TITUS
Sama-Veda: Mantra-Brahmana
Part No. 5
Previous part

Paragraph: 5 


1.5.1-5: Haarscheitelung.


Verse: 1 
Sentence: a    ayam ūrjāvato vr̥kṣa
   
ayam ūrjāvatas vr̥kṣas

Sentence: b    
ūrjīva pʰalinī bʰava /
   
ūrjī iva pʰalinī bʰava /

Sentence: c    
parṇam̐ vanaspate 'nu tvā-
   
parṇam vanas-pate anu tvā

Sentence: d    
-nu tvā sūyatām̐ rayiḥ //
   
anu tvā sūyatām rayiṣ //

Verse: 2 
Sentence: a    
yenāditeḥ sīmānaṃ nayati
   
yena aditeṣ sīmānam nayati

Sentence: b    
prajāpatir mahate saubʰagāya /
   
prajā-patiṣ mahate saubʰagāya /

Sentence: c    
tenāham asyai sīmānaṃ nayāmi
   
tena aham asyai sīmānam nayāmi

Sentence: d    
prajām asyai jaradaṣṭiṃ kr̥ṇomi //
   
prajām asyai jarat-aṣṭim kr̥ṇomi //

Verse: 3 
Sentence: a    
rākām aham̐ suhavām̐ suṣṭutī huve
   
rākām aham su-havām su-stutī huve

Sentence: b    
śr̥ṇotu naḥ subʰagā bodʰatu tmanā /
   
śr̥ṇotu nas su-bʰagā bodʰatu tmanā /

Sentence: c    
sīvyatv apaḥ sūcyāccʰidyamānayā
   
sīvyatu apas sūcyā a-cʰidyamānayā

Sentence: d    
dadātu vīram̐ śatadāyumukʰyam //
   
{RV 2.32.4d: dádātu vīráṃ śatádāyam uktʰyàm}
   
dadātu vīram śata=dāyu-mukʰyam //

Verse: 4 
Sentence: a    
yās te rāke sumatayaḥ supeśaso
   
yās te rāke su-matayas su-peśasas

Sentence: b    
yābʰir dadāsi dāśuṣe vasūni /
   
yābʰiṣ dadāsi dāśuṣe vasūni /

Sentence: c    
tābʰir no adya sumanā upāgahi
   
tābʰiṣ nas adya su-manās upa-ā=gahi

Sentence: d    
sahasrapoṣam̐ subʰage rarāṇā //
   
sahasra-poṣam su-bʰage rarāṇā //

Verse: 5 
Sentence: a    
kiṃ paśyasi /
   
kim paśyasi /

Sentence: b    
prajāṃ paśūnt saubʰāgyaṃ mahyaṃ
   
prajām paśūn sau-bʰāgyam mahyam

Sentence: c    
dīrgʰāyuṣṭvaṃ patyuḥ //
   
dīrgʰa-āyuṣṭvam patyuṣ //


1.5.6-9: Geburtshandlung.


Verse: 6 
Sentence: a    
tiraścī nipadyate
   
tiraścī ni-padyate

Sentence: b    
aham̐ vidʰaraṇī iti /
   
aham vi-dʰaraṇīṣ iti /

Sentence: c    
tāṃ tvā gʰr̥tasya dʰārayā
   
tām tvā gʰr̥tasya dʰārayā

Sentence: d    
yaje sam̐rādʰanīm aham /
   
yaje sam-rādʰanīm aham /

Sentence: e    
sam̐rādʰanyai devyai deṣṭryai //
   
sam-rādʰanyai devyai deṣṭryai //

Verse: 7 
Sentence: a    
vipaścit puccʰam abʰarat
   
vipaścit puccʰam abʰarat

Sentence: b    
tad dʰātā punar āharat /
   
tat dʰātā punar ā-aharat /

Sentence: c    
parehi tvam̐ vipaścit
   
parā-ihi tvam vipaścit

Sentence: d    
pumān ayaṃ janiṣyate
   
pumān ayam janiṣyate

Sentence: e    
'sau nāma //
   
asau nāma //

Verse: 8 
Sentence: a    
iyam ājñedam annam
   
iyam ā-jñā idam annam

Sentence: b    
idam āyur idam amr̥tam //
   
idam āyuṣ idam a-mr̥tam //

Verse: 9 
Sentence: a    
medʰāṃ te mitrāvaruṇau
   
medʰām te mitrā-varuṇau

Sentence: b    
medʰām agnir dadʰātu te /
   
medʰām agniṣ dadʰātu te /

Sentence: c    
medʰāṃ te aśvinau devāv
   
medʰām te aśvinau devau

Sentence: d    
ādʰattāṃ puṣkarasrajau //
   
ā-dʰattām puṣkara-srajau //


1.5.10-13: Erster Ausgang mit dem Kind.


Verse: 10 
Sentence: a    
yat te susīme hr̥dayam̐
   
yat te susīme hr̥dayam

Sentence: b    
hitam antaḥ prajāpatau //
   
hitam antar prajā-patau //

Sentence: c    
vedāhaṃ manye tad brahma
   
veda aham manye tat brahma

Sentence: d    
māhaṃ pautram agʰaṃ nigām //
   
aham pautram agʰam ni-gām //

Verse: 11 
Sentence: a    
yat pr̥tʰivyā anāmr̥taṃ
   
yat pr̥tʰivyās an-ā=mr̥tam

Sentence: b    
divi candramasi śritam /
   
divi candra-masi śritam /

Sentence: c    
vedāmr̥tasyāhaṃ nāma
   
veda a-mr̥tasya aham nāma

Sentence: d    
māhaṃ pautram agʰam̐ riṣam //
   
aham pautram agʰam riṣam //

Verse: 12 
Sentence: a    
indrāgnī śarma yaccʰataṃ
   
indra-agnī śarma yaccʰatam

Sentence: b    
prajāyai me prajāpatī /
   
prajāyai me prajā-patī /

Sentence: c    
yatʰāyaṃ na pramīyeta
   
yatʰā ayam na pra-mīyeta

Sentence: d    
putro janitryā adʰi //
   
putras janitryās adʰi //

Verse: 13 
Sentence: a    
yad adaś candramasi kr̥ṣṇaṃ
   
yat adas candra-masi kr̥ṣṇam

Sentence: b    
pr̥tʰivyā hr̥dayam̐ śritam /
   
pr̥tʰivyās hr̥dayam śritam /

Sentence: c    
tad aham̐ vidvām̐s tat paśyan
   
tat aham vidvān tat paśyan

Sentence: d    
māhaṃ pautram agʰam̐ rudam //
   
aham pautram agʰam rudam //


1.5.14-15: Namengebung.


Verse: 14 
Sentence: a    
ko 'si katamo 'sy
   
kas asi katamas asi

Sentence: b    
eṣo 'sy amr̥to 'si /
   
eṣas asi a-mr̥tas asi /

Sentence: c    
āhaspatyaṃ māsaṃ praviśāsau //
   
āhas-patyam māsam pra-viśa asau //

Verse: 15 
Sentence: a    
sa tvāhne paridadātv
   
sa tvā ahne pari-dadātu

Sentence: b    
ahas tvā rātryai paridadātu
   
ahar tvā rātryai pari-dadātu

Sentence: c    
rātris tvāhorātrābʰyāṃ paridadātv
   
rātriṣ tvā ahas-rātrābʰyām pari-dadātu

Sentence: d    
ahorātrau tvārdʰamāsebʰyaḥ paridattām
   
ahas-rātrau tvā ardʰa-māsebʰyas pari-dattām

Sentence: e    
ardʰamāsās tvā māsebʰyaḥ paridadatu
   
ardʰa-māsās tvā māsebʰyas pari-dadatu

Sentence: f    
māsās tva rtubʰyaḥ paridadatv
   
māsās tvā r̥tubʰyas pari-dadatu

Sentence: g    
r̥tavas tvā sam̐vatsarāya paridadatu
   
r̥tavas tvā saṃvatsarāya pari-dadatu

Sentence: h    
sam̐vatsaras tvāyuṣe jarāyai paridadātv asau //
   
saṃvatsaras tvā āyuṣe jarāyai pari-dadātu asau //


1.5.16-19: Küssen des Hauptes.


Verse: 16 
Sentence: a    
aṅgādaṅgāt sam̐śravasi
   
aṅgāt-aṅgāt sam-śravasi

Sentence: b    
hr̥dayād adʰi jāyase /
   
hr̥dayāt adʰi jāyase /

Sentence: c    
prāṇaṃ te prāṇena saṃdadʰāmi
   
prāṇam te prāṇena sam-dadʰāmi

Sentence: d    
jīva me yāvad āyuṣam //
   
jīva me yāvat āyuṣam //

Verse: 17 
Sentence: a    
aṅgādaṅgāt saṃbʰavasi
   
aṅgāt-aṅgāt sam-bʰavasi

Sentence: b    
hr̥dayād adʰi jāyase /
   
hr̥dayāt adʰi jāyase /

Sentence: c    
vedo vai putranāmāsi
   
vedas vai putra-nāma asi

Sentence: d    
sa jīva śaradaḥ śatam //
   
sa jīva śaradas śatam //

Verse: 18 
Sentence: a    
aśmā bʰava paraśur bʰava
   
aśmā bʰava paraśuṣ bʰava

Sentence: b    
hiraṇyam astr̥taṃ bʰava /
   
hiraṇyam a-str̥tam bʰava /

Sentence: c    
ātmāsi putra mr̥tʰāḥ
   
ātmā asi putra mr̥tʰās

Sentence: d    
sa jīva śaradaḥ śatam //
   
sa jīva śaradas śatam //

Verse: 19 
Sentence: a    
paśūnāṃ tvā hiṅkāreṇābʰijigʰrāmy asau //
   
paśūnām tvā hiṅ-kāreṇa abʰi-jigʰrāmi asau //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.