TITUS
Text collection: RV 
R̥g-Veda
Text: AB 
Aitareya-Brāhmaṇa


On the basis of the edition by
Th. Aufrecht,
Das Aitareya Brāhmaṇa.
Mit Auszügen aus dem Commentare von Sāyaṇācārya und anderen Beilagen,
Bonn 1879,

entered, converted and edited in Wordcruncher format
by Fco. Javier Martínez García,
Erlangen/Madrid 1991-1992;
TITUS version by Jost Gippert,
Frankfurt a.M., 31.1.1997 / 28.2.1998 / 1.7.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Chapter: 1 
pañcikā 1
Paragraph: 1 
adʰyāya 1, kʰaṇḍaḥ 1-6


Sentence: 1    Agnir vai devānām avamo Viṣṇuḥ paramas, tadantareṇa sarvā anyā devatā
Sentence: 2    
āgnāvaiṣṇavam puroḷāśaṃ nirvapanti dīkṣaṇīyam ekādaśakapālaṃ
Sentence: 3    
sarvābʰya evainaṃ tad devatābʰyo 'nantarāyaṃ nirvapanty
Sentence: 4    
Agnir vai sarvā devatā, Viṣṇuḥ sarvā devatā
Sentence: 5    
ete vai yajñasyāntye tanvau yad Agniś ca Viṣṇuś ca.
   
tad yad āgnāvaiṣṇavam puroḷāśaṃ nirvapanty,
   
antata eva tad devān r̥dʰnuvanti
Sentence: 6    
tad āhur:
   
yad ekādaśakapālaḥ.
   
puroḷāśo dvāv Agnāviṣṇū, kainayos tatra kḷptiḥ vibʰaktir ity
Sentence: 7    
aṣṭākapāla āgneyo, 'ṣṭākṣarā vai gāyatrī, gāyatram Agneś cʰandas;
   
trikapālo vaiṣṇavas, trir hīdaṃ Viṣṇur vyakramata:
   
sainayos tatra kḷptiḥ vibʰaktir
Sentence: 8    
gʰr̥te caruṃ nirvapeta yo 'pratiṣṭhito manyetā/syāṃ
Sentence: 9    
vāva sa na pratitiṣṭhati yo na pratitiṣṭhati
Sentence: 10    
tad yad gʰr̥taṃ tat striyai payo, ye taṇḍulās te puṃsas, tan mitʰunam:
   
mitʰunenaivainaṃ tat prajayā paśubʰiḥ prajanayati prajātyai
Sentence: 11    
prajāyate prajayā paśubʰir ya evaṃ vedā/rabdʰayajño
Sentence: 12    
eṣa ārabdʰadevato yo darśapūrṇamāsābʰyāṃ yajata.
   
āmāvāsyena haviṣeṣṭvā paurṇamāsena tasminn eva haviṣi tasmin
   
barhiṣi dīkṣetaiṣo ekā dīkṣā
Sentence: 13    
saptadaśa sāmidʰenīr anubrūyāt
Sentence: 14    
saptadaśo vai Prajāpatir:
   
dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena.
   
tāvān saṃvatsaraḥ, saṃvatsaraḥ Prajāpatiḥ
Sentence: 15    
prajāpatyāyatanābʰir evābʰī rādʰnoti ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.