TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 2
Previous part

Paragraph: 2 


Sentence: 1    yajño vai devebʰya udakrāmat, tam iṣṭibʰiḥ praiṣam aicʰan.
   
yad iṣṭibʰiḥ praiṣam aicʰaṃs, tad iṣṭīnām iṣṭitvaṃ. tam anvavindann
Sentence: 2    
anuvittayajño rādʰnoti ya evaṃ vedā/hūtayo
Sentence: 3    
vai nāmaitā yad āhutaya, etābʰir vai devān yajamāno hvayati,
   
tad āhutīnām āhutitvam
Sentence: 4    
ūtayaḥ kʰalu vai nāma yābʰir devā yajamānasya havam āyanti.
   
ye vai pantʰāno yāḥ srutayas ūtayas; ta u evaitat svargayāṇā
   
yajamānasya bʰavanti
Sentence: 5    
tad āhur:
   
yad anyo juhoty, atʰa yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti
Sentence: 6    
yad vāva sa tatra yatʰābʰājanaṃ devatā amum āvahāmum āvahety āvāhayati,
   
tad eva hotur hotr̥tvaṃ
Sentence: 7    
hotā bʰavati, hotety enam ācakṣate ya evaṃ veda



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.