TITUS
Sama-Veda: Kena-Upanisad
Part No. 5
Previous part

Paragraph: 4 
Part IV


Verse: 1 
Sentence: 1     brahmeti hovāca
   
brahmā~ iti ha~ uvāca
Sentence: 2    
brahmaṇo etad vijaye mahīyadhvam iti
   
brahmaṇas~ vai~ etad vijaye mahīyadhvam iti
Sentence: 3    
tato haiva vidāṃ cakāra brahmeti
   
tatas~ ha~ eva vidām~ cakāra brahmā~ iti

Verse: 2 
Sentence: 1    
tasmād ete devā atitarām ivānyān devān
   
tasmād vai~ ete devās~ ati-tarām iva~ anyān
Sentence: 2    
yad agnir vāyur indras
   
devān yad agnis~ vāyus~ indraḥ~
Sentence: 3    
te hy enan nediṣṭhaṃ pasparśus
   
te hi~ enad~ nediṣṭham~ pasparśur~
Sentence: 4    
te hy enat prathamā vidāṃ cakrur brahmeti
   
te hi~ enad~ prathamās~ vidām~ cakrur brahmā~ iti

Verse: 3 
Sentence: 1    
tasmād indro 'titarām ivānyān devān
   
tasmād vai~ indras~ atitarām iva~ anyān devān
Sentence: 2    
sa hy enan nediṣṭhaṃ pasparśa
   
sa hi~ enad~ nediṣṭham~ pasparśa
Sentence: 3    
sa hy enat prathamo vidāṃ cakāra brahmeti
   
sa hi~ enad~ prathamas~ vidām~ cakāra brahmā~ iti

Verse: 4 
Sentence: 1    
tasyaiṣa ādeśo
   
tasya~ eṣa ādeśas~
Sentence: 2    
yad etad vidyuto vyadyutadā itīn nyamīmiṣadā
   
yad etad vidyutas~ vyadyutadās~ itīn nyamīmiṣadās~
Sentence: 3    
ity adhidaivatam
   
iti~ adhidaivatam

Verse: 5 
Sentence: 1    
athādhyātmaṃ
   
atha~ adhyātmam~
Sentence: 2    
yad etad gacchatīva ca mano
   
yad etad gacchati~ iva ca manas~
Sentence: 3    
'nena caitad upasmaraty
   
anena ca~ etad upa-smarati~
Sentence: 4    
abhīkṣṇaṃ saṅkalpaḥ
   
abhīkṣṇam~ saṅkalpas~

Verse: 6 
Sentence: 1    
tad dha tadvanaṃ nāma
   
tad ~ha tad-vanam~ nāma
Sentence: 2    
tadvanam ity upāsitavyaṃ
   
tad-vanam iti~ upa~-āsitavyam~
Sentence: 3    
sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni sam̐vāñchanti
   
sa yas~ etad evam~ veda~ abhi ha~ enam~ sarvāṇi bhūtāni sam~-vāñchanti

Verse: 7 
Sentence: 1    
upaniṣadaṃ bho brūhīty
   
upaniṣadam~ bho brūhi~ iti~
Sentence: 2    
uktā ta upaniṣad
   
uktā te~ upaniṣad
Sentence: 3    
brāhmīṃ vāva ta upaniṣadam abrūmeti
   
brāhmīm~ vāva te~ upaniṣadam abrūma~ iti

Verse: 8 
Sentence: 1    
tasyai tapo damaḥ karmeti pratiṣṭhā
   
tasyai tapas~ damas~ karma~ iti pratiṣṭhā
Sentence: 2    
vedāḥ sarvāṅgāni
   
vedās~ sarva~-aṅgāni
Sentence: 3    
satyam āyatanam
   
satyam āyatanam

Verse: 9 
Sentence: 1    
yo etām evaṃ vedāpahatya pāpmānam
   
yas~ vai~ etām evam~ veda~ apa-hatya pāpmānam
Sentence: 2    
anante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati
   
anante svarge loke jyeye prati-tiṣṭhati prati-tiṣṭhati


This text is part of the TITUS edition of Sama-Veda: Kena-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.