TITUS
Sama-Veda: Kauthuma-Grhyasutra
Part No. 4
Previous part

Khanda: 6 
Sentence: 1    dvibʰāryāgnisaṃyogaḥ \
Sentence: 2    
atʰātaḥ sarvavarṇeṣu brāhmaṇānāṃ punarādʰipatyaṃ cet pūrvaṃ gr̥hyāgnerardʰaṃ praṇīya tayoḥ saṃyojanārtʰe caturtʰastyāhvaḥ sāyamupakramya yajamānaḥ pūrvāgnimavarohaṇaṃ kr̥tvā tatra stʰaṃḍilaṃ kurvan agniṃ vo vr̥dʰantamiti tr̥cena pratiṣṭāpyānantarabʰāryā navāgnau pātreṇādāyemaṃ stomamiti tr̥cena saṃyojya pratr̥cāmante caturakṣarasupāṃśu tato agniraitviti ṣaḍbʰirājyam hute yajamānaṃ vācayetprāṇāyāmaṃ pariṣicyāgnaye svāhā prajāpataye svāhā punaḥ pariṣicyāgauṣūkaṃ samāropaṇaṃ vāmadevyaṃ gītvā yadi deśāntare tatra laukikāgnau kuryātpūrvavat saṃyojyā 'priyādʰipatyaṃ cedviśeṣo 'sti tatra tadvyākʰyāsyāmo brāhmaṇānāmantrya śatāpūpamāśayatakaṃ vāṣṭau snātvālaṃkr̥tya kamaṇḍalunodakaṃ gr̥hītvā vanāntare gatvā tasmindeśe aśuṣkāṃ komalīṃ śubʰaparṇīṃ pʰalavatīṃ vistārayuktaṃ prāpanhīṃ sahitāṃ etairguṇavānarkaśākʰāmavalokya tatpitrārtʰe vedavidbrāhmaṇaṃ vicārya snāpayitvārkaśākʰā na haret navāsasāccʰādayitvā taṃ brāhmaṇo devasya tvetyarkakanyādānaṃ varaṃ pratigr̥hṇāmīti purata stʰaṇḍilaṃ kurvannarkasya uttarata upaviśya tāmaṣṭau brāhmaṇārkaśākʰāṃ pariveṣṭya sarve prāṅmukʰodaṅmukʰo brāhmaṇas tato brāhmaṇamabʰyarcya pratyekaṃ daśadaśāpūpaṃ dadyāt śeṣamuttarato nidʰāya laukikāgniṃ pratiṣṭʰāpya tataḥ samūhanādi prapadāntaṃ kr̥tvedʰmāṅkaṃ hutvā tato vyāhr̥tibʰistisr̥bʰiḥ hutvā agniretviti ṣaḍbʰiḥ punastisr̥bʰiḥ tato yajamānaḥ tiṣṭʰannagni pradakṣiṇa gr̥hya agnirāditya sarve brāhmaṇānāmantarbʰāvaḥ dikṣvākāśayorbahirbʰāvaḥ tūṣṇīṃ triḥ pradakṣiṇaṃ kuryāt svastʰānamupaviśya dakṣiṇena sahitāraṃ gr̥hṇīyāt tad gr̥hṇāmi ta ityupāṃśu tatopariṣṭāddʰomaṃ samāpya śiṣṭānapūpaṃ daśakaṃ brahmaṇe dadyāt daśakaṃ svayaṃ prāśnīyāt tatrāgnau pariṣicya abʰyarcya vyāhr̥tibʰiśca tisr̥bʰiḥ ājyaṃ juhuyāt tadvisr̥jya tato vāmadevyaṃ viprāṇāmāśiṣo vacaḥ kanyā gr̥haṃ gaccʰet tataḥ punarādʰipatyaṃ punarādʰipatyam \\6\\

Next part



This text is part of the TITUS edition of Sama-Veda: Kauthuma-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.