TITUS
Sama-Veda: Mantra-Brahmana
Part No. 4
Previous part

Paragraph: 4 

Verse: 1 
Sentence: a    agne prāyaścitte
   
agne prāyas-citte

Sentence: b    
tvaṃ devānāṃ prāyaścittir asi /
   
tvam devānām prāyas-cittiṣ asi /

Sentence: c    
brāhmaṇas tvā nātʰakāma upadʰāvāmi /
   
brāhmaṇas tvā nātʰa-kāmas upa-dʰāvāmi /

Sentence: d    
yāsyāḥ pāpī lakṣmīs
   
asyās pāpī lakṣmīṣ

Sentence: e    
tām asyā apajahi //
   
tām asyai apa-jahi //

Verse: 2 
Sentence: a    
vāyo prāyaścitte
   
vāyo prāyas-citte

Sentence: b    
tvaṃ devānāṃ prāyaścittir asi /
   
tvam devānām prāyas-cittiṣ asi /

Sentence: c    
brāhmaṇas tvā nātʰakāma upadʰāvāmi /
   
brāhmaṇas tvā nātʰa-kāmas upa-dʰāvāmi /

Sentence: d    
yāsyāḥ patigʰnī tanūs
   
asyās pati-gʰnī tanūṣ

Sentence: e    
tām asyā apajahi //
   
tām asyai apa-jahi //

Verse: 3 
Sentence: a    
candra prāyaścitte
   
candra prāyas-citte

Sentence: b    
tvaṃ devānāṃ prāyaścittir asi /
   
tvam devānām prāyas-cittiṣ asi /

Sentence: c    
brāhmaṇas tvā nātʰakāma upadʰāvāmi /
   
brāhmaṇas tvā nātʰa-kāmas upa-dʰāvāmi /

Sentence: d    
yāsyā aputryā tanūs
   
asyās a-putryā tanūṣ

Sentence: e    
tām asyā apajahi //
   
tām asyai apa-jahi //

Verse: 4 
Sentence: a    
sūrya prāyaścitte
   
sūrya prāyas-citte

Sentence: b    
tvaṃ devānāṃ prāyaścittir asi /
   
tvam devānām prāyas-cittiṣ asi /

Sentence: c    
brāhmaṇas tvā nātʰakāma upadʰāvāmi /
   
brāhmaṇas tvā nātʰa-kāmas upa-dʰāvāmi /

Sentence: d    
yāsyā apaśavyā tanūs
   
asyās a-paśavyā tanūṣ

Sentence: e    
tām asyā apajahi //
   
tām asyai apa-jahi //

Verse: 5 
Sentence: a    
agnivāyucandrasūryāḥ prāyaścittayo
   
agni-vāyu-candra-sūryās prāyas-cittayas

Sentence: b    
yūyaṃ devānāṃ prāyaścittayaḥ stʰa /
   
yūyam devānām prāyas-cittayas stʰa /

Sentence: c    
brāhmaṇo vo nātʰakāma upadʰāvāmi /
   
brāhmaṇas vas nātʰa-kāmas upa-dʰāvāmi /

Sentence: d    
yāsyāḥ pāpī lakṣmīr patigʰnī
   
asyās pāpī lakṣmīṣ pati-gʰnī

Sentence: e    
yāputryā yāpaśavyā
   
a-putryā a-paśavyā

Sentence: f    
asyā apahata //
   
tās asyai apa-hata //


1.4.6-7: Garbhādhāna (Empfängnis).


Verse: 6 
Sentence: a    
viṣṇur yoniṃ kalpayatu
   
viṣṇuṣ yonim kalpayatu

Sentence: b    
tvaṣṭā rūpāṇi pim̐śatu /
   
tvaṣṭā rūpāṇi pim̐śatu /

Sentence: c    
āsiñcatu prajāpatir
   
ā-siñcatu prajā-patiṣ

Sentence: d    
dʰātā garbʰaṃ dadʰātu te //
   
dʰātā garbʰam dadʰātu te //

Verse: 7 
Sentence: a    
garbʰaṃ dʰehi sinīvāli
   
garbʰam dʰehi sinīvāli

Sentence: b    
garbʰaṃ dʰehi sarasvati /
   
garbʰam dʰehi sarasvati /

Sentence: c    
garbʰaṃ te aśvinau devāv
   
garbʰam te aśvinau devau

Sentence: d    
ādʰattāṃ puṣkarasrajau //
   
ā-dʰattām puṣkara-srajau //


1.4.8-9: Pum̐savana (Für ein männliches Kind).


Verse: 8 
Sentence: a    
pumām̐sau mitrāvaruṇau
   
pumām̐sau mitrā-varuṇau

Sentence: b    
pumām̐sāv aśvināv ubʰau /
   
pumām̐sau aśvinau ubʰau /

Sentence: c    
pumān agniś ca vāyuś ca
   
pumān agniṣ ca vāyuṣ ca

Sentence: d    
pumān garbʰas tavodare //
   
pumān garbʰas tava udare //

Verse: 9 
Sentence: a    
pumān agniḥ pumān indraḥ
   
pumān agniṣ pumān indras

Sentence: b    
pumān devo br̥haspatiḥ /
   
pumān devas br̥has-patiṣ /

Sentence: c    
pumām̐saṃ putram̐ vindasva
   
pumām̐sam putram vindasva

Sentence: d    
taṃ pumān anu jāyatām //
   
tam pumān anu jāyatām //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.