TITUS
Sama-Veda: Kauthuma-Grhyasutra
Part No. 5
Previous part

Khanda: 7 
Sentence: 1    atʰa r̥tukālaparokṣaṇam pratʰamārtavādataḥ śuddʰaḥ snātvā svastivācanaṃ śayyāgr̥hamalaṃkr̥tya puṣpapʰalānvikīrya pratidiśaṃ dīpairalaṃkr̥tya sugandʰapaṅkena dorgʰacaturasraṃ stʰaṇḍilaṃ kurvan uparyukṣapatramudagagramāstīryātʰopari navavāsasa prāgagrāmāstorya prāksiraḥ patnīṃ śayitvordʰvamukʰīnatʰā jānubʰyāṃ pādai vasumatyākramya tatsamīpe patis tatrābʰimukʰo bʰūtvovaśyesajastaitayo nimālabʰya viṣṇuryoniṃ kalpayatviti aṣṭavāraṃ japitvā 'ṣṭaputro bʰavati skakāle patiralabʰyaḥ cedanyapuruṣo na kartavyaṃ syāt ṣaḍrātro r̥tuṃ kālaḥ \\7\\

Next part



This text is part of the TITUS edition of Sama-Veda: Kauthuma-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.