāvr̥tau bʰavati \12\
Sentence: 13    
puṃsavanaṃ viṣṇava āhutīśca nityāḥ \13\
Sentence: 14    
puṃsavanaprabʰr̥tyājyābʰigʰāritaṃ patnyaśnātyā prasavāt \14\
Sentence: 15    
aṣṭamamāsamuṣṇodakena snātvā viṣṇave balimupahr̥tya vratayati \15\
Sentence: 16    
atʰa putraprasūrbʰavatīti vijñāyate \16\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne daśamo 'dʰyāyaḥ


Adhyaya: 11    
atʰa pratʰamapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
sa yadi putraprasūrbʰavati prasiddʰamaupāsane jātakarma kr̥tvā 'nyatra pʰalīkaraṇahomaṃ juhoti sa sūtakāgnirbʰavati \1\
Sentence: 2    
taṃ daśāhaṃ dʰārayati \2\
Sentence: 3    
atʰa navamyāṃ vyuṣṭāyāṃ sūtakāgnāvājyaṃ vilāpyotpūya yugamuttʰāpayati brahmajajñānam iti \3\
Sentence: 4    
atʰodakumbʰamuttʰāpayati bʰūrbʰuvassuvarom iti \4\
Sentence: 5    
atʰainamapsu visarjayati samudraṃ vaḥ prahiṇomyakṣitāssvāṃ yonimapi gaccʰata \ accʰidraḥ prajatʰā bʰūyāsaṃ parāseci matpayaḥ iti \5\
Sentence: 6    
atʰaitenaiva yatʰetametya sūtakāgnimupatiṣṭʰate bodʰā no asya vacaso yaviṣṭʰa maṃhiṣṭʰasya prabʰr̥tasya svadʰā vaḥ \ pīyati tvo anu tvo gr̥ṇāti vandāruste tanuvaṃ vande agne iti \6\
Sentence: 7    
atʰa putraprasūmupatiṣṭʰate sabodʰi sūrirmagʰavā vasudā vasupatiḥ \ yuyodʰyasmaddveṣāṃsi iti \7\
Sentence: 8    
atʰa kumāramuttʰāpayati uttiṣṭʰa brahmaṇaspate \ devayantastvemahe \ upaprayantu marutassudānavaḥ \ indra prāśūrbʰavā sacā iti \8\
Sentence: 9    
atʰainamādāyopaniṣkramya ādityamudīkṣayati udvayaṃ tamasaspari udutyaṃ citraṃ tadviṣṇoḥ paramaṃ padam iti catasr̥bʰiḥ \9\
Sentence: 10    
atʰa tenaiva yatʰetametya kumāraṃ mātr̥haste datvā sūtakāgnā vājyasya juhoti hiraṇyagarbʰassamavartatāgre ityāntādanuvākyasya pratyr̥cam \10\
Sentence: 11    
utsr̥jasi sūtakāgnim \22\
Sentence: 23    
āyurdā agne haviṣo juṣāṇaḥ ityaraṇyorvā samāropayate \12\
Sentence: 13    
tamupanayane mantʰati \13\
Sentence: 14    
atʰaupāsanamupatiṣṭʰate agna āyūṃṣi pavase agne pavasva svapāḥ iti dvābʰyām \14\
Sentence: 15    
jyotiṣmatyā putrasya nāma gr̥hṇāti annādamevainaṃ karoti iti brāhmaṇam \15\
Sentence: 16    
atʰainaṃ mūrdʰnyavagʰrāyābʰimantrayate agnirāyuṣmān iti pañcabʰiḥ paryā yaiḥ \16\
Sentence: 17    
pravāsādetyāgataṃ putrametairevābʰimantrayate \17\
Sentence: 18    
prasiddʰaṃ daśamyāmuttʰānam \18\
Sentence: 19    
daśamyāṃ dvādaśyāṃ nāmakaraṇam \19\
Sentence: 20    
nāmakaraṇopaniṣkrāmaṇānnaprāśanāni brāhmaṇabʰojanādevaikeṣām \20\
Sentence: 21    
puṇyāhavācanādevaikeṣām \21\
Sentence: 22    
prasiddʰe caul̥opa nayane \22\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa pratʰamapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰopanītasyāvratyāni bʰavanti \1\
Sentence: 2    
nānyasyoccʰiṣṭaṃ bʰuñjītānyatra pitr̥jyeṣṭʰābʰyām \2\
Sentence: 3    
na striyā saha bʰuñjīta \3\
Sentence: 4    
madʰumāṃsaśrāddʰasūtakānnamanirdaśāhaṃ sandʰinīkṣīraṃ cʰatrākaniryāsau vilayanaṃ gaṇānnaṃ gaṇikānnamityeteṣu punassaṃskāraḥ \4\
Sentence: 5    
pratiṣiddʰadeśagamanamityekeṣām \5\
Sentence: 6    
atʰāpyudāharanti saurāṣṭraṃ sindʰusauvīramavantīṃ dakṣiṇāpatʰam \ etāni brāhmaṇo gatvā punassaṃskāramarhati \ iti \6\
Sentence: 7    
atʰa punassaṃskārān vyākʰyāsyāmaḥ \7\
Sentence: 8    
atʰa devayajanollekʰanaprabʰr̥tyā 'gnimukʰāt kr̥tvā pālāśīṃ samidʰamājyenāktvā 'bʰyādʰāpayan vācayti punastvā ' 'dityā rudrā vasavassamindʰatāṃ punarbrahmāṇo vasunītʰa yajñaiḥ \ gʰr̥tena tvaṃ tanuvo vardʰayasva satyāssantu yajamānasya kāmāssvāhā iti \8\
Sentence: 9    
atʰāvratyaprāyaścitte juhoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt iti dvābʰyām \9\
Sentence: 10    
atʰa pakvājjuhoti sapta te agne samidʰassapta jihvāḥ iti \10\
Sentence: 11    
atʰājyāhutīrupajuhoti yena devāḥ pavitreṇa iti tisr̥bʰiranuccʰandasam \11\
Sentence: 12    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \12\
Sentence: 13    
atʰāparaḥ āparidʰānātkr̥tvā pālāśīṃ samidʰamādʰāyāvratyaprāyaścitte juhoti \13\
Sentence: 14    
atʰa vyāhyatibʰirjuhoti \14\
Sentence: 15    
atʰāparaḥ brāhmaṇavacanādeva sāvitryā śatakr̥tvo gʰr̥tamabʰimantrya prāśya kr̥taprāyaścitto bʰavati \15\
Sentence: 16    
gurorvoccʰiṣṭaṃ bʰuñjīta \16\
Sentence: 17    
atʰāpyudāharanti vapanaṃ dakṣiṇādānaṃ mekʰalādaṇḍamajinaṃ bʰaikṣācaryā vratāni caitaāni nivartante punassaṃskārakarmaṇīti \17\
Sentence: 18    
ete punassaṃskārā vyākʰyātāḥ \18\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne dvādaśo 'dʰyāyaḥ


Adhyaya: 13    
atʰa pratʰamapraśne trayodaśo 'dʰyāyaḥ


Sentence: 1    
vedamadʰītya snātyannupakalpayate erakāṃ copabarhaṇaṃ ca nāpitaṃ kṣuraṃ ca dārūṇi copastaraṇaṃ ca vr̥kalāṃśca dantadʰāvanamuṣṇāścāpaśśītāśca sarvasurabʰipiṣṭaṃ cāñjanaṃ ca srajaṃ cādarśaṃ cāhataṃ ca vāsaḥ prāvāraṃ ca vasanāntaraṃ bādaramaṇiṃ suvarṇopadʰānaṃ sūdʰaṃ ca pravartau ca daṇḍaṃ copānahau ca cʰatramānaḍuhaṃ carma sarvalohitamityete 'sya sambʰārā upaklr̥ptā bʰavanti \1\
Sentence: 2    
atʰa snānasya mīmāṃsā \2\
Sentence: 3    
rohiṇyāṃ snāyādityekam prājāpatyaṃ etannakṣatraṃ tadasya prājāpatya eva nakṣatre snātaṃ bʰavatyatʰo sarvān rohān rohati iti \3\
Sentence: 4    
tiṣye snāyādityekam bārhaspatyaṃ etannakṣatraṃ tadasya bārhaspatya eva nakṣatre snātaṃ bʰavatyatʰo br̥haspatiprasūto 'sāni iti \4\
Sentence: 5    
uttarayoḥ pʰalgunyossnāyādityekam bʰagyaṃ etannakṣatraṃ tadasya bʰagya eva nakṣatre snātaṃ bʰavatyatʰo bʰagyo 'sāni iti \5\
Sentence: 6    
haste snāyādityekam sāvitraṃ etannakṣatraṃ tadasya sāvitra eva nakṣatre snātaṃ bʰavatyatʰo savitr̥prasūto 'sāni iti \6\
Sentence: 7    
citrāyāṃ snāyādityekam aindraṃ etannakṣatraṃ tadayaindra eva nakṣatre snātaṃ bʰavatyatʰo citro 'sāni iti \7\
Sentence: 8    
viśākʰayossnāyādityekam aindrāgnaṃ etannakṣatraṃ tadasyaindrāgna eva nakṣatre snātaṃ bʰavatyatʰo viśākʰo 'sāni prajayā paśubʰiḥ iti \8\
Sentence: 9    
eteṣāmekasminnāpūryamāṇapakṣe purādityasyodayādvrajamabʰiprapadyate nainametadaharādityobʰitapettadahassnātānāṃ mukʰaṃ eṣa etattejasā yaśasā tapati \9\
Sentence: 10    
antarlomnā carmaṇā vrajamabʰinidʰnanti \10\
Sentence: 11    
pūrvārdʰamadʰye vrajasyāgnimupasamādʰāya samparistīrya āharantyetān sambʰārān sakr̥deva sarvān yatsaha sarvāṇi mānuṣāṇi ityetasmāt brāhmaṇāt \11\
Sentence: 12    
dakṣiṇato brāhmaṇa upaviśati \12\
Sentence: 13    
uttarata udapātraṃ pālāśīṃ ca samidʰaṃ nidadʰāti \13\
Sentence: 14    
apareṇāgnimudīcīnapratiṣevaṇāmerakāṃ sādʰivāsāmāstīrya tasyāṃ prāṅmukʰa upaviśati \14\
Sentence: 15    
uttarato nāpitaḥ \15\
Sentence: 16    
uttarata upabarhaṇam \16\
Sentence: 17    
āmadʰyandinaṃ bʰikṣāṃ dadyāt \17\
Sentence: 18    
apīha gāṃ pacedvaśā cetsyādatraitām \18\
Sentence: 19    
pālāśīṃ samidʰamājyenāktvā madʰyandine 'bʰyādadʰāti imaṃ stomamarhate jātavedase ratʰamiva saṃmahe manīṣayā \ bʰadrā hi naḥ pramatirasya saṃsadyagre sakʰye riṣāmā vayaṃ tava svāhā iti \19\
Sentence: 20    
atʰairakāyāmudīcīnaśirā nipadyate tryāyuṣaṃ jamadagne kaśyapasya tryāyuṣaṃ agastyasya tryāyuṣamr̥ṣīṇāṃ tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣam iti \20\
Sentence: 21    
klidyamānamanumantrayate śivā me bʰavatʰa saṃsparśāḥ iti \21\
Sentence: 22    
kṣuramabʰimantrayate kṣuro nāmāsi svadʰitiste pitā namaste astu hiṃsīḥ iti \22\
Sentence: 23    
upyamānamanumantrayate yatkṣureṇa varcayasi vaptā vapasi keśaśmaśru varcayā me mukʰaṃ ma āyuḥ pramoṣīḥ iti \23\
Sentence: 24    
śmaśrūṇyevāgre vapate 'tʰopapakṣāvatʰa veśān yatʰopapādabʰitarāṇyaṅgāni \24\
Sentence: 25    
etasmāddʰyeṣā jarasā pūrva āyuṣi prayānti parva āyuṣyannādā bʰavanti ya evaṃ vidvāso lomāni vāpayante sa yadi lomāni vāpayiṣyamāṇassyāt keśaśmaśru vāpayitvā lomāni saṃhr̥tya nakʰāni nikr̥ntayīta \25\
Sentence: 26    
atʰaināni samuccitya brahmacāriṇe prayaccʰannāha imāni hr̥tvā darbʰastambe vodumbaramūle nidʰattāt iti \ tāni sa tatra nidadʰāti \26\
Sentence: 27    
apareṇāgniṃ prāṅmukʰa upaviśya mekʰalāṃ visraṃsayati imaṃ viṣyāmi varuṇasya pāśam iti \27\
Sentence: 28    
yo 'sya tatra rāteḥ putro vāntevāsī bʰavati tasmai prayaccʰannāha imā hr̥tvā nyagrodʰe vodumbaramūle nidʰattāt iti \28\
Sentence: 29    
tāmu sa tatra nidadʰāti idamahamamuṣyāyaṇasya śucā pāpmānamapagūhāmyuttarasya dviṣadbʰyaḥ iti \29\
Sentence: 30    
vr̥kalaiḥ pradʰāvya dāntānvidʰāvate annādyāya vyapohadʰvaṃ bʰago sajā yamāgatam \ sa me mukʰaṃ prasarpatu varcase ca bʰagāya ca iti \30\
Sentence: 31    
ubʰayīrapassaṃniṣiñcati uṣṇāsu śītā ānayati devamānuṣasya vyāvr̥ttyai iti \31\
Sentence: 32    
tāsāmañjalīnopahatyābʰiṣiñcati āpo hiṣṭʰā mayobʰuvaḥ iti tisr̥bʰiḥ hiraṇyavarṇāśśucayaḥ pāvakāḥ iti tisr̥bʰiḥ ṣoḍʰā vihito vai puruṣaḥ ityetasmāt brāhmaṇāt \32\
Sentence: 33    
atʰaitasya sarvasurabʰipiṣṭaṃ samudāyutya triḥ prasiñcati namaśśākajañjabʰābʰyāṃ tamastābʰyo devatābʰyo abʰigrāhiṇīḥ iti \33\
Sentence: 34    
anulimpet apsarāsu yo gandʰo gandʰarveṣu ca yadyaśaḥ \ divyo yo mānuṣo gandʰassa māmāviśātviha iti \34\
Sentence: 35    
ahataṃ vāsaḥ paridʰatte svā tanūrāviśa śivo tanūrāviśa ityevameva sāyamevamevāta ūrdʰvam \35\
Sentence: 36    
atʰaitaṃ bādaramaṇiṃ svaṇorpadʰānaṃ sūtre protya darvyāmādʰāya darvīdaṇḍe sūtreṇa paryasya juhoti iyamoṣadʰe trāyamāṇā sahamānā sahasvatī \ karotu somavarcasaṃ sūryavarcasaṃ brahmavarcasaṃ brahmavarcasinaṃ mānnādaṃ karotu svāhā iti \36\
Sentence: 37    
atʰainamudapātreṇa pariplāvayati viśvā uta tvayā vayaṃ dʰārā udanyā iva \ atigāhemahī dviṣaḥ iti \37\
Sentence: 38    
apāśosi ityuktvā 'kṣṇayā pariharati \ vadʰyaṃ hi pratyañcaṃ pratimuñcanti vyāvr̥ttyai ityetasmādbrāhmaṇāt \38\
Sentence: 39    
atʰaitau pravartau sūtre protya darvyāmādʰāya darvīdaṇḍe sūtreṇa paryasya juhoti āyuṣyaṃ varcasyaṃ rāyaspoṣamaudbʰidyam \ idaṃ hiraṇyaṃ varcase jaitryāyāviśatādimaṃ rayiṃ svāhā iti \39\
Sentence: 40    
dvitīyāṃ juhoti śunīmivāhaṃ hiraṇyasya pituriva nāmagrāham \ taṃ karotu somavarcasaṃ sūryavarcasaṃ brahmavarcasinaṃ 'nnādaṃ karotu svāhā iti \40\
Sentence: 41    
tr̥tīyāṃ juhoti uccairvāji pr̥tanāsāhaṃ sabʰāsāhaṃ dʰanañjayam \ sarvāssamr̥ddʰīrr̥ddʰayo hiraṇye yāssamāhitāssvāhā iti \41\
Sentence: 42    
caturtʰīṃ juhoti virājaṃ ca svarājaṃ cābʰiṣṭīryā ca nogr̥he \ lakṣmī rāṣṭrasya mukʰe tayā saṃ sr̥jāmasi svāhā iti \42\
Sentence: 43    
pañcamīṃ juhoti yaśo kuru brāhmaṇeṣu yaśo rājasu kuru \ yaśo viśyeṣu śūdreṣvahamasmai yaśastava svāhā iti \43\
Sentence: 44    
atʰaitāvudapātre 'nuplāvayati viśvā uta tvayā vayam ityetayā \44\
Sentence: 45    
tayorantaramādāya dakṣiṇe karṇa ābadʰnaāti āyuṣyaṃ varcasyam ityetābʰiḥ pañcabʰiḥ \45\
Sentence: 46    
atʰainamanuparivartate r̥tubʰistvātavaissaṃvatsarasya dʰāyasā taistvā sahānukaromi iti \46\
Sentence: 47    
evamevottare karṇe pravartamābadʰnīta \47\
Sentence: 48    
ata srajaṃ pratimuñcati śubʰike śira āroha śobʰayantī mukʰaṃ mama \ mukʰaṃ hi mama śobʰaya bʰūyāṃsaṃ ca bʰagaṃ kuru \ yāṃ tvā jahāra jamadagniśśraddʰāyai kāmāyānyai \ tāṃ tvemāṃ pratimuñcāmi varcase ca bʰagāya ca iti \48\
Sentence: 49    
traikakudenāñjanenāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari \ tena vāmāñje mayi parvatavarcasamastu iti \49\
Sentence: 50    
ādarśe paripaśyate yanme manaḥ parāgatamādarśe paripaśyataḥ \ idaṃ taṃ mayi paśyāmyāyuṣyaṃ varcasyaṃ me astu iti \50\
Sentence: 51    
atʰopānahāvupamuñcate dyaurasi iti dakṣiṇe pāde \ pr̥tʰivyasi ityuttare \51\
Sentence: 52    
atʰa daṇḍamādatte sakʰā gopāya iti \52\
Sentence: 53    
cʰatramādatte divyo 'si suparṇo 'ntarikṣānmā pāhi iti \53\
Sentence: 54    
atʰopaniṣkramya diśamupatiṣṭʰate devīṣṣaḍurvīruruṇaḥ kr̥ṇota viśvedevāsa iva vīrayadʰvam \ hāsmahe prajayā tanūbʰirmā radʰāma dviṣate soma rājan iti \54\
Sentence: 55    
candramasaṃ sūpastʰāḥ iti \55\
Sentence: 56    
yatra yatra kāmayate tadetītyetatsamāvartanam \56\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne trayodaśo 'dʰyāyaḥ


Adhyaya: 14    
atʰa pratʰamapraśne caturdaśo 'dʰyāyaḥ


Sentence: 1    
atʰa vratasnātakasya vedamanadʰīyānasya tūṣṇīṃ samāvartanam \1\
Sentence: 2    
tīrtʰe snātvā 'gnimupasamādʰāya samparistīrya madʰyāhne pālāśīṃ samidʰamājyenāktvā 'bʰyādadʰāti imaṃ stomam ityetayā \2\
Sentence: 3    
tūṣṇīṃ vapanaṃ tūṣṇīṃ sambʰāragrahaṇaṃ ca kr̥tvā ratʰasya dakṣiṇaṃ cakramabʰimr̥śati ratʰantaramasi iti \ savyaṃ br̥hadasi iti \3\
Sentence: 4    
ratʰasya madʰyamamabʰimr̥śati vāmadevyamasi iti \4\
Sentence: 5    
ratʰaṃ pravartamānamabʰimantrayate ratʰaṃ vāmaśvinā ratʰo duḥkʰe sukʰe riṣat iti \5\
Sentence: 6    
ratʰābʰāve 'pa upaspr̥śya bʰūmimabʰimr̥śati iha dʰr̥tiriha vidʰr̥tiriha rantiriha ramatiḥ iti \6\
Sentence: 7    
atʰāpa upaspr̥śya hr̥dayamabʰimr̥śati mayīndriyaṃ vīryam iti \7\
Sentence: 8    
apo vrīhibʰiryavairvā samudāyutya śiṣyāya prayaccʰati \8\
Sentence: 9    
tatpratigr̥hṇāti ā ma āgādvarcasā yaśasā iti \9\
Sentence: 10    
brāhmaṇaḥ ā ma āgādvarcasā yaśasā saṃsr̥ja priyaḥ paśūnāmadʰipatiḥ prajānām iti tadupaspr̥śya vadet \10\
Sentence: 11    
prāksiktaṃ tajjalaṃ purastātsiñcati \11\
Sentence: 12    
atʰa dadʰimadʰvājyodakamiśraṃ dadʰimadʰvājyodakakṣīramiśraṃ 'rgʰyamiti nivedayet \12\
Sentence: 13    
śiṣyo 'rgʰyamabʰimantrayate sa 'vatu samā 'vantu sa mājuṣatām iti \13\
Sentence: 14    
atʰa dvābʰyāṃ hastābʰyāṃ pratigr̥hṇāti ā ma āgādvarcasā iti \14\
Sentence: 15    
tasmiṃścit kiñcidāpatitaṃ syāttadaṅguṣṭʰena ca mahānāmnyā ca saṅgr̥hyemāṃ diśaṃ nirasyati neṣṭā viddʰim iti \15\
Sentence: 16    
atʰāpa upaspr̥śya sarvābʰiraṅgulībʰissamudāyutya prāśnāti idaṃ te balaṃ harāmi iti partʰamam \ śreṣṭʰaṃ 'dʰipatiṃ kuru iti dvitīyam \ somo 'si somapaṃ kuru iti tr̥tīyam annamasyannaṃ kuru iti caturtʰam \16\
Sentence: 17    
evaṃ catuṣkr̥tvaḥ prāśya triranupibenna sarvaṃ na tr̥ptiṃ gaccʰet \17\
Sentence: 18    
yamātmanaśśreyāṃ samiccʰettasmai śeṣaṃ dadyāditi \18\
Sentence: 19    
atʰa karṇe dāmnā baddʰāṃ gāmanumantrayate jahi me pāppānamupavettuḥ iti \19\
Sentence: 20    
atʰa gāmutsr̥jet gaurdʰenubʰavyā iti \20\
Sentence: 21    
atʰādainamāhr̥taṃ prāśnāti brahman tvāśnāmi iti \21\
Sentence: 22    
atʰodakamiśraṃ saktumāhr̥tamaśnāti brahman tvā 'śnāmi iti \22\
Sentence: 23    
evameva jaḍabadʰiramūkāndʰakubjādīnāmaśaktastūṣṇīṃ samidʰamādʰāya śeṣaṃ tūṣṇīmācaret \23\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne caturdaśo 'dʰyāyaḥ


Adhyaya: 15    
atʰa pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Sentence: 1    
trayaḥ snātakā bʰavanti vedasnātako vratasnātako vedavratasnātakaśceti \1\
Sentence: 2    
atʰaiteṣāmata ūrdʰvaṃ nityāni bʰavanti aupāsano daṇḍaḥ kamaṇḍalurupānahau cʰatraṃ dve vāsasī dve yajñopavīte uṣṇīṣamajinamantarvāsaḥ iti \2\
Sentence: 3    
pūrveṇa grāmānniṣkramaṇapraveśanāni ca vāgyata uttareṇa \3\
Sentence: 4    
bahirvācaṃ visr̥jet \4\
Sentence: 5    
praśnamanuvākaṃ 'dʰīyīta \5\
Sentence: 6    
brahmaparo brahmanityo devebʰya r̥ṣibʰyaḥ pitr̥bʰyastarpaṇāni kr̥tvā ' śnīyāt \6\
Sentence: 7    
divā noṣṇīṣī naktamuṣṇīṣī mūtrapurīṣotsargeṣu ca nivītī nityayajñopavītī \7\
Sentence: 8    
tiṣṭʰannācāmet prahvo \8\
Sentence: 9    
sandʰyayośca bahirgrāmādāsanaṃ vāgyataśca \9\
Sentence: 10    
ā jāyāsaṅgamāt snātakā bʰavantyata ūrdʰvaṃ gr̥hastʰāḥ \10\
Sentence: 11    
aviccʰedāya vedavratairvyavaharet kaumāreṇa māheśvareṇa dʰānvantareṇeti \11\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne pañcadaśo 'dʰyāyaḥ


Adhyaya: 16    
atʰa pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ


Sentence: 1    
sa yadyauṇamanaṃ na dʰārayatyā daśāhādevainamājyena vyāhr̥tībʰirhutvā 'gnīnādʰāsyamāno brahmaudanaṃ kr̥tvotsr̥jati \1\
Sentence: 2    
karmaṇikarmaṇyevainaṃ punassaṃskr̥tyāharati \2\
Sentence: 3    
yadyu vai nādʰāsyamāno bʰavati nainamutsr̥jati \3\
Sentence: 4    
yasminnagnāvupanayati tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gr̥hyāṇi karmāṇi kriyante \ tasmin prajāsaskārā ityeke \4\
Sentence: 5    
sa eṣa upanayanaprabʰr̥ti vyāhr̥tibʰissamidbʰirhūyata ā samāvartanāt \5\
Sentence: 6    
samāvartanaprabʰr̥ti ājyena vyāhr̥tibʰireva hūyata ā pāṇigrahaṇāt \6\
Sentence: 7    
pāṇigrahaṇaprabʰr̥ti vrīhibʰiryavairvā \7\
Sentence: 8    
hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam \8\
Sentence: 9    
sūryāya svāhā prajāpataye svāhā iti prātarapi \9\
Sentence: 10    
agnihotrahaviṣāmanyatamena hūyate \10\
Sentence: 11    
atʰāsya pārvaṇaḥ prasiddʰa āgneyastʰālīpākaḥ tasyāyudʰāni bʰavantyulūkʰalamusale kr̥ṣṇājinaṃ śūrpaṃ spʰyaḥ carustʰālyājyastʰālī sruksruvaṃ darvī mekṣaṇam iti \11\
Sentence: 12    
atʰāmāvāsyāyāṃ prasiddʰaḥ piṇḍapitr̥yajñaḥ \12\
Sentence: 13    
nātra gārhapatyaśabdo vidyate \13\
Sentence: 14    
etenāsya darśapūrṇamāsayājitvam \14\
Sentence: 15    
upanayanādiragnistamaupāsana ityācakṣate \15\
Sentence: 16    
pāṇigrahaṇādirityeke \16\
Sentence: 17    
niyo dʰāryo 'nugato mantʰyaḥ śrotriyāgārādvāhāryaḥ \17\
Sentence: 18    
upavāsaścānugate 'nyatarasya bʰāryāyāḥ patyurvā \18\
Sentence: 19    
api vaikāṃ juhuyāt ayāścāgne iti \19\
Sentence: 20    
atʰāsyāhutaprāyaścittaṃ mano jyotirjuṣātām iti \20\
Sentence: 21    
atʰāsyātipanna prāyaścittam agne nayā devānām iti \21\
Sentence: 22    
atʰāsyāvratyaprāyaścittaṃ tvamagne vratapā asi yadvo vayam iti \22\
Sentence: 23    
atʰāsyānājñātaprāyaścittam anājñātaṃ puruṣasammitaḥ iti \23\
Sentence: 24    
atʰa yadyukʰā bʰidyeta tāmabʰimantrayate abʰinno gʰarmo jīradānuryata āttastadagan punaḥ iti \24\
Sentence: 25    
atʰājyaṃ vilāpyotpūya sruci caturgr̥hītaṃ gr̥hītvā santanīṃ juhoti idʰmo vediḥ paridʰayaśca sarve yajñasyāyuranusañcaranti \ trayastriṃśattantavo ye vitatrire ya imaṃ yajñaṃ svadʰayā madante teṣāṃ cʰinnaṃ pratyetaddadʰāmi svāhā iti \25\
Sentence: 26    
atʰānyāmāharati gʰarmo devānāpyetu iti \26\
Sentence: 27    
ekāhaṃ manasvatīṃ dvyahaṃ vāruṇīṃ tryahaṃ tantumatīṃ catasro 'bʰyāvartinīrādvādaśāhāt \27\
Sentence: 28    
dvādaśāhaṃ viccʰinnaḥ punarādʰeyaḥ \28\
Sentence: 29    
atʰa yadi dvādaśāhaṃ viccʰinnaḥ punarādʰeyassyādyā prakr̥tistata āharaṇaṃ praṇavenāhāti brahmā praṇavena prasauti \29\
Sentence: 30    
vyāhr̥tibʰispikatopopte yatʰopapādamagnyādʰeyikān sambʰārānāhr̥tya vyāhr̥tibʰirniyupyopasamādʰāyopatiṣṭʰate juṣṭodamūnāḥ iti \30\
Sentence: 31    
atʰainaṃ pradakṣiṇamagniṃ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃsr̥jya sruci caturgr̥hītaṃ gr̥hītvā samidvatyagnau pariśr̥te pūrṇāhutiṃ juhotyapariśr̥te sapta te agne iti \31\
Sentence: 32    
pūrṇāhutau varaṃ dadāti dʰenumr̥ṣabʰamanaḍvāhaṃ kaṃsaṃ hiraṇyaṃ vāso iti \32\
Sentence: 33    
aparaṃ caturgr̥hītaṃ gr̥hītvā tisrastantumatīrvigrāhaṃ juhoti tantuṃ tanvan udbudʰyasvāgne trayastriṃśattantavaḥ iti \33\
Sentence: 34    
aparaṃ caturgr̥hītaṃ gr̥hītvā catasro 'bʰyāvartinīrvigrāhaṃ juhoti agne 'bʰyāvartin agne aṅgiraḥ punarūrjā saharayyā iti \34\
Sentence: 35    
aparaṃ caturgr̥hītaṃ gr̥hītvā manasvatīṃ juhoti mano jyotiḥ iti \35\
Sentence: 36    
aparaṃ caturgr̥hītaṃ gr̥hītvā prājāpatyāṃ juhoti prajāpate na tvadetānyanyaḥ iti \36\
Sentence: 37    
aparaṃ caturgr̥hītaṃ gr̥hītvā 'nukʰyāṃ juhoti anvagniruṣasāmagramakʰyat iti \37\
Sentence: 38    
aparaṃ caturgr̥hītaṃ gr̥hītvā prāyaścittaṃ juhoti ayāścāgne iti \38\
Sentence: 39    
aparaṃ caturgr̥hītaṃ gr̥hītvā jyotiṣmatīṃ juhoti udvayaṃ tamasaspari iti \39\
Sentence: 40    
aparaṃ caturgr̥hītaṃ gr̥hītvā ' 'yurdāṃ juhoti āyurdāṃ agne iti \40\
Sentence: 41    
aparaṃ caturgr̥hītaṃ gr̥hitvā dve mindāhutī juhoti yanma ātmano mindā 'bʰūt punaragniścakṣuradāt iti \41\
Sentence: 42    
aparaṃ caturgr̥hītaṃ gr̥hītvā vyāhr̥tīrvyastāssamastāśca juhoti \42\
Sentence: 43    
ekāhutyā pratisandʰānaṃ punastvādityā rudrā vasavaḥ iti \43\
Sentence: 44    
atʰāsyādʰvani samāropaṇam ayaṃ te yonirr̥tviyaḥ iti \44\
Sentence: 45    
araṇyorvā samāropya matʰitvā juhuyāt \45\
Sentence: 46    
api vātmāni samāropaṇaṃ bʰavati te agne yajñiyā tanūḥ ityātmani samāropya upāvaroha jātavedaḥ iti laukike 'gnāvupāvarohya juhuyāt \46\
Sentence: 47    
api ayaṃ te yonirr̥tviyaḥ iti samidʰi samāropya ājuhvānaḥ udbudʰyasvāgne iti dvābʰyāṃ laukike 'gnau saimadʰamabʰyādʰāya juhuyāt \47\
Sentence: 48    
ātmāni samārūdeṣvagniṣu na kʰādenna pibennopariśayyāyāṃ śayīta nāpsu nimajyānna maitʰunaṃ vrajet \48\
Sentence: 49    
kāmaṃ kʰādetkāmaṃ pibetkāmaṃ tvevopari śayyāyāṃ śayīta pālāśīmāśvattʰīṃ kʰādirīmaudumbarīṃ \49\
Sentence: 50    
teṣāmetena prasiddʰaṃ samāropaṇam \50\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamapraśne ṣoḍaśo 'dʰyāyaḥ

Adhyaya: col. 


Sentence: 1    
sa yadyaupāsanaṃ dʰārayati \ trayaḥ snātakā bʰavanti \ atʰa vratasnātakasya \ vedamadʰītya snāsyan \ atʰopanītasya \ yadi putraprasūḥ \ atrāgnyādʰeyasya kālaḥ \ atʰa vai bʰavati kiñcit \ atʰa daśame 'hani \ atʰa vivāhasya \ sarvatra darvīhomeṣu \ atʰa śucau same deśe \ atʰāparedyurdevānām \ viṣṇuśca ha vai \ atʰa vai bʰavati sarveṇa vai \ atʰa vai bʰavati jāyamānaḥ \16\
Sentence: 2    
atʰa vai bʰavati jāyamānaḥ \ atʰa vai bʰavati sarveṇa vai \ viṣṇuśca ha vai \ atʰāparedyurdevānām \ atʰa śucau same deśe \ sarvatra darvīhomeṣu \ atʰa vivāhasya \ atʰa daśame 'hani \ atʰa vai bʰavati kiṃcit \ atrāgnyādʰeyasya kālaḥ \ yadi putraprasūḥ \ atʰopanītasya \ vedamadʰītya snāsyan \ atʰa vratasnātakasya \ trayassnātakā bʰavanti \ sa yadyaupāsanaṃ na dʰārayati \16\


iti bodʰāyanīye gr̥hyaparibʰāṣāsūtre pratʰamaḥ praśnaḥ samāptaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.