TITUS
Sama-Veda: Kena-Upanisad
Part No. 4
Previous part

Paragraph: 3 
Part III


Verse: 1 
Sentence: 1    brahma ha devebhyo vijigye
   
brahma ha devebhyas~ vi-jigye
Sentence: 2    
tasya ha brahmaṇo vijaye devā amahīyanta
   
tasya ha brahmaṇas~ vijaye devās~ amahīyanta
Sentence: 3    
ta aikṣantāsmākam evāyaṃ vijayo 'smākam evāyaṃ mahimeti
   
te~ aikṣanta~ asmākam eva~ ayam~ vijayas~ asmākam eva~ ayam~ mahimā~ iti

Verse: 2 
Sentence: 1    
tad dhaiṣāṃ vijajñau
   
tad ~ha~ eṣām~ vijajñau
Sentence: 2    
tebhyo ha prādur babhūva
   
tebhyas~ ha prādur babhūva
Sentence: 3    
tan na vyajānata
   
tad~ na vi~-ajānata
Sentence: 4    
kim idaṃ yakṣam iti
   
kim idam~ yakṣam iti

Verse: 3 
Sentence: 1    
te 'gnim abruvañ
   
te ~agnim abruvan~
Sentence: 2    
jātaveda etad vijānīhi
   
jātavedas~ etad vi-jānīhi
Sentence: 3    
kim idaṃ yakṣam iti
   
kim idam~ yakṣam iti
Sentence: 4    
tatheti
   
tathā~ ~iti

Verse: 4 
Sentence: 1    
tad abhyadravat
   
tad abhi~-adravat
Sentence: 2    
tam abhyavadat
   
tam abhi~-avadat
Sentence: 3    
ko 'sīty
   
kas~ asi~ iti~
Sentence: 4    
agnir aham asmīty abravīj
   
agnis~ vai~ aham asmi~ iti~ abravīt~
Sentence: 5    
jātavedā aham asmīti
   
jātavedās~ vai~ aham asmi~ iti

Verse: 5 
Sentence: 1    
tasmim̐s tvayi kiṃ vīryam ity
   
tasmin~ tvayi kim~ vīryam iti~
Sentence: 2    
apīdaṃ sarvaṃ daheyaṃ
   
api~ idam~ sarvam~ daheyam~
Sentence: 3    
yad idaṃ pr̥thivyām iti
   
yad idam~ pr̥thivyām iti

Verse: 6 
Sentence: 1    
tasmai tr̥ṇaṃ nidadhāv
   
tasmai tr̥ṇam~ ni-dadhau~
Sentence: 2    
etad daheti
   
etad daha~ iti
Sentence: 3    
tad upapreyāya sarvajavena
   
tad upa-pra~-iyāya sarva-javena
Sentence: 4    
tan na śaśāka dagdhuṃ
   
tad~ na śaśāka dagdhum~
Sentence: 5    
sa tata eva nivavr̥te
   
sa tatas~ eva ni-vavr̥te
Sentence: 6    
naitad aśakaṃ vijñātuṃ
   
na~ etad aśakam~ vijñātum~
Sentence: 7    
yad etad yakṣam iti
   
yad etad yakṣam iti

Verse: 7 
Sentence: 1    
atha vāyum abruvan
   
atha vāyum abruvan
Sentence: 2    
vāyav etad vijānīhi
   
vāyo~ etad vi-jānīhi
Sentence: 3    
kim etad yakṣam iti
   
kim etad yakṣam iti
Sentence: 4    
tatheti
   
tathā~ iti

Verse: 8 
Sentence: 1    
tad abhyadravat
   
tad abhi~-adravat
Sentence: 2    
tam abhyavadat
   
tam abhi-~avadat
Sentence: 3    
ko 'sīti
   
kas~ asi~ iti
Sentence: 4    
vāyur aham asmīty abravīn
   
vāyus~ vai~ aham asmi~ iti~ abravīt~
Sentence: 5    
mātariśvā aham asmīti
   
mātariśvā vai~ aham asmi~ iti

Verse: 9 
Sentence: 1    
tasmim̐s tvayi kiṃ vīryam ity
   
tasmin~ tvayi kim~ vīryam iti~
Sentence: 2    
apīdaṃ sarvam ādadīya
   
api~ idam~ sarvam ā-dadīya
Sentence: 3    
yad idaṃ pr̥thivyām iti
   
yad idam~ pr̥thivyām iti

Verse: 10 
Sentence: 1    
tasmai tr̥ṇaṃ nidadhāv
   
tasmai tr̥ṇam~ ni-dadhau~
Sentence: 2    
etad ādatsveti
   
etad ā-datsva~ iti
Sentence: 3    
tad upapreyāya sarvajavena
   
tad upa-pra~-iyāya sarva-javena
Sentence: 4    
tan na śaśākādatum
   
tad~ na śaśāka~ ā-datum~
Sentence: 5    
sa tata eva nivavr̥te
   
sa tatas~ eva ni-vavr̥te
Sentence: 6    
naitad aśakaṃ vijñātuṃ
   
na~ etad aśakam~ vi-jñātum~
Sentence: 7    
yad etad yakṣam iti
   
yad etad yakṣam iti

Verse: 11 
Sentence: 1    
athendram abruvan
   
atha~ indram abruvan
Sentence: 2    
maghavann etad vijānīhi
   
maghavan~ etad vi-jānīhi
Sentence: 3    
kim etad yakṣam iti
   
kim etad yakṣam iti
Sentence: 4    
tatheti
   
tathā~ iti
Sentence: 5    
tad abhyadravat
   
tad abhi~-adravat
Sentence: 6    
tasmāt tirodadhe
   
tasmād~ tiras~-dadhe

Verse: 12 
Sentence: 1    
sa tasminn evākāśe striyam ājagāma bahuśobhamānām umāṃ haimavatīṃ
   
sa tasmin~ eva~ ākāśe striyam ā-jagāma bahu-śobhamānām umām~ haimavatīm~
Sentence: 2    
tāṃ hovāca
   
tām~ ha~ uvāca
Sentence: 3    
kim etad yakṣam iti
   
kim etad yakṣam iti



Next part



This text is part of the TITUS edition of Sama-Veda: Kena-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.