TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 3
Previous part

Hymn: 3 
Verse: 1 
Halfverse: a    áśvinā yájvarīr íṣo drávatpāṇī śúbʰas patī /
   
áśvinā yájvarīr íṣo
   
áśvinā yájvarīḥ íṣaḥ
   
áśvinā yájvarīr íṣo

Halfverse: b    
drávatpāṇī śúbʰas patī /
   
drávatpāṇī śúbʰaḥ patī /
   
drávatpāṇī śúbʰas patī /

Halfverse: c    
púrubʰujā canasyátam //
   
púrubʰujā canasyátam //
   
púrubʰujā canasyátam //
   
púrubʰujā canasyátam //


Verse: 2 
Halfverse: a    
áśvinā púrudaṃsasā nárā śávīrayā dʰiyā́ /
   
áśvinā púrudaṃsasā
   
áśvinā púrudaṃsasā
   
áśvinā púrudaṃsasā

Halfverse: b    
nárā śávīrayā dʰiyā́ /
   
nárā śávīrayā dʰiyā́ /
   
nárā śávīrayā dʰiyā́ /

Halfverse: c    
dʰíṣṇyā vánataṃ gíraḥ //
   
dʰíṣṇyā vánataṃ gíraḥ //
   
dʰíṣṇyā vánatam gíraḥ //
   
dʰíṣṇiyā vánataṃ gíraḥ //


Verse: 3 
Halfverse: a    
dásrā yuvā́kavaḥ sutā́ nā́satyā vr̥ktábarhiṣaḥ /
   
dásrā yuvā́kavaḥ sutā́
   
dásrā yuvā́kavaḥ sutā́ḥ
   
dásrā yuvā́kavaḥ sutā́

Halfverse: b    
nā́satyā vr̥ktábarhiṣaḥ /
   
nā́satyā vr̥ktábarhiṣaḥ /
   
nā́satyā vr̥ktábarhiṣaḥ /

Halfverse: c    
ā́ yātaṃ rudravartanī //
   
ā́ yātaṃ rudravartanī //
   
ā́ yātam rudravartanī //
   
ā́ yātaṃ rudravartanī //


Verse: 4 
Halfverse: a    
índrā́ yāhi citrabʰāno sutā́ imé tvāyávaḥ /
   
índrā́ yāhi citrabʰāno
   
índra ā́ yāhi citrabʰāno
   
índrā́ yāhi citrabʰāno

Halfverse: b    
sutā́ imé tvāyávaḥ /
   
sutā́ḥ imé tvāyávaḥ /
   
sutā́ imé tuvāyávaḥ /

Halfverse: c    
áṇvībʰis tánā pūtā́saḥ //
   
áṇvībʰis tánā pūtā́saḥ //
   
áṇvībʰiḥ tánā pūtā́saḥ //
   
áṇvībʰis tánā pūtā́saḥ //


Verse: 5 
Halfverse: a    
índrā́ yāhi dʰiyéṣitó víprajūtaḥ sutā́vataḥ /
   
índrā́ yāhi dʰiyéṣitó
   
índra ā́ yāhi dʰiyā́ iṣitáḥ
   
índrā́ yāhi dʰiyéṣitó

Halfverse: b    
víprajūtaḥ sutā́vataḥ /
   
víprajūtaḥ sutā́vataḥ /
   
víprajūtaḥ sutā́vataḥ /

Halfverse: c    
úpa bráhmāṇi vāgʰátaḥ //
   
úpa bráhmāṇi vāgʰátaḥ //
   
úpa bráhmāṇi vāgʰátaḥ //
   
úpa bráhmāṇi vāgʰátaḥ //


Verse: 6 
Halfverse: a    
índrā́ yāhi tū́tujāna úpa bráhmāṇi harivaḥ /
   
índrā́ yāhi tū́tujāna
   
índra ā́ yāhi tū́tujānaḥ
   
índrā́ yāhi tū́tujāna

Halfverse: b    
úpa bráhmāṇi harivaḥ /
   
úpa bráhmāṇi harivaḥ /
   
úpa bráhmāṇi harivaḥ /

Halfverse: c    
suté dadʰiṣva naś cánaḥ //
   
suté dadʰiṣva naś cánaḥ //
   
suté dadʰiṣva naḥ cánaḥ //
   
suté dadʰiṣva naś cánaḥ //


Verse: 7 
Halfverse: a    
ómāsaś carṣaṇīdʰr̥to víśve devāsa ā́ gata /
   
ómāsaś carṣaṇīdʰr̥to
   
ā́ ! ūmāsaḥ ! carṣaṇīdʰr̥taḥ
   
ómāsaś carṣaṇīdʰr̥to

Halfverse: b    
víśve devāsa ā́ gata /
   
víśve devāsaḥ ā́ gata /
   
víśve devāsa ā́ gata /

Halfverse: c    
dāśvā́ṃso dāśúṣaḥ sutám //
   
dāśvā́ṃso dāśúṣaḥ sutám //
   
dāśvā́ṃsaḥ dāśúṣaḥ sutám //
   
dāśvā́ṃso dāśúṣaḥ sutám //


Verse: 8 
Halfverse: a    
víśve devā́so aptúraḥ sutám ā́ ganta tū́rṇayaḥ /
   
víśve devā́so aptúraḥ
   
víśve devā́saḥ aptúraḥ
   
víśve devā́so aptúraḥ

Halfverse: b    
sutám ā́ ganta tū́rṇayaḥ /
   
sutám ā́ ganta tū́rṇayaḥ /
   
sutám ā́ ganta tū́rṇayaḥ /

Halfverse: c    
usrā́ iva svásarāṇi //
   
usrā́ iva svásarāṇi //
   
usrā́ḥ iva svásarāṇi //
   
usrā́ iva svásarāṇi //


Verse: 9 
Halfverse: a    
víśve devā́so asrídʰa éhimāyāso adrúhaḥ /
   
víśve devā́so asrídʰa
   
víśve devā́saḥ asrídʰaḥ
   
víśve devā́so asrídʰa

Halfverse: b    
éhimāyāso adrúhaḥ /
   
éhimāyāsaḥ adrúhaḥ /
   
éhimāyāso adrúhaḥ /

Halfverse: c    
médʰaṃ juṣanta váhnayaḥ //
   
médʰaṃ juṣanta váhnayaḥ //
   
médʰam juṣanta váhnayaḥ //
   
médʰaṃ juṣanta váhnayaḥ //


Verse: 10 
Halfverse: a    
pāvakā́ naḥ sárasvatī vā́jebʰir vājínīvatī /
   
pāvakā́ naḥ sárasvatī
   
pāvakā́ naḥ sárasvatī
   
pavākā́ naḥ sárasvatī

Halfverse: b    
vā́jebʰir vājínīvatī /
   
vā́jebʰiḥ vājínīvatī /
   
vā́jebʰir vājínīvatī /

Halfverse: c    
yajñáṃ vaṣṭu dʰiyā́vasuḥ //
   
yajñáṃ vaṣṭu dʰiyā́vasuḥ //
   
yajñám vaṣṭu dʰiyā́vasuḥ //
   
yajñáṃ vaṣṭu dʰiyā́vasuḥ //


Verse: 11 
Halfverse: a    
codayitrī́ sūnŕ̥tānāṃ cétantī sumatīnā́m /
   
codayitrī́ sūnŕ̥tānāṃ
   
codayitrī́ sūnŕ̥tānām
   
codayitrī́ sūnŕ̥tānāṃ

Halfverse: b    
cétantī sumatīnā́m /
   
cétantī sumatīnā́m /
   
cétantī sumatīnâám /

Halfverse: c    
yajñáṃ dadʰe sárasvatī //
   
yajñáṃ dadʰe sárasvatī //
   
yajñám dadʰe sárasvatī //
   
yajñáṃ dadʰe sárasvatī //


Verse: 12 
Halfverse: a    
mahó árṇaḥ sárasvatī prá cetayati ketúnā /
   
mahó árṇaḥ sárasvatī
   
maháḥ árṇaḥ sárasvatī
   
mahó árṇaḥ sárasvatī

Halfverse: b    
prá cetayati ketúnā /
   
prá cetayati ketúnā /
   
prá cetayati ketúnā /

Halfverse: c    
dʰíyo víśvā rājati //
   
dʰíyo víśvā rājati //
   
dʰíyaḥ víśvāḥ rājati //
   
dʰíyo víśvā rājati //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.