TITUS
Manu-Smrti
Part No. 6
Previous part

Book: 6 
Verse: 1 
Half verse: 1    evaṃ gr̥hāśrame stʰitvā vidʰivat snātako dvijaḥ /
Half verse: 3    
vane vaset tu niyato yatʰāvadvijitaindriyaḥ // {\BC\\\SC//}

Verse: 2 
Half verse: 1    
gr̥hastʰastu yatʰā paśyedvalīpalitamātmanaḥ /
Half verse: 3    
apatyasyaiva cāpatyaṃ tadā 'raṇyaṃ samāśrayet // {\BC\\\SC//}

Verse: 3 
Half verse: 1    
sam̐tyajya grāmyamāhāraṃ sarvaṃ caiva pariccʰadam /
Half verse: 3    
putreṣu bʰāryāṃ nikṣipya vanaṃ gaccʰet sahaiva // {\BC\\\SC//}

Verse: 4 
Half verse: 1    
agnihotraṃ samādāya gr̥hyaṃ cāgnipariccʰadam /
Half verse: 3    
grāmādaraṇyaṃ niḥsr̥tya nivasenniyataindriyaḥ // {\BC\\\SC//} [M niṣkramya]

Verse: 5 
Half verse: 1    
muniannairvividʰairmedʰyaiḥ śākamūlapʰalena /
Half verse: 3    
etāneva mahāyajñānnirvapedvidʰipūrvakam // {\BC\\\SC//}

Verse: 6 
Half verse: 1    
vasīta carma cīraṃ sāyaṃ snāyāt prage tatʰā /
Half verse: 3    
jaṭāśca bibʰr̥yānnityaṃ śmaśrulomanakʰāni ca // {\BC\\\SC//}

Verse: 7 
Half verse: 1    
yadbʰakṣyaṃ syādtato dadyādbaliṃ bʰikṣāṃ ca śaktitaḥ / [MV yadbʰakṣaḥ ]
Half verse: 3    
ap\mūlapʰalabʰikṣābʰirarcayedāśramāgatān // {\BC\\\SC//} [M :āśramāgataṃ ]

Verse: 8 
Half verse: 1    
svādʰyāye nityayuktaḥ syāddānto maitraḥ samāhitaḥ /
Half verse: 3    
dātā nityamanādātā sarvabʰūtānukampakaḥ // {\BC\\\SC//}

Verse: 9 
Half verse: 1    
vaitānikaṃ ca juhuyādagnihotraṃ yatʰāvidʰi /
Half verse: 3    
darśamaskandayan parva paurṇamāsaṃ ca yogataḥ // {\BC\\\SC//}

Verse: 10 
Half verse: 1    
r̥kṣeṣṭy\āgrayaṇaṃ caiva cāturmāsyāni cāharet / [MV darśeṣṭy \ āgrayaṇaṃ]
Half verse: 3    
turāyaṇaṃ ca kramaśo dakṣasyāyanameva ca // {\BC\\\SC//} [KM \ dākṣasyāyanaṃ ]

Verse: 11 
Half verse: 1    
vāsantaśāradairmedʰyairmuniannaiḥ svayamāhr̥taiḥ /
Half verse: 3    
puroḍāśām̐ścarūm̐ścaiva vidʰivatnirvapet pr̥tʰak // {\BC\\\SC//}

Verse: 12 
Half verse: 1    
devatābʰyastu taddʰutvā vanyaṃ medʰyataraṃ haviḥ /
Half verse: 3    
śeṣamātmani yuñjīta lavaṇaṃ ca svayaṃ kr̥tam // {\BC\\\SC//}

Verse: 13 
Half verse: 1    
stʰalajaudakaśākāni puṣpamūlapʰalāni ca /
Half verse: 3    
medʰyavr̥kṣaudbʰavānyadyāt snehām̐śca pʰalasaṃbʰavān /

Verse: 14 
Half verse: 1    
varjayen madʰu mām̐saṃ ca bʰaumāni kavakāni ca /
Half verse: 3    
bʰūstr̥ṇaṃ śigrukaṃ caiva śleśmātakapʰalāni ca // {\BC\\\SC//}

Verse: 15 
Half verse: 1    
tyajedāśvayuje māsi muniannaṃ pūrvasañcitam /
Half verse: 3    
jīrṇāni caiva vāsām̐si śākamūlapʰalāni ca // {\BC\\\SC//}

Verse: 16 
Half verse: 1    
na pʰālakr̥ṣṭamaśnīyādutsr̥ṣṭamapi kena cit /
Half verse: 3    
na grāmajātānyārto 'pi mūlāṇi ca pʰalāni ca // {\BC\\\SC//} [MV puṣpāni ca pʰalāni ca ]

Verse: 17 
Half verse: 1    
agnipakvāśano syāt kālapakvabʰujeva /
Half verse: 3    
aśmakuṭṭo bʰavedvā 'pi dantaulūkʰaliko 'pi // {\BC\\\SC//}

Verse: 18 
Half verse: 1    
sadyaḥ prakṣālako syān māsasañcayiko 'pi /
Half verse: 3    
ṣaṇmāsanicayo syāt samānicaya eva // {\BC\\\SC//}

Verse: 19 
Half verse: 1    
naktaṃ cānnaṃ samaśnīyāddivā 'hr̥tya śaktitaḥ /
Half verse: 3    
caturtʰakāliko syāt syādvā 'pyaṣṭamakālikaḥ // {\BC\\\SC//}

Verse: 20 
Half verse: 1    
cāndrāyaṇavidʰānairvā śuklakr̥ṣṇe ca vartayet /
Half verse: 3    
pakṣāntayorvā 'pyaśnīyādyavāgūṃ kvatʰitāṃ sakr̥t // {\BC\\\SC//}

Verse: 21 
Half verse: 1    
puṣpamūlapʰalairvā 'pi kevalairvartayet sadā /
Half verse: 3    
kālapakvaiḥ svayaṃ śīrṇairvaikʰānasamate stʰitaḥ // {\BC\\\SC//}

Verse: 22 
Half verse: 1    
bʰūmau viparivarteta tiṣṭʰedvā prapadairdinam /
Half verse: 3    
stʰānāsanābʰyāṃ viharet savaneṣūpayannapaḥ // {\BC\\\SC//}

Verse: 23 
Half verse: 1    
grīṣme pañcatapāstu syādvarṣāsvabʰrāvakāśikaḥ /
Half verse: 3    
ārdravāsāstu hemante kramaśo vardʰayam̐stapaḥ // {\BC\\\SC//}

Verse: 24 
Half verse: 1    
upaspr̥śam̐striṣavaṇaṃ pitr̥̄n devām̐śca tarpayet /
Half verse: 3    
tapascaram̐ścaugrataraṃ śoṣayeddehamātmanaḥ // {\BC\\\SC//}

Verse: 25 
Half verse: 1    
agnīnātmani vaitānān samāropya yatʰāvidʰi /
Half verse: 3    
anagniraniketaḥ syān munirmūlapʰalāśanaḥ // {\BC\\\SC//}

Verse: 26 
Half verse: 1    
aprayatnaḥ sukʰārtʰeṣu brahmacārī dʰarā ''śayaḥ /
Half verse: 3    
śaraṇeṣvamamaścaiva vr̥kṣamūlaniketanaḥ // {\BC\\\SC//}

Verse: 27 
Half verse: 1    
tāpaseṣveva vipreṣu yātrikaṃ bʰaikṣamāharet /
Half verse: 3    
gr̥hamedʰiṣu cānyeṣu dvijeṣu vanavāsiṣu // {\BC\\\SC//}

Verse: 28 
Half verse: 1    
grāmādāhr̥tya 'śnīyādaṣṭau grāsān vane vasan /
Half verse: 3    
pratigr̥hya puṭenaiva pāṇinā śakalena // {\BC\\\SC//}

Verse: 29 
Half verse: 1    
etāścānyāśca seveta dīkṣā vipro vane vasan /
Half verse: 3    
vividʰāścaupaniṣadīrātmasam̐siddʰaye śrutīḥ // {\BC\\\SC//}

Verse: 30 
Half verse: 1    
r̥ṣibʰirbrāhmaṇaiścaiva gr̥hastʰaireva sevitāḥ /
Half verse: 3    
vidyātapovivr̥ddʰyartʰaṃ śarīrasya ca śuddʰaye // {\BC\\\SC//}

Verse: 31 
Half verse: 1    
aparājitāṃ 'stʰāya vrajeddiśamajihmagaḥ /
Half verse: 3    
ā nipātātśarīrasya yukto vārianilāśanaḥ // {\BC\\\SC//}

Verse: 32 
Half verse: 1    
āsāṃ maharṣicaryāṇāṃ tyaktvā 'nyatamayā tanum /
Half verse: 3    
vītaśokabʰayo vipro brahmaloke mahīyate // {\BC\\\SC//}

Verse: 33 
Half verse: 1    
vaneṣu ca vihr̥tyaivaṃ tr̥tīyaṃ bʰāgamāyuṣaḥ /
Half verse: 3    
caturtʰamāyuṣo bʰāgaṃ tyakvā saṅgān parivrajet // {\BC\\\SC//}

Verse: 34 
Half verse: 1    
āśramādāśramaṃ gatvā hutahomo jitaindriyaḥ /
Half verse: 3    
bʰikṣābalipariśrāntaḥ pravrajan pretya vardʰate // {\BC\\\SC//}

Verse: 35 
Half verse: 1    
r̥ṇāni trīṇyapākr̥tya mano mokṣe niveśayet /
Half verse: 3    
anapākr̥tya mokṣaṃ tu sevamāno vrajatyadʰaḥ // {\BC\\\SC//}

Verse: 36 
Half verse: 1    
adʰītya vidʰivadvedān putrām̐ścautpādya dʰarmataḥ /
Half verse: 3    
iṣṭvā ca śaktito yajñairmano mokṣe niveśayet // {\BC\\\SC//}

Verse: 37 
Half verse: 1    
anadʰītya dvijo vedānanutpādya tatʰā sutān / [MV tatʰā prajāṃ ]
Half verse: 3    
aniṣṭvā caiva yajñaiśca mokṣamiccʰan vrajatyadʰaḥ // {\BC\\\SC//}

Verse: 38 
Half verse: 1    
prājāpatyaṃ nirupyaiṣṭiṃ sarvavedasadakṣiṇām / [MV sārvavedasadakṣiṇām]
Half verse: 3    
ātmanyagnīn samāropya brāhmaṇaḥ pravrajedgr̥hāt // {\BC\\\SC//}

Verse: 39 
Half verse: 1    
yo dattvā sarvabʰūtebʰyaḥ pravrajatyabʰayaṃ gr̥hāt /
Half verse: 3    
tasya tejomayā lokā bʰavanti brahmavādinaḥ // {\BC\\\SC//}

Verse: 40 
Half verse: 1    
yasmādaṇuapi bʰūtānāṃ dvijānnautpadyate bʰayam /
Half verse: 3    
tasya dehādvimuktasya bʰayaṃ nāsti kutaścana // {\BC\\\SC//}

Verse: 41 
Half verse: 1    
agārādabʰiniṣkrāntaḥ pavitraupacito muniḥ /
Half verse: 3    
samupoḍʰeṣu kāmeṣu nir 'pekṣaḥ parivrajet // {\BC\\\SC//}

Verse: 42 
Half verse: 1    
eka eva carennityaṃ siddʰyartʰamasahāyavān /
Half verse: 3    
siddʰimekasya saṃpaśyanna jahāti na hīyate // {\BC\\\SC//} [MV siddʰam]

Verse: 43 
Half verse: 1    
anagniraniketaḥ syādgrāmamannārtʰamāśrayet /
Half verse: 3    
upekṣako 'saṅkusuko munirbʰāvasamāhitaḥ / [M 'sāṅkusuko ]

Verse: 44 
Half verse: 1    
kapālaṃ vr̥kṣamūlāni kucelamasahāyatā / [MV kucailaṃ ]
Half verse: 3    
samatā caiva sarvasminnetatmuktasya lakṣaṇam // {\BC\\\SC//}

Verse: 45 
Half verse: 1    
nābʰinandeta maraṇaṃ nābʰinandeta jīvitam /
Half verse: 3    
kālameva pratīkṣeta nirveśaṃ bʰr̥tako yatʰā // {\BC\\\SC//}

Verse: 46 
Half verse: 1    
dr̥ṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
Half verse: 3    
satyapūtāṃ vadedvācaṃ manaḥpūtaṃ samācaret // {\BC\\\SC//}

Verse: 47 
Half verse: 1    
ativādām̐stitikṣeta nāvamanyeta kaṃ cana /
Half verse: 3    
na caimaṃ dehamāśritya vairaṃ kurvīta kena cit // {\BC\\\SC//}

Verse: 48 
Half verse: 1    
kruddʰyantaṃ na pratikrudʰyedākruṣṭaḥ kuśalaṃ vadet /
Half verse: 3    
saptadvārāvakīrṇāṃ ca na vācamanr̥tāṃ vadet // {\BC\\\SC//}

Verse: 49 
Half verse: 1    
adʰyātmaratirāsīno nir 'pekṣo nir\āmiṣaḥ /
Half verse: 3    
ātmanaiva sahāyena sukʰārtʰī vicarediha // {\BC\\\SC//}

Verse: 50 
Half verse: 1    
na cautpātanimittābʰyāṃ na nakṣatrāṅgavidyayā /
Half verse: 3    
nānuśāsanavādābʰyāṃ bʰikṣāṃ lipseta karhi cit // {\BC\\\SC//}

Verse: 51 
Half verse: 1    
na tāpasairbrāhmaṇairvā vayobʰirapi śvabʰiḥ /
Half verse: 3    
ākīrṇaṃ bʰikṣukairvā 'nyairagāramupasam̐vrajet // {\BC\\\SC//}

Verse: 52 
Half verse: 1    
kl̥ptakeśanakʰaśmaśruḥ pātrī daṇḍī kusumbʰavān /
Half verse: 3    
vicarenniyato nityaṃ sarvabʰūtānyapīḍayan // {\BC\\\SC//}

Verse: 53 
Half verse: 1    
ataijasāni pātrāṇi tasya syurnir\vraṇāni ca /
Half verse: 3    
teṣāmadbʰiḥ smr̥taṃ śaucaṃ camasānāmivādʰvare // {\BC\\\SC//}

Verse: 54 
Half verse: 1    
alābuṃ dārupātraṃ ca mr̥ṇmayaṃ vaidalaṃ tatʰā /
Half verse: 3    
etāṇi yatipātrāṇi manuḥ svāyaṃbʰuvo 'bravīt // {\BC\\\SC//}

Verse: 55 
Half verse: 1    
ekakālaṃ caredbʰaikṣaṃ na prasajjeta vistare /
Half verse: 3    
bʰaikṣe prasakto hi yatirviṣayeṣvapi sajjati // {\BC\\\SC//}

Verse: 56 
Half verse: 1    
vidʰūme sannamusale vy 'ṅgāre bʰuktavajjane /
Half verse: 3    
vr̥tte śarāvasaṃpāte bʰikṣāṃ nityaṃ yatiścaret // {\BC\\\SC//}

Verse: 57 
Half verse: 1    
alābʰe na viṣadī syātlābʰe caiva na harṣayet /
Half verse: 3    
prāṇayātrikamātraḥ syātmātrāsaṅgādvinirgataḥ // {\BC\\\SC//}

Verse: 58 
Half verse: 1    
abʰipūjitalābʰām̐stu jugupsetaiva sarvaśaḥ /
Half verse: 3    
abʰipūjitalābʰaiśca yatirmukto 'pi badʰyate // {\BC\\\SC//}

Verse: 59 
Half verse: 1    
alpānnābʰyavahāreṇa rahaḥstʰānāsanena ca /
Half verse: 3    
hriyamāṇāni viṣayairindriyāṇi nivartayet // {\BC\\\SC//}

Verse: 60 
Half verse: 1    
indriyāṇāṃ nirodʰena rāgadveśakṣayeṇa ca /
Half verse: 3    
ahim̐sayā ca bʰūtānāmamr̥tatvāya kalpate // {\BC\\\SC//}

Verse: 61 
Half verse: 1    
avekṣeta gatīrnr̥̄ṇāṃ karmadoṣasamudbʰavāḥ /
Half verse: 3    
niraye caiva patanaṃ yātanāśca yamakṣaye // {\BC\\\SC//}

Verse: 62 
Half verse: 1    
viprayogaṃ priyaiścaiva sam̐yogaṃ ca tatʰā 'priyaiḥ /
Half verse: 3    
jarayā cābʰibʰavanaṃ vyādʰibʰiścaupapīḍanam // {\BC\\\SC//}

Verse: 63 
Half verse: 1    
dehādutkramaṇaṃ cāṣmāt punargarbʰe ca saṃbʰavam /
Half verse: 3    
yonikoṭisahasreṣu sr̥tīścāsyāntarātmanaḥ // {\BC\\\SC//}

Verse: 64 
Half verse: 1    
adʰarmaprabʰavaṃ caiva duḥkʰayogaṃ śarīriṇām /
Half verse: 3    
dʰarmārtʰaprabʰavaṃ caiva sukʰasam̐yogamakṣayam // {\BC\\\SC//}

Verse: 65 
Half verse: 1    
sūkṣmatāṃ cānvavekṣeta yogena paramātmanaḥ /
Half verse: 3    
deheṣu ca samutpattimuttameṣvadʰameṣu ca // {\BC\\\SC//} [MV deheṣu caivopapattim]

Verse: 66 
Half verse: 1    
dūṣito 'pi careddʰarmaṃ yatra tatrāśrame rataḥ / [MV bʰūṣito 'pi ]
Half verse: 3    
samaḥ sarveṣu bʰūteṣu na liṅgaṃ dʰarmakāraṇam // {\BC\\\SC//}

Verse: 67 
Half verse: 1    
pʰalaṃ katakavr̥kṣasya yadyapyambuprasādakam /
Half verse: 3    
na nāmagrahaṇādeva tasya vāri prasīdati // {\BC\\\SC//}

Verse: 68 
Half verse: 1    
sam̐rakṣaṇārtʰaṃ jantūnāṃ rātrāvahani sadā /
Half verse: 3    
śarīrasyātyaye caiva samīkṣya vasudʰāṃ caret // {\BC\\\SC//}

Verse: 69 
Half verse: 1    
ahnā rātryā ca yāñjantūn hinastyajñānato yatiḥ /
Half verse: 3    
teṣāṃ snātvā viśuddʰyartʰaṃ prāṇāyāmān ṣaḍācaret // {\BC\\\SC//}

Verse: 70 
Half verse: 1    
prāṇāyāmā brāhmaṇasya trayo 'pi vidʰivat kr̥tāḥ /
Half verse: 3    
vyāhr̥tipraṇavairyuktā vijñeyaṃ paramaṃ tapaḥ // {\BC\\\SC//}

Verse: 71 
Half verse: 1    
dahyante dʰmāyamānānāṃ dʰātūnāṃ hi yatʰā malāḥ /
Half verse: 3    
tatʰaindriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt // {\BC\\\SC//}

Verse: 72 
Half verse: 1    
prāṇāyamairdaheddoṣān dʰāraṇābʰiśca kilbiṣam /
Half verse: 3    
pratyāhāreṇa sam̐sargān dʰyānenānīśvarān guṇān // {\BC\\\SC//}

Verse: 73 
Half verse: 1    
uccāvaceṣu bʰūteṣu durjñeyāmakr̥tātmabʰiḥ /
Half verse: 3    
dʰyānayogena saṃpaśyedgatimasyāntarātmanaḥ // {\BC\\\SC//}

Verse: 74 
Half verse: 1    
samyagdarśanasaṃpannaḥ karmabʰirna nibadʰyate /
Half verse: 3    
darśanena vihīnastu sam̐sāraṃ pratipadyate // {\BC\\\SC//}

Verse: 75 
Half verse: 1    
ahim̐sayaindriyāsaṅgairvaidikaiścaiva karmabʰiḥ /
Half verse: 3    
tapasaścaraṇaiścaugraiḥ sādʰayantīha tatpadam // {\BC\\\SC//}

Verse: 76 
Half verse: 1    
astʰistʰūṇaṃ snāyuyutaṃ mām̐saśoṇitalepanam /
Half verse: 3    
carmāvanaddʰaṃ dur\gandʰi pūrṇaṃ mūtrapurīṣayoḥ /

Verse: 77 
Half verse: 1    
jarāśokasamāviṣṭaṃ rogāyatanamāturam /
Half verse: 3    
rajasvalamanityaṃ ca bʰūtāvāsamimaṃ tyajet // {\BC\\\SC//}

Verse: 78 
Half verse: 1    
nadīkūlaṃ yatʰā vr̥kṣo vr̥kṣaṃ śakuniryatʰā /
Half verse: 3    
tatʰā tyajannimaṃ dehaṃ kr̥ccʰrādgrāhādvimucyate // {\BC\\\SC//}

Verse: 79 
Half verse: 1    
priyeṣu sveṣu sukr̥tamapriyeṣu ca duṣkr̥tam /
Half verse: 3    
visr̥jya dʰyānayogena brahmābʰyeti sanātanam // {\BC\\\SC//}

Verse: 80 
Half verse: 1    
yadā bʰāvena bʰavati sarvabʰāveṣu niḥspr̥haḥ /
Half verse: 3    
tadā sukʰamavāpnoti pretya caiha ca śāśvatam // {\BC\\\SC//}

Verse: 81 
Half verse: 1    
anena vidʰinā sarvām̐styaktvā saṅgām̐śanaiḥ śanaiḥ /
Half verse: 3    
sarvadvandvavinirmukto brahmaṇyevāvatiṣṭʰate // {\BC\\\SC//}

Verse: 82 
Half verse: 1    
dʰyānikaṃ sarvamevaitadyadetadabʰiśabditam /
Half verse: 3    
na hyanadʰyātmavit kaścit kriyāpʰalamupāśnute // {\BC\\\SC//}

Verse: 83 
Half verse: 1    
adʰiyajñaṃ brahma japedādʰidaivikameva ca /
Half verse: 3    
ādʰyātmikaṃ ca satataṃ vedāntābʰihitaṃ ca yat // {\BC\\\SC//}

Verse: 84 
Half verse: 1    
idaṃ śaraṇamajñānāmidameva vijānatām /
Half verse: 3    
idamanviccʰatāṃ svargamidamānantyamiccʰatām // {\BC\\\SC//}

Verse: 85 
Half verse: 1    
anena kramayogena parivrajati yo dvijaḥ /
Half verse: 3    
sa vidʰūyaiha pāpmānaṃ paraṃ brahmādʰigaccʰati // {\BC\\\SC//}

Verse: 86 
Half verse: 1    
eṣa dʰarmo 'nuśiṣṭo vo yatīnāṃ niyatātmanām /
Half verse: 3    
vedasaṃnyāsikānāṃ tu karmayogaṃ nibodʰata // {\BC\\\SC//}

Verse: 87 
Half verse: 1    
brahmacārī gr̥hastʰaśca vānaprastʰo yatistatʰā /
Half verse: 3    
ete gr̥hastʰaprabʰavāścatvāraḥ pr̥tʰagāśramāḥ // {\BC\\\SC//}

Verse: 88 
Half verse: 1    
sarve 'pi kramaśastvete yatʰāśāstraṃ niṣevitāḥ /
Half verse: 3    
yatʰauktakāriṇaṃ vipraṃ nayanti paramāṃ gatim // {\BC\\\SC//}

Verse: 89 
Half verse: 1    
sarveṣāmapi caiteṣāṃ vedasmr̥tividʰānataḥ / [MV vedaśrutividʰānataḥ ]
Half verse: 3    
gr̥hastʰa ucyate śreṣṭʰaḥ sa trīnetān bibʰarti hi // {\BC\\\SC//}

Verse: 90 
Half verse: 1    
yatʰā nadīnadāḥ sarve sāgare yānti sam̐stʰitim /
Half verse: 3    
tatʰaivāśramiṇaḥ sarve gr̥hastʰe yānti sam̐stʰitim // {\BC\\\SC//}

Verse: 91 
Half verse: 1    
caturbʰirapi caivaitairnityamāśramibʰirdvijaiḥ /
Half verse: 3    
daśalakṣaṇako dʰarmaḥ sevitavyaḥ prayatnataḥ // {\BC\\\SC//}

Verse: 92 
Half verse: 1    
dʰr̥tiḥ kṣamā damo 'steyaṃ śaucamindriyanigrahaḥ /
Half verse: 3    
dʰīrvidyā satyamakrodʰo daśakaṃ dʰarmalakṣaṇam // {\BC\\\SC//}

Verse: 93 
Half verse: 1    
daśa lakṣaṇāni dʰarmasya ye viprāḥ samadʰīyate /
Half verse: 3    
adʰītya cānuvartante te yānti paramāṃ gatim // {\BC\\\SC//}

Verse: 94 
Half verse: 1    
daśalakṣaṇakaṃ dʰarmamanutiṣṭʰan samāhitaḥ /
Half verse: 3    
vedāntaṃ vidʰivatśrutvā saṃnyasedanr̥ṇo dvijaḥ // {\BC\\\SC//}

Verse: 95 
Half verse: 1    
saṃnyasya sarvakarmāṇi karmadoṣānapānudan /
Half verse: 3    
niyato vedamabʰyasya putraiśvarye sukʰaṃ vaset // {\BC\\\SC//}

Verse: 96 
Half verse: 1    
evaṃ saṃnyasya karmāṇi svakāryaparamo 'spr̥haḥ /
Half verse: 3    
saṃnyāsenāpahatyainaḥ prāpnoti paramaṃ gatim // {\BC\\\SC//}

Verse: 97 
Half verse: 1    
eṣa vo 'bʰihito dʰarmo brāhmaṇasya catur\vidʰaḥ /
Half verse: 3    
puṇyo 'kṣayapʰalaḥ pretya rājñāṃ dʰarmaṃ nibodʰata // {\BC\\\SC//}


Next part



This text is part of the TITUS edition of Manu-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.