TITUS
Black Yajur-Veda: Baudhayana-Grhya-Sutra
Part No. 4
Previous part

Prasna: 4 
Adhyaya: 1    
atʰa caturtʰapraśne pratʰamo 'dʰyāyaḥ


Sentence: 1    atʰātassaptapākayajñānāṃ prāyaścittāni vyākʰyāsyāmaḥ \1\
Sentence: 2    
tatrādita evopalipte śvā veṭako yadi gaccʰetkīṭo piṇḍakārī syāt tatpunarupalipya prokṣati devasya tvā savituḥ prasave 'śvinorbāhubʰyāṃ pūṣṇo hastābʰyāmagnestejasā prokṣāmi iti prokṣya stʰaṇḍilamupalipya stʰaṇḍilamuddʰaret \2\
Sentence: 3    
stʰaṇḍilamuddʰr̥taṃ gauraśvo yadi vikiredanyadvā śvāpadamadʰitiṣṭʰettasya padamabʰyukṣya japati pr̥tʰivi devayajanyoṣadʰyāste mūlaṃ hiṃsiṣam iti \3\
Sentence: 4    
atʰa kr̥tāntena pratipadyate \4\
Sentence: 5    
atʰa yadi praṇītāpātraṃ bʰidyeta tadabʰimantrayate abʰinno gʰarmo jīradānuryata āttastadagan punaḥ iti \5\
Sentence: 6    
atʰānyadāharati gʰarmo devānapyetu iti pūrayitvā vyāhr̥tibʰirupatiṣṭʰate \6\
Sentence: 7    
atʰa yadi praṇītāḥ praṇīyamānāḥ praṇītā parāsicyeraṃstā abʰimantrayate akṣito 'sya kṣityai tvā me kṣeṣṭʰā amutrāmuṣmin loke iti \7\
Sentence: 8    
pūrayitvopatiṣṭʰate bʰūrāyurme dʰārayata prāṇaṃ me dʰārayata prajāṃ me dʰārayata paśūn me dʰārayata ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti \8\
Sentence: 9    
atʰa yadi kanyopasādyamānā vohyamānā patettāmuttʰāpayeyuḥ udastʰāddevyaditirviśvarūpyāyuryajñapatāvadʰāt \ indrāya kr̥ṇvatī bʰāgaṃ mitrāya varuṇāya ca iti \9\
Sentence: 10    
atʰa yadi kanyopasādyamānā vohyamānā rajasvalā syāttāmanumantrayate pumāṃsau mitrāvaruṇau pumāṃsāśvināvubʰau \ pumānindraśca sūryaśca pumāṃsaṃ vardʰayetām iti \10\
Sentence: 11    
atʰa yadi kanyopasādyamānā vohyamānā 'śru kuryāttāmanumantrayate jīvāṃ rudanti vimayante adʰvare dīrgʰāmanu prasitiṃ dīdʰiyurnaraḥ \ vāmaṃ pitr̥bʰyo ya idaṃ samerire mayaḥ patibʰyo janayaḥ pariṣvaje iti \11\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne pratʰamo 'dʰyāyaḥ


Adhyaya: 2    
atʰa caturtʰapraśne dvitīyo 'dʰyāyaḥ


Sentence: 1    
sarvatra darvīkūrcaprastaraparidʰibarhiḥpavitredʰmadravyasambʰārāṇāṃ ceddāhopagʰāteṣu nāśe vināśe 'nyaṃ yatʰāliṅgaṃ kr̥tvā yatʰāliṅgamupasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayā 'si prajāpate ityetābʰissruvāhutīrjuhuyāt \1\
Sentence: 2    
atʰa yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristr̥ṇāti \3\
Sentence: 4    
indraṃ vo viśvataspari indraṃ naraḥ iti dvābʰyāṃ paristīrya juhoti indrāya svāhā iti \3\
Sentence: 4    
atʰa yadi paridʰidāhe anyaṃ yatʰāliṅgamupasādya juhoti praritvā 'gne puraṃ vayam iti \4\
Sentence: 5    
atʰa vastrāṇāṃ prokṣitānāṃ ceddāhopagʰāte nāśe vināśe anyat yatʰāliṅgaṃ kr̥tvā yatʰāliṅgamupasādya juhoti sosāya svāhā iti \5\
Sentence: 6    
atʰa sicā 'bʰigʰātassyāttadabʰimantrayate sigasi nasi vajrosi namaste astu hiṃsīḥ iti daśāsūtramādāya mukʰavātena pradʰvaṃsayet \6\
Sentence: 7    
atʰa yadi gaurvā ' 'śvo śvamr̥gamahiṣameṣavarāhadaṃṣṭrāvanto 'nyat śvāpadamapasavyaṃ gaccʰettasya padamabʰyukṣya japati tadviṣṇoḥ paramaṃ padam iti \7\
Sentence: 8    
etenaiva raudramabʰivyāharedvā \ raudryāvr̥cau juhuyāt japedvā tvamagne rudraḥ āvo rājānam iti \8\
Sentence: 9    
atʰa yadi śakunamabʰivyāharettāṃ vācamanumantrayate dvipaccatuṣpadasmākaṃ sarvamastvanāturam \ udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi \ naśśakune astu prati nassumanā bʰava iti \9\
Sentence: 10    
atʰa yadi sālāvr̥kī vāśyeta tāmanumantrayate dīrgʰamukʰi durhaṇu sma dakṣiṇato vadaḥ \ yadi dakṣiṇato vadāddviṣantaṃ me 'va bādʰāsai iti \10\
Sentence: 11    
atʰa yadyartʰī syāt parikṣave parikāsane cāpa upaspr̥śya japet anuhavaṃ parihavaṃ parīvādaṃ parikṣapaṃ dussvapnaṃ duruditaṃ taddviṣadbʰyo diśāmyaham \ anuhūtaṃ parihūtaṃ śakune yadaśākunaṃ mr̥gasya sr̥tamakṣṇayā taddviṣadbʰyo diśāmyaham iti \11\
Sentence: 12    
atʰa nadīnāṃ dʰanvanāṃ ca vyatikrame purastādupastʰānaṃ japati oṣadʰayo vanaspatayo nadyo yāni dʰanvāni ye vanā \ te tvā vadʰu prajāvatīṃ pra tve muñcantvaṃhasaḥ iti \12\
Sentence: 13    
atʰa śakr̥dvyatikrame purastādupastʰānaṃ japati namaśśakr̥tsade rudrāya namaśśakr̥tsade \ gāmarhasi namaste astu hiṃsīḥ iti \13\
Sentence: 14    
atʰa tīrtʰastʰāṇucatuṣpatʰavyatikrame purastādupastʰānaṃ japati kr̥taṃ tīrtʰaṃ suprapāṇaṃ śubʰaspatī \ stʰāṇuṃ patʰeṣṭāmapa durmatiṃ hanat iti \14\
Sentence: 15    
atʰa citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastādupastʰānaṃ japati ye devā yāśca devīryeṣu vr̥kṣeṣvāsate \ śriyā me śriyaṃ vr̥ddʰiṃ vahantu hiṃsiṣurvahantu mohya mānām iti \15\
Sentence: 16    
atʰa karmāntameva pratipadyate \16\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne dvitīyo 'dʰyāyaḥ


Adhyaya: 3    
atʰa caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Sentence: 1    
sarvatra svayaṃ prajvalite 'gnau samidʰāvādadʰāti uddīpyasva jātavedaḥ iti dvābʰyām \1\
Sentence: 2    
atʰa śmaśānādivyatikrame tamevāgnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pakvājjuhoti agnirbʰūtānāmadʰipatissa 'vatu svāhā indro jyeṣṭʰānāmadʰipatissa 'vatu svāhā iti \2\
Sentence: 3    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \3\
Sentence: 4    
atʰainanmitʰunamabʰimantrayate idaṃ mitʰunamāyuṣmadastvidaṃ mitʰunaṃ prajāvadastvidaṃ mitʰunaṃ paśumadastvidaṃ mitʰunaṃ vīryavadastu iti \4\
Sentence: 5    
atʰa udutyaṃ jātavedasam iti dakṣiṇamanaḍvāhaṃ yunakti \ citraṃ devānāmudagādanīkam iti savyaṃ yuktvā prayātīti \5\
Sentence: 6    
atʰa tīrtʰavyatikrame nāvā santāraḥ syāttāmanumantrayate ayaṃ no mahyāḥ pārametaṃ svasti neṣadvanaspatiḥ \ sīrā nassutarā bʰava dīrgʰāyutvāya varcase iti nāvā tarantīṃ vadʰūṃ paśyati \6\
Sentence: 7    
kūlamuttīryaṃ japati samudrāya vayunāya sindʰūnāṃ pataye namaḥ iti \7\
Sentence: 8    
durgamadʰvānaṃ prapādya jātavedase iti sahasreṇādityamupatiṣṭʰate \8\
Sentence: 9    
āsannabʰaye cʰala dyūtavyahāre rājakule vyasane baddʰo nirantaramupāṃśu japedetadeva \ dussvapneṣu śataṃ japedetadeva \9\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne tr̥tīyo 'dʰyāyaḥ


Adhyaya: 4    
atʰa caturtʰapraśne caturtʰo 'dʰyāyaḥ


Sentence: 1    
atʰābʰyāgʰātassyādagniścodvātassyāt sarvaṃ tat apahatāḥ iti prokṣya stʰaṇḍilamuddʰr̥tya tamevāgnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pakvājjuhoti ye devā yajñahano yajñamuṣaḥ iti tisr̥bʰiranuccʰandasam \1\
Sentence: 2    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \2\
Sentence: 3    
atʰa yadyakṣabʰedassyāttamevāgnimupasamādʰāya samparistīryā 'gnimukʰātkr̥tvā pradʰānāhutīrjuhoti iha dʰr̥tissvāheha vidʰr̥tissvāheha rantissvāheha ramatissvāhā iti \3\
Sentence: 4    
jayaprabʰr̥ti siddʰamādʰenuvarapradānāt \4\
Sentence: 5    
atʰānyamakṣamāharati akṣito 'syakṣityai tvā me kṣeṣṭʰā amutrāmuṣmin loke iti \5\
Sentence: 6    
atʰainaṃ ratʰe yojayati ātiṣṭʰa vr̥trahan ratʰam iti \6\
Sentence: 7    
atʰa ratʰe mitʰunaṃ pratiṣṭʰāpayati prati kṣatre prati tiṣṭʰāmi rāṣṭre \ pratyaśveṣu prati tiṣṭʰāmi goṣu \ pratyaṅgeṣu prati tiṣṭʰāmyātman \ prati prajāyāṃ prati tiṣṭʰāmi bʰavye iti \7\
Sentence: 8    
pūrvavadadanaḍvāhau yunakti \ atʰa mitʰunaṃ pratiṣṭʰāpya prayātīti \8\
Sentence: 9    
atʰa yadi balavatā samaratʰassyāt patʰādratʰaṃ prasarpayati anr̥ṇā asminnanr̥ṇāḥ parasmiṃspr̥tīye loke anr̥ṇāssyāma \ ye devayānā uta pitr̥yāṇāssarvān patʰo anr̥ṇā ākṣīyema iti \9\
Sentence: 10    
atʰa patʰamavastʰāya yānāya japati mitʰunasya svastyayanyasyapi pantʰāmagasmahi svasti gāmanehasam \ yena viśvāḥ pari dviṣo vr̥ṇakti vindate vasu iti \10\
Sentence: 11    
atʰa ratʰamabʰipreti patʰaspatʰaḥ paripatim iti \11\
Sentence: 12    
atʰa vidyutstanite saṃtrāsassyāttamasyaindryāvr̥cau japati yata indra bʰayāmahe svastidā viśaspatiḥ iti \12\
Sentence: 13    
atʰa karmāntameva pratipadyate \13\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne caturtʰo 'dʰyāyaḥ


Adhyaya: 5    
atʰa caturtʰapraśne pañcamo 'dʰyāyaḥ


Sentence: 1    
atʰa pākayajñānāṃ prāyaścittiḥ \1\
Sentence: 2    
tadyatʰā dravyahavirmantrakarmādīnāmatipannaskannabʰinnabʰagnanaṣṭaduṣṭaviparītadagdʰāśr̥tyanikr̥tānāmanāmnāteṣu juhuyāt mano jyotiḥ ayāścāgne yadasmin karmaṇi svasti na indro vr̥ddʰaśravāḥ iti vyāhr̥tibʰiśca \2\
Sentence: 3    
vyāhr̥tīnāṃ prayoge yatʰākr̥taṃ yatʰāvadbʰavatītyācāryā bruvate \3\
Sentence: 4    
tatrodāharanti bʰūrityr̥co bʰuva iti yajūṃṣi suvariti sāmāni \4\
Sentence: 5    
pravr̥tte karmaṇi pradʰānādau juhuyāditi bodʰāyanaḥ \5\
Sentence: 6    
pradʰānānta iti śālikiḥ \6\
Sentence: 7    
purastātsviṣṭakr̥ta ityaupamanyavaḥ \7\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne pañcamo 'dʰyāyaḥ


Adhyaya: 6    
atʰa caturtʰapraśne ṣaṣṭʰo 'dʰyāyaḥ


Sentence: 1    
atʰa garbʰādʰānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇoupaniṣkramaṇaannaprāśanacol̥aupanayanādi kāryaṃ na karayediti samānaṃ karma \ tata ma āpaḥ yatpākatrā manasvatī mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi \1\
Sentence: 2    
kālātikrame pradʰānādau dve dve mindāhutī juhuyāditi \2\
Sentence: 3    
vyāhr̥tirpūrvakaṃ ceti sarveṣāṃ samānamācāryāṃ bruvate \3\
Sentence: 4    
tatrodāharanti pakvaṃ sauviṣṭakr̥tamājyaṃ praṇītāpraṇayanaṃ brāhmaṇamidʰmābarhirekamiti vijñāyata iti hi brāhmaṇamiti hi brāhmaṇam \4\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne ṣaṣṭʰo 'dʰyāyaḥ


Adhyaya: 7    
atʰa caturtʰapraśne saptamo 'dʰyāyaḥ


Sentence: 1    
atʰa viparītadarbʰāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇaājyasaṃskāra sruksammārjanaparidʰipariṣecana idʰmābʰyādʰānaviparīteṣuprāyaścittaṃ tataṃ ma āpaḥ yatpākatrā manasvatī mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi bodʰāyanaḥ \1\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne saptamo 'dʰyāyaḥ


Adhyaya: 8    
atʰa caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Sentence: 1    
atʰa prāyaścittāni vyākʰyāsyāmaḥ bʰagnanaṣṭaduṣṭaviparītaspʰuṭitadvijaśvabiḍālakākakʰaramr̥gapaśupakṣisarīsr̥pāṇāmanyatkīṭo r̥tvijo 'gnīnantarā gaccʰet
durgā manasvatī mahāvyāhr̥tīstisrastantumatīrjuhuyāt saiva tataḥ prāyaścittiḥ \1\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne aṣṭamo 'dʰyāyaḥ


Adhyaya: 9    
atʰa caturtʰapraśne navamo 'dʰyāyaḥ


Sentence: 1    
atʰātassaptapākayajñānāṃ prāyaścittasamuccayaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
hutaḥ prahuta āhutaśśūlagavo baliharaṇaṃ pratyavarohaṇamaṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidʰenīḥ \2\
Sentence: 3    
anvāhateṣu karmasvagnimupasamādʰāya samparistīrya yatra yatra darvīhomaṃ kuryāttatratatra caruṃ samavadāya juhoti \3\
Sentence: 4    
sarvatra skanne bʰinne cʰinne kṣāme viparyāse uddāhe ūnātirikte pavitranāśe pātrabʰede dve mindāhutī juhoti \4\
Sentence: 5    
makṣikairmaśakairvā romabʰiḥ pipīlikairvā vyāpadyeta prajapataye homaṃ kuryāt \5\
Sentence: 6    
vyāpannamājyamavyāpannamantarhitamanājñātaprāyaścittaṃ yajñasamr̥ddʰīrjuhoti \6\
Sentence: 7    
antarāgamane prāyaścittaṃ daśahotāraṃ cānukʰyāṃ ca juhoti \7\
Sentence: 8    
antarhr̥te prāyaścittaṃ caturhotāraṃ cānukʰyāṃ ca juhoti \8\
Sentence: 9    
maṇḍūkasarpamūṣikamārjārāntarāgamane prāyaścittaṃ pañcahotāraṃ cānukʰyāṃ ca juhoti \9\
Sentence: 10    
vikr̥tarūpe vikr̥taśabde vispʰuṭe prāyaścittaṃ śaṃyuvākaṃ cānukʰyāṃ ca juhoti \10\
Sentence: 11    
anādiṣṭaṃ sarvaprāyaścittaṃ vyākʰyātaṃ vāruṇīmiti nirdiśet \11\
Sentence: 12    
saṃskārānte 'gnāvutsanne tadbʰasmasamāropaṇaṃ samidʰaṃ yadi nopavindedyājñikaṃ prāyaścittaṃ mahāvyāhr̥tīḥ praṇavaṃ manasvatīṃ ca juhoti \12\
Sentence: 13    
svarākṣarapadavr̥ttabʰreṣeṣu ābʰirgīrbʰiḥ iti \13\
Sentence: 14    
sarvatra pākayajñānāṃ sadasyebʰyo dʰenumr̥ṣabʰamanaḍvāhaṃ dadyāt \14\
Sentence: 15    
sadasyāssarvaprāyaścittāni pratinidʰīṃśca bodʰayiṣyantīti \15\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne navamo 'dʰyāyaḥ


Adhyaya: 10    
atʰa caturtʰapraśne daśamo 'dʰyāyaḥ


Sentence: 1    
atʰa yadi homakāleṣvagnirudvātassyāt sarvaṃ tat apahatāḥ iti prokṣya stʰaṇḍilamuddʰr̥tyāgnimupasamādʰāya samparistīrya prāyaścittaṃ juhoti ayāścāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi \1\
Sentence: 2    
atʰa yadyupanayanāgnirvivāhāgnirjātakāgniśśmaśānāgnirācaturtʰādādaśāhādāsañcayanādudvātassyāt apahatā asurāḥ iti prokṣya kṣipraṃ bʰasmasamārohaṇam \ ayaṃ te yonirr̥tviyaḥ iti samidʰi samāropya laukikamagnimāhr̥tya samidʰamādadʰāti ājuhvānaḥ udbudʰyasvāgne iti dvābʰyām \2\
Sentence: 3    
samparistīrya prāyaścittaṃ juhoti ayāścāgne pañcahotā brāhmaṇa ekahotā daśa manasvatī mindāhutī mahāvyāhr̥tīḥ vyāhr̥tayaśca prāyaścittaṃ juhuyāditi bodʰāyanaḥ \3\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne daśamo 'dʰyāyaḥ

Adhyaya: 11    
atʰa caturtʰapraśne ekādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hamedʰino brahmacāriṇaścānugate 'gno kālātikrame homayordarśapūrṇamāsayoścāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadʰūtahīnamantrādʰikakarmaṇaścākr̥tasīmantāyāṃ prasūtāyāṃ bʰāryāyāṃ strīṣu goṣu yamal̥ajanane rajasvalā 'bʰigamane patitasambʰāṣaṇe divāmaitʰune śūdrā 'bʰigamane svapnānte retasskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kr̥tāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaśca vrataviparyāse mekʰalāyajñopavītasyoccʰedane kr̥ṣṇājinasyādʰāraṇe kamaṇḍalvadʰāraṇe daṇḍabʰaṅge sandʰyālope 'gnikāryalopa udakumbʰalope bʰikṣācaraṇasvādʰyāyalope śuśrūṣālope etaiścānyaiścānāmnāteṣu prāyaścittam \1\
Sentence: 2    
agnimupasamādʰāya samparistīrya prāyaścittaṃ juhoti pāhi no agna enase svāhā \ pāhi no viśvavedase svāhā \ yajñaṃ pāhi vibʰāvaso svāhā \ sarvaṃ pāhi śatakrato svāhā \ pāhi no agna ekayā \ pāhyuta dvitīyayā \ pāhi gīrbʰistisr̥bʰirūrjāṃ pate \ pāhi catasr̥bʰirvaso svāhā iti \2\
Sentence: 3    
purastāccopariṣṭācca sānukramaṇaṃ yatʰā 'nupūrvakaraṇamaviccʰinnaṃ santataṃ bʰavatīti \3\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne ekādaśo 'dʰyāyaḥ


Adhyaya: 12    
atʰa caturtʰapraśne dvādaśo 'dʰyāyaḥ


Sentence: 1    
atʰa gr̥hastʰasya vidyārtʰinastriyā 'bʰyanujñātasya r̥tusaṃveśanaviccʰedaprāyaścittaṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
vasanto grīṣmo varṣāśśaraddʰemantaśśiśireṇartukālamuktvā brāhmaṇebʰyo nivedayitvā cīrṇavratāntenātʰa pradoṣe devayajanamudānayati \2\
Sentence: 3    
atʰa devayajanollekʰanaprabʰr̥tyāgnimukʰātkr̥tvā pakvājjuhoti yastvā hr̥dā kīriṇā manyamānaḥ iti puro 'nuvākyāmanūcya yasmai tvaṃ sukr̥te jātavedaḥ iti yājyayā juhoti \3\
Sentence: 4    
atʰājyāhutīrupajuhoti madʰuśca svāhā \ mādʰavaśca svāhā ityā 'ntādanuvākasya \4\
Sentence: 5    
sviṣṭakr̥tprabʰr̥ti siddʰamādʰenuvarapradānāt \5\
Sentence: 6    
apareṇāgniṃ ājyaśeṣamudakaśeṣaṃ cobʰau jāyāpatī prāśnīyātām \6\
Sentence: 7    
r̥tusaṃveśanaviccʰedaprāyaścittaṃ vyākʰyātam \7\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśne dvādaśo 'dʰyāyaḥ

Adhyaya: col. 


Sentence: 1    
atʰa gr̥hastʰasya \ atʰa gr̥hamedʰinaḥ \ atʰa yadi homakāleṣu \ atʰātassaptapākayajñānām \ atʰa prāyaścittāni \ atʰa viparīta \ atʰa garbʰādʰāna \ atʰa pākayajñānām \ atʰābʰyāgʰātaḥ \ sarvatra svayam \ sarvatra darvī \ atʰātassaptapākayajñānām \12\
Sentence: 2    
atʰātassaptapākayajñānām \ sarvatra darvī \ sarvatra svayam \ atʰābʰyāgʰātaḥ \ atʰa pākayajñānām \ atʰa garbʰādʰāna \ atʰa viparīta \ atʰa prāyaścittāni \ atʰātassaptapākayajñānām \ atʰa yadi homakāleṣu \ atʰa gr̥hamedʰinaḥ \ atʰa gr̥hastʰasya \12\


iti bodʰāyanīye gr̥hyasūtre caturtʰapraśnaḥ

iti bodʰāyanīyagr̥hyasūtraṃ samāptam






Next part



This text is part of the TITUS edition of Black Yajur-Veda: Baudhayana-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.