TITUS
Manu-Smrti
Part No. 5
Previous part

Book: 5 
Verse: 1 
Half verse: 1    śrutvaitān r̥ṣayo dʰarmān snātakasya yatʰauditān /
Half verse: 3    
idamūcurmahātmānamanalaprabʰavaṃ bʰr̥gum // {\BC\\\SC//}

Verse: 2 
Half verse: 1    
evaṃ yatʰauktaṃ viprāṇāṃ svadʰarmamanutiṣṭʰatām /
Half verse: 3    
katʰaṃ mr̥tyuḥ prabʰavati vedaśāstravidāṃ prabʰo // {\BC\\\SC//}

Verse: 3 
Half verse: 1    
sa tānuvāca dʰarmātmā maharṣīn mānavo bʰr̥guḥ /
Half verse: 3    
śrūyatāṃ yena doṣeṇa mr̥tyurviprān jigʰām̐sati // {\BC\\\SC//}

Verse: 4 
Half verse: 1    
anabʰyāsena vedānāmācārasya ca varjanāt /
Half verse: 3    
ālasyādannadoṣācca mr̥tyurviprāñjigʰām̐sati // {\BC\\\SC//} [MV viprān]

Verse: 5 
Half verse: 1    
laśunaṃ gr̥ñjanaṃ caiva palāṇḍuṃ kavakāni ca /
Half verse: 3    
abʰakṣyāṇi dvijātīnāmamedʰyaprabʰavāni ca // {\BC\\\SC//}

Verse: 6 
Half verse: 1    
lohitān vr̥kṣaniryāsān vr̥ścanaprabʰavām̐statʰā / [MV vraścanaprabʰavāṃḥ ]
Half verse: 3    
śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet // {\BC\\\SC//} [MV pīyūṣaṃ ]

Verse: 7 
Half verse: 1    
vr̥tʰā kr̥sarasam̐yāvaṃ pāyasāpūpameva ca /
Half verse: 3    
anupākr̥tamām̐sāni devānnāni havīm̐ṣi ca // {\BC\\\SC//}

Verse: 8 
Half verse: 1    
anirdaśāyā goḥ kṣīramauṣṭramaikaśapʰaṃ tatʰā /
Half verse: 3    
āvikaṃ sam̐dʰinīkṣīraṃ vivatsāyāśca goḥ payaḥ // {\BC\\\SC//} [MV sandʰinīkṣīraṃ]

Verse: 9 
Half verse: 1    
āraṇyānāṃ ca sarveṣāṃ mr̥gāṇāṃ māhiṣaṃ vinā /
Half verse: 3    
strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi // {\BC\\\SC//}

Verse: 10 
Half verse: 1    
dadʰi bʰakṣyaṃ ca śukteṣu sarvaṃ ca dadʰisaṃbʰavam / [MV dadʰisaṃbʰavam]
Half verse: 3    
yāni caivābʰiṣūyante puṣpamūlapʰalaiḥ śubʰaiḥ // {\BC\\\SC//}

Verse: 11 
Half verse: 1    
kravyādāñ śakunān sarvāntatʰā grāmanivāsinaḥ / [MV kravyādaḥ śakunīn]
Half verse: 3    
anirdiṣṭām̐ścaikaśapʰām̐ṣ ṭiṭṭibʰaṃ ca vivarjayet // {\BC\\\SC//}

Verse: 12 
Half verse: 1    
kalaviṅkaṃ plavaṃ ham̐saṃ cakrāhvaṃ grāmakukkuṭam /
Half verse: 3    
sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike // {\BC\\\SC//} [MV rajjudālaṃ]

Verse: 13 
Half verse: 1    
pratudāñjālapādām̐śca koyaṣṭinakʰaviṣkirān / [MV pratudān]
Half verse: 3    
nimajjataśca matsyādān saunaṃ vallūrameva ca // {\BC\\\SC//}

Verse: 14 
Half verse: 1    
bakaṃ caiva balākāṃ ca kākolaṃ kʰañjarīṭakam /
Half verse: 3    
matsyādān viḍvarāhām̐śca matsyāneva ca sarvaśaḥ // {\BC\\\SC//}

Verse: 15 
Half verse: 1    
yo yasya mām̐samaśnāti sa tanmām̐sāda ucyate /
Half verse: 3    
matsyādaḥ sarvamām̐sādastasmān matsyān vivarjayet // {\BC\\\SC//}

Verse: 16 
Half verse: 1    
pāṭʰīnarohitāvādyau niyuktau havyakavyayoḥ /
Half verse: 3    
rājīvān sim̐hatuṇḍāśca saśalkāścaiva sarvaśaḥ // {\BC\\\SC//} [MV rājīvāḥ ]

Verse: 17 
Half verse: 1    
na bʰakṣayedekacarānajñātām̐śca mr̥gadvijān /
Half verse: 3    
bʰakṣyeṣvapi samuddiṣṭān sarvān pañcanakʰām̐statʰā // {\BC\\\SC//}

Verse: 18 
Half verse: 1    
śvāvidʰaṃ śalyakaṃ godʰāṃ kʰaḍgakūrmaśaśām̐statʰā /
Half verse: 3    
bʰakṣyān pañcanakʰeṣvāhuranuṣṭrām̐ścaikatodataḥ // {\BC\\\SC//}

Verse: 19 
Half verse: 1    
cʰatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam /
Half verse: 3    
palāṇḍuṃ gr̥ñjanaṃ caiva matyā jagdʰvā pateddvijaḥ // {\BC\\\SC//}

Verse: 20 
Half verse: 1    
amatyaitāni ṣaḍ jagdʰvā kr̥ccʰraṃ sāntapanaṃ caret /
Half verse: 3    
yaticāndrāyāṇaṃ 'pi śeṣeṣūpavasedahaḥ // {\BC\\\SC//}

Verse: 21 
Half verse: 1    
sam̐vatsarasyaikamapi caret kr̥ccʰraṃ dvijottamaḥ /
Half verse: 3    
ajñātabʰuktaśuddʰiartʰaṃ jñātasya tu viṣeśataḥ // {\BC\\\SC//}

Verse: 22 
Half verse: 1    
yajñārtʰaṃ brāhmaṇairvadʰyāḥ praśastā mr̥gapakṣiṇaḥ /
Half verse: 3    
bʰr̥tyānāṃ caiva vr̥ttiartʰamagastyo hyācarat purā // {\BC\\\SC//}

Verse: 23 
Half verse: 1    
babʰūvurhi puroḍāśā bʰakṣyāṇāṃ mr̥gapakṣiṇām /
Half verse: 3    
purāṇeṣvapi yajñeṣu brahmakṣatrasaveṣu ca // {\BC\\\SC//} [MV purāṇeṣvr̥ṣiyajñeṣu]

Verse: 24 
Half verse: 1    
yat kiṃ cit snehasam̐yuktaṃ bʰakṣyaṃ bʰojyamagarhitam /
Half verse: 3    
tat paryuṣitamapyādyaṃ haviḥśeṣaṃ ca yadbʰavet // {\BC\\\SC//}

Verse: 25 
Half verse: 1    
cirastʰitamapi tvādyamasnehāktaṃ dvijātibʰiḥ /
Half verse: 3    
yavagodʰūmajaṃ sarvaṃ payasaścaiva vikriyā // {\BC\\\SC//}

Verse: 26 
Half verse: 1    
etaduktaṃ dvijātīnāṃ bʰakṣyābʰakṣyamaśeṣataḥ /
Half verse: 3    
mām̐sasyātaḥ pravakṣyāmi vidʰiṃ bʰakṣaṇavarjane // {\BC\\\SC//}

Verse: 27 
Half verse: 1    
prokṣitaṃ bʰakṣayen mām̐saṃ brāhmaṇānāṃ ca kāmyayā /
Half verse: 3    
yatʰāvidʰi niyuktastu prāṇānāmeva cātyaye // {\BC\\\SC//}

Verse: 28 
Half verse: 1    
prāṇasyānnamidaṃ sarvaṃ prajāpatirakalpayat /
Half verse: 3    
stʰāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bʰojanam // {\BC\\\SC//}

Verse: 29 
Half verse: 1    
carāṇāmannamacarā dam̐ṣṭriṇāmapyadam̐ṣṭriṇaḥ /
Half verse: 3    
ahastāśca sahastānāṃ śūrāṇāṃ caiva bʰīravaḥ // {\BC\\\SC//}

Verse: 30 
Half verse: 1    
nāttā duṣyatyadannādyān prāṇino 'hany 'hanyapi /
Half verse: 3    
dʰātraiva sr̥ṣṭā hyādyāśca prāṇino 'ttāra eva ca // {\BC\\\SC//}

Verse: 31 
Half verse: 1    
yajñāya jagdʰirmām̐sasyaityeṣa daivo vidʰiḥ smr̥taḥ /
Half verse: 3    
ato 'nyatʰā pravr̥ttistu rākṣaso vidʰirucyate // {\BC\\\SC//}

Verse: 32 
Half verse: 1    
krītvā svayaṃ 'pyutpādya paraupakr̥tameva /
Half verse: 3    
devān pitr̥̄m̐ścārcayitvā kʰādan mām̐saṃ na duṣyati // {\BC\\\SC//}

Verse: 33 
Half verse: 1    
nādyādavidʰinā mām̐saṃ vidʰijño 'nāpadi dvijaḥ /
Half verse: 3    
jagdʰvā hyavidʰinā mām̐saṃ pretastairadyate 'vaśaḥ // {\BC\\\SC//}

Verse: 34 
Half verse: 1    
na tādr̥śaṃ bʰavatyeno mr̥gahanturdʰanārtʰinaḥ /
Half verse: 3    
yādr̥śaṃ bʰavati pretya vr̥tʰāmām̐sāni kʰādataḥ // {\BC\\\SC//}

Verse: 35 
Half verse: 1    
niyuktastu yatʰānyāyaṃ yo mām̐saṃ nātti mānavaḥ /
Half verse: 3    
sa pretya paśutāṃ yāti saṃbʰavānekavim̐śatim // {\BC\\\SC//}

Verse: 36 
Half verse: 1    
asam̐skr̥tān paśūn mantrairnādyādvipraḥ kadā cana /
Half verse: 3    
mantraistu sam̐skr̥tānadyātśāśvataṃ vidʰimāstʰitaḥ // {\BC\\\SC//}

Verse: 37 
Half verse: 1    
kuryādgʰr̥tapaśuṃ saṅge kuryāt piṣṭapaśuṃ tatʰā /
Half verse: 3    
na tveva tu vr̥tʰā hantuṃ paśumiccʰet kadā cana // {\BC\\\SC//}

Verse: 38 
Half verse: 1    
yāvanti paśuromāṇi tāvatkr̥tvo ha māraṇam /
Half verse: 3    
vr̥tʰāpaśugʰnaḥ prāpnoti pretya janmani janmani // {\BC\\\SC//}

Verse: 39 
Half verse: 1    
yajñārtʰaṃ paśavaḥ sr̥ṣṭāḥ svayameva svayaṃbʰuvā /
Half verse: 3    
yajño 'sya bʰūtyai sarvasya tasmādyajñe vadʰo 'vadʰaḥ // {\BC\\\SC//}

Verse: 40 
Half verse: 1    
oṣadʰyaḥ paśavo vr̥kṣāstiryañcaḥ pakṣiṇastatʰā /
Half verse: 3    
yajñārtʰaṃ nidʰanaṃ prāptāḥ prāpnuvantyutsr̥tīḥ punaḥ // {\BC\\\SC//} [M uccʰritīḥ]

Verse: 41 
Half verse: 1    
madʰuparke ca yajñe ca pitr̥daivatakarmaṇi /
Half verse: 3    
atraiva paśavo him̐syā nānyatraityabravīn manuḥ // {\BC\\\SC//}

Verse: 42 
Half verse: 1    
eṣvartʰeṣu paśūn him̐san vedatattvārtʰaviddvijaḥ /
Half verse: 3    
ātmānaṃ ca paśuṃ caiva gamayatyuttamaṃ gatim // {\BC\\\SC//}

Verse: 43 
Half verse: 1    
gr̥he gurāvaraṇye nivasannātmavān dvijaḥ /
Half verse: 3    
nāvedavihitāṃ him̐sāmāpadyapi samācaret // {\BC\\\SC//}

Verse: 44 
Half verse: 1    
vedavihitā him̐sā niyatā 'smim̐ścarācare /
Half verse: 3    
ahim̐sāmeva tāṃ vidyādvedāddʰarmo hi nirbabʰau // {\BC\\\SC//}

Verse: 45 
Half verse: 1    
yo 'him̐sakāni bʰūtāni hinastyātmasukʰaiccʰayā /
Half verse: 3    
sa jīvām̐śca mr̥taścaiva na kva cit sukʰamedʰate // {\BC\\\SC//}

Verse: 46 
Half verse: 1    
yo bandʰanavadʰakleśān prāṇināṃ na cikīrṣati /
Half verse: 3    
sa sarvasya hitaprepsuḥ sukʰamatyantamaśnute // {\BC\\\SC//}

Verse: 47 
Half verse: 1    
yaddʰyāyati yat kurute ratiṃ badʰnāti yatra ca /
Half verse: 3    
tadavāpnotyayatnena yo hinasti na kiṃ cana // {\BC\\\SC//}

Verse: 48 
Half verse: 1    
nākr̥tvā prāṇināṃ him̐sāṃ mām̐samutpadyate kva cit /
Half verse: 3    
na ca prāṇivadʰaḥ svargyastasmān mām̐saṃ vivarjayet // {\BC\\\SC//}

Verse: 49 
Half verse: 1    
samutpattiṃ ca mām̐sasya vadʰabandʰau ca dehinām /
Half verse: 3    
prasamīkṣya nivarteta sarvamām̐sasya bʰakṣaṇāt // {\BC\\\SC//}

Verse: 50 
Half verse: 1    
na bʰakṣayati yo mām̐saṃ vidʰiṃ hitvā piśācavat /
Half verse: 3    
na loke priyatāṃ yāti vyādʰibʰiśca na pīḍyate // {\BC\\\SC//}

Verse: 51 
Half verse: 1    
anumantā viśasitā nihantā krayavikrayī /
Half verse: 3    
sam̐skartā caupahartā ca kʰādakaścaiti gʰātakāḥ // {\BC\\\SC//}

Verse: 52 
Half verse: 1    
svamām̐saṃ paramām̐sena yo vardʰayitumiccʰati /
Half verse: 3    
anabʰyarcya pitr̥̄n devām̐stato 'nyo nāstyapuṇyakr̥t // {\BC\\\SC//}

Verse: 53 
Half verse: 1    
varṣe varṣe 'śvamedʰena yo yajeta śataṃ samāḥ /
Half verse: 3    
mām̐sāni ca na kʰādedyastayoḥ puṇyapʰalaṃ samam // {\BC\\\SC//}

Verse: 54 
Half verse: 1    
pʰalamūlāśanairmedʰyairmuniannānāṃ ca bʰojanaiḥ /
Half verse: 3    
na tat pʰalamavāpnoti yatmām̐saparivarjanāt // {\BC\\\SC//}

Verse: 55 
Half verse: 1    
māṃ sa bʰakṣayitā 'mutra yasya mām̐samihādmyaham /
Half verse: 3    
etatmām̐sasya mām̐satvaṃ pravadanti manīṣiṇaḥ // {\BC\\\SC//}

Verse: 56 
Half verse: 1    
na mām̐sabʰakṣaṇe doṣo na madye na ca maitʰune /
Half verse: 3    
pravr̥ttireṣā bʰūtānāṃ nivr̥ttistu mahāpʰalā // {\BC\\\SC//}

Verse: 57 
Half verse: 1    
pretaśuddʰiṃ pravakṣyāmi dravyaśuddʰiṃ tatʰaiva ca /
Half verse: 3    
caturṇāmapi varṇānāṃ yatʰāvadanupūrvaśaḥ // {\BC\\\SC//}

Verse: 58 
Half verse: 1    
dantajāte 'nujāte ca kr̥tacūḍe ca sam̐stʰite /
Half verse: 3    
aśuddʰā bāndʰavāḥ sarve sūtake ca tatʰaucyate // {\BC\\\SC//}

Verse: 59 
Half verse: 1    
daśāhaṃ śāvamāśaucaṃ sapiṇḍeṣu vidʰīyate /
Half verse: 3    
arvāk sañcayanādastʰnāṃ tryahamekāhameva // {\BC\\\SC//}

Verse: 60 
Half verse: 1    
sapiṇḍatā tu puruṣe saptame vinivartate /
Half verse: 3    
samānodakabʰāvastu janmanāmnoravedane // {\BC\\\SC//}

Verse: 61 
Half verse: 1    
yatʰaidaṃ śāvamāśaucaṃ sapiṇḍeṣu vidʰīyate / {not in M}
Half verse: 3    
janane 'pyevameva syātnipuṇaṃ śuddʰimiccʰatām // {\BC\\\SC//} {not in M}

Verse: 62 
Half verse: 1 
[M 61a]   sarveṣāṃ śāvamāśaucaṃ mātāpitrostu sūtakam / [M janane 'pyevameva syān mātāpitrostu sūtakaṃ /]
Half verse: 3 
[M 61c]   sūtakaṃ mātureva syādupaspr̥śya pitā śuciḥ // {\BC\\\SC//}

Verse: 63 
Half verse: 1 
[M 62a]   nirasya tu pumām̐śukramupaspr̥syaiva śudʰyati /
Half verse: 3 
[M 62c]   baijikādabʰisaṃbandʰādanurundʰyādagʰaṃ tryaham // {\BC\\\SC//}

Verse: 64 
Half verse: 1 
[M 63a]   ahnā caikena rātryā ca trirātraireva ca tribʰiḥ /
Half verse: 3 
[M 63c]   śavaspr̥śo viśudʰyanti tryahādudakadāyinaḥ // {\BC\\\SC//}

Verse: 65 
Half verse: 1 
[M 64a]   guroḥ pretasya śiṣyastu pitr̥medʰaṃ samācaran /
Half verse: 3 
[M 64c]   pretahāraiḥ samaṃ tatra daśarātreṇa śudʰyati // {\BC\\\SC//} [MV pretāhāraiḥ ]

Verse: 66 
Half verse: 1 
[M 65a]   rātribʰirmāsatulyābʰirgarbʰasrāve viśudʰyati /
Half verse: 3 
[M 65c]   rajasyuparate sādʰvī snānena strī rajasvalā // {\BC\\\SC//}

Verse: 67 
Half verse: 1 
[M 66a]   nr̥ṇāmakr̥tacūḍānāṃ viśuddʰirnaiśikī smr̥tā /
Half verse: 3 
[M 66c]   nirvr̥ttacūḍakānāṃ tu trirātrātśuddʰiriṣyate // {\BC\\\SC//} [MV nirvr̥ttamuṇḍakānāṃ ]

Verse: 68 
Half verse: 1 
[M 67a]   ūnadvivārṣikaṃ pretaṃ nidadʰyurbāndʰavā bahiḥ /
Half verse: 3 
[M 67c]   alaṅkr̥tya śucau bʰūmāvastʰisañcayanādr̥te // {\BC\\\SC//}

Verse: 69 
Half verse: 1 
[M 68a]   nāsya kāryo 'gnisam̐skāro na ca kāryaudakakriyā /
Half verse: 3 
[M 68c]   araṇye kāṣṭʰavat tyaktvā kṣapeyustryahameva tu // {\BC\\\SC//} [MV kṣapeta tryahameva ca]

Verse: 70 
Half verse: 1 
[M 69a]   nātrivarṣasya kartavyā bāndʰavairudakakriyā /
Half verse: 3 
[M 69c]   jātadantasya kuryurnāmni 'pi kr̥te sati // {\BC\\\SC//}

Verse: 71 
Half verse: 1 
[M 70a]   sabrahmacāriṇyekāhamatīte kṣapaṇaṃ smr̥tam /
Half verse: 3 
[M 70c]   janmanyekaudakānāṃ tu trirātrātśuddʰiriṣyate // {\BC\\\SC//}

Verse: 72 
Half verse: 1 
[M 71a]   strīṇāmasam̐skr̥tānāṃ tu tryahātśudʰyanti bāndʰavāḥ /
Half verse: 3 
[M 71c]   yatʰauktenaiva kalpena śudʰyanti tu sanābʰayaḥ // {\BC\\\SC//}

Verse: 73 
Half verse: 1 
[M 72a]   akṣāralavaṇānnāḥ syurnimajjeyuśca te tryaham /
Half verse: 3 
[M 72c]   mām̐sāśanaṃ ca nāśnīyuḥ śayīram̐śca pr̥tʰak kṣitau // {\BC\\\SC//}

Verse: 74 
Half verse: 1 
[M 73a]   saṃnidʰāveṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
Half verse: 3 
[M 73c]   asaṃnidʰāvayaṃ jñeyo vidʰiḥ saṃbandʰibāndʰavaiḥ // {\BC\\\SC//}

Verse: 75 
Half verse: 1 
[M 74a]   vigataṃ tu videśastʰaṃ śr̥ṇuyādyo hyanirdaśam /
Half verse: 3 
[M 74c]   yatśeṣaṃ daśarātrasya tāvadevāśucirbʰavet // {\BC\\\SC//}

Verse: 76 
Half verse: 1 
[M 75a]   atikrānte daśāhe ca trirātramaśucirbʰavet /
Half verse: 3 
[M 75c]   sam̐vatsare vyatīte tu spr̥ṣṭvaivāpo viśudʰyati // {\BC\\\SC//}

Verse: 77 
Half verse: 1 
[M 76a]   nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca /
Half verse: 3 
[M 76c]   savāsā jalamāplutya śuddʰo bʰavati mānavaḥ // {\BC\\\SC//}

Verse: 78 
Half verse: 1 
[M 77a]   bāle deśāntarastʰe ca pr̥tʰakpiṇḍe ca sam̐stʰite /
Half verse: 3 
[M 77c]   savāsā jalamāplutya sadya eva viśudʰyati // {\BC\\\SC//}

Verse: 79 
Half verse: 1 
[M 78a]   antar\daśāhe syātāṃ cet punarmaraṇajanmanī / [MV cet syātāṃ]
Half verse: 3 
[M 78c]   tāvat syādaśucirvipro yāvat tat syādanirdaśam // {\BC\\\SC//}

Verse: 80 
Half verse: 1 
[M 79a]   trirātramāhurāśaucamācārye sam̐stʰite sati /
Half verse: 3 
[M 79c]   tasya putre ca patnyāṃ ca divārātramiti stʰitiḥ // {\BC\\\SC//}

Verse: 81 
Half verse: 1 
[M 80a]   śrotriye tūpasaṃpanne trirātramaśucirbʰavet /
Half verse: 3 
[M 80c]   mātule pakṣiṇīṃ rātriṃ śiṣyar̥tvigbāndʰaveṣu ca // {\BC\\\SC//}

Verse: 82 
Half verse: 1 
[M 81a]   prete rājani sajyotiryasya syādviṣaye stʰitaḥ /
Half verse: 3 
[M 81c]   aśrotriye tvahaḥ kr̥tsnamanūcāne tatʰā gurau // {\BC\\\SC//} [MV kr̥tsnāṃ ]

Verse: 83 
Half verse: 1 
[M 82a]   śuddʰyedvipro daśāhena dvādaśāhena bʰūmipaḥ /
Half verse: 3 
[M 82c]   vaiśyaḥ pañcadaśāhena śūdro māsena śudʰyati // {\BC\\\SC//}

Verse: 84 
Half verse: 1 
[M 83a]   na vardʰayedagʰāhāni pratyūhennāgniṣu kriyāḥ /
Half verse: 3 
[M 83c]   na ca tatkarma kurvāṇaḥ sanābʰyo 'pyaśucirbʰavet // {\BC\\\SC//}

Verse: 85 
Half verse: 1 
[M 84a]   divākīrtimudakyāṃ ca patitaṃ sūtikāṃ tatʰā /
Half verse: 3 
[M 84c]   śavaṃ tatspr̥ṣṭinaṃ caiva spr̥ṣṭvā snānena śudʰyati // {\BC\\\SC//}

Verse: 86 
Half verse: 1 
[M 85a]   ācamya prayato nityaṃ japedaśucidarśane /
Half verse: 3 
[M 85c]   saurān mantrān yatʰautsāhaṃ pāvamānīśca śaktitaḥ // {\BC\\\SC//}

Verse: 87 
Half verse: 1 
[M 86a]   nāraṃ spr̥ṣṭvā 'stʰi sasnehaṃ snātvā vipro viśudʰyati /
Half verse: 3 
[M 86c]   ācamyaiva tu niḥsnehaṃ gāmālabʰyārkamīkṣya // {\BC\\\SC//}

Verse: 88 
Half verse: 1 
[M 87a]   ādiṣṭī naudakaṃ kuryādā vratasya samāpanāt /
Half verse: 3 
[M 87c]   samāpte tūdakaṃ kr̥tvā trirātreṇaiva śudʰyati // {\BC\\\SC//}

Verse: 89 
Half verse: 1 
[M 88a]   vr̥tʰāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭʰatām // {\BC\\\SC//}
Half verse: 3 
[M 88c]   ātmanastyāgināṃ caiva nivartetaudakakriyā // {\BC\\\SC//}

Verse: 90 
Half verse: 1 
[M 89a]   pāṣaṇḍamāśritānāṃ ca carantīnāṃ ca kāmataḥ /
Half verse: 3 
[M 89c]   garbʰabʰartr̥druhāṃ caiva surāpīnāṃ ca yoṣitām // {\BC\\\SC//}

Verse: 91 
Half verse: 1 
[M 90a]   ācāryaṃ svamupādʰyāyaṃ pitaraṃ mātaraṃ gurum /
Half verse: 3 
[M 90c]   nirhr̥tya tu vratī pretānna vratena viyujyate // {\BC\\\SC//}

Verse: 92 
Half verse: 1 
[M 91a]   dakṣiṇena mr̥taṃ śūdraṃ puradvāreṇa nirharet /
Half verse: 3 
[M 91c]   paścimauttarapūrvaistu yatʰāyogaṃ dvijanmanaḥ // {\BC\\\SC//}

Verse: 93 
Half verse: 1 
[M 92a]   na rājñāmagʰadoṣo 'sti vratināṃ na ca sattriṇām /
Half verse: 3 
[M 92c]   aindraṃ stʰānamupāsīnā brahmabʰūtā hi te sadā // {\BC\\\SC//}

Verse: 94 
Half verse: 1 
[M 93a]   rājño mahātmike stʰāne sadyaḥśaucaṃ vidʰīyate /
Half verse: 3 
[M 93c]   prajānāṃ parirakṣārtʰamāsanaṃ cātra kāraṇam // {\BC\\\SC//}

Verse: 95 
Half verse: 1 
[M 94a]   ḍimbʰāhavahatānāṃ ca vidyutā pārtʰivena ca / [M ḍimbāhavahatānāṃ]
Half verse: 3 
[M 94c]   gobrāhmaṇasya caivārtʰe yasya caiccʰati pārtʰivaḥ // {\BC\\\SC//}

Verse: 96 
Half verse: 1 
[M 95a]   somāgniarkānilaindrāṇāṃ vittāppatyoryamasya ca /
Half verse: 3 
[M 95c]   aṣṭānāṃ lokapālānāṃ vapurdʰārayate nr̥paḥ // {\BC\\\SC//}

Verse: 97 
Half verse: 1 
[M 96a]   lokeśādʰiṣṭʰito rājā nāsyāśaucaṃ vidʰīyate /
Half verse: 3 
[M 96c]   śaucāśaucaṃ hi martyānāṃ lokebʰyaḥ prabʰavāpyayau // {\BC\\\SC//}

Verse: 98 
Half verse: 1 
[M 97a]   udyatairāhave śastraiḥ kṣatradʰarmahatasya ca /
Half verse: 3 
[M 97c]   sadyaḥ sam̐tiṣṭʰate yajñastatʰā 'śaucamiti stʰitiḥ // {\BC\\\SC//}

Verse: 99 
Half verse: 1 
[M 98a]   vipraḥ śudʰyatyapaḥ spr̥ṣṭvā kṣatriyo vāhanāyudʰam /
Half verse: 3 
[M 98c]   vaiśyaḥ pratodaṃ raśmīn yaṣṭiṃ śūdraḥ kr̥takriyaḥ // {\BC\\\SC//}

Verse: 100 
Half verse: 1 
[M 99a]   etadvo 'bʰihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ /
Half verse: 3 
[M 99c]   asapiṇḍeṣu sarveṣu pretaśuddʰiṃ nibodʰata // {\BC\\\SC//}

Verse: 101 
Half verse: 1 
[M 100a]   asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhr̥tya bandʰuvat /
Half verse: 3 
[M 100c]   viśudʰyati trirātreṇa māturāptām̐śca bāndʰavān // {\BC\\\SC//}

Verse: 102 
Half verse: 1 
[M 101a]   yadyannamatti teṣāṃ tu daśāhenaiva śudʰyati /
Half verse: 3 
[M 101c]   anadannannamahnaiva na cet tasmin gr̥he vaset // {\BC\\\SC//}

Verse: 103 
Half verse: 1 
[M 102a]   anugamyaiccʰayā pretaṃ jñātimajñātimeva ca // {\BC\\\SC//} [MV ajñātimeva ]
Half verse: 3 
[M 102c]   snātvā sacailaḥ spr̥ṣṭvā 'gniṃ gʰr̥taṃ prāśya viśudʰyati // {\BC\\\SC//} [MV sacailaṃ, viśuddʰyati ]

Verse: 104 
Half verse: 1 
[M 103a]   na vipraṃ sveṣu tiṣṭʰatsu mr̥taṃ śūdreṇa nāyayet /
Half verse: 3 
[M 103c]   asvargyā hyāhutiḥ syātśūdrasam̐sparśadūṣitā // {\BC\\\SC//}

Verse: 105 
Half verse: 1 
[M 104a]   jñānaṃ tapo 'gnirāhāro mr̥tmano vāryupāñjanam /
Half verse: 3 
[M 104c]   vāyuḥ karmārkakālau ca śuddʰeḥ kartr̥̄ṇi dehinām // {\BC\\\SC//}

Verse: 106 
Half verse: 1 
[M 105a]   sarveṣāmeva śaucānāmartʰaśaucaṃ paraṃ smr̥tam /
Half verse: 3 
[M 105c]   yo 'rtʰe śucirhi sa śucirna mr̥tvāriśuciḥ śuciḥ // {\BC\\\SC//}

Verse: 107 
Half verse: 1 
[M 106a]   kṣāntyā śudʰyanti vidvām̐so dānenākāryakāriṇaḥ / [MV śuddʰyanti]
Half verse: 3 
[M 106c]   praccʰannapāpā japyena tapasā vedavittamāḥ // {\BC\\\SC//}

Verse: 108 
Half verse: 1 
[M 107a]   mr̥ttoyaiḥ śudʰyate śodʰyaṃ nadī vegena śudʰyati /
Half verse: 3 
[M 107c]   rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ // {\BC\\\SC//}

Verse: 109 
Half verse: 1 
[M 108a]   adbʰirgātrāṇi śudʰyanti manaḥ satyena śudʰyati /
Half verse: 3 
[M 108c]   vidyātapobʰyāṃ bʰūtātmā buddʰirjñānena śudʰyati // {\BC\\\SC//} [MV śuddʰyati]

Verse: 110 
Half verse: 1 
[M 109a]   eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
Half verse: 3 
[M 109c]   nānāvidʰānāṃ dravyāṇāṃ śuddʰeḥ śr̥ṇuta nirṇayam // {\BC\\\SC//}

Verse: 111 
Half verse: 1 
[M 110a]   taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca /
Half verse: 3 
[M 110c]   bʰasmanā 'dbʰirmr̥dā caiva śuddʰiruktā manīṣibʰiḥ // {\BC\\\SC//}

Verse: 112 
Half verse: 1 
[M 111a]   nirlepaṃ kāñcanaṃ bʰāṇḍamadbʰireva viśudʰyati / [MV viśuddʰyati]
Half verse: 3 
[M 111c]   ap\jamaśmamayaṃ caiva rājataṃ cānupaskr̥tam // {\BC\\\SC//}

Verse: 113 
Half verse: 1 
[M 112a]   apāmagneśca sam̐yogāddʰaimaṃ raupyaṃ ca nirbabʰau /
Half verse: 3 
[M 112c]   tasmāt tayoḥ svayonyaiva nirṇeko guṇavattaraḥ // {\BC\\\SC//}

Verse: 114 
Half verse: 1 
[M 113a]   tāmrāyas\kām̐syaraityānāṃ trapuṇaḥ sīsakasya ca /
Half verse: 3 
[M 113c]   śaucaṃ yatʰārhaṃ kartavyaṃ kṣārāmlodakavāribʰiḥ // {\BC\\\SC//}

Verse: 115 
Half verse: 1 
[M 114a]   dravāṇāṃ caiva sarveṣāṃ śuddʰirutpavanaṃ smr̥tam /
Half verse: 3 
[M 114c]   prokṣaṇaṃ sam̐hatānāṃ ca dāravāṇāṃ ca takṣaṇam // {\BC\\\SC//}

Verse: 116 
Half verse: 1 
[M 115a]   mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi /
Half verse: 3 
[M 115c]   camasānāṃ grahāṇāṃ ca śuddʰiḥ prakṣālanena tu // {\BC\\\SC//}

Verse: 117 
Half verse: 1 
[M 116a]   carūṇāṃ sruksruvāṇāṃ ca śuddʰiruṣṇena vāriṇā /
Half verse: 3 
[M 116c]   spʰyaśūrpaśakaṭānāṃ ca musalaulūkʰalasya ca // {\BC\\\SC//}

Verse: 118 
Half verse: 1 
[M 117a]   adbʰistu prokṣaṇaṃ śaucaṃ bahūnāṃ dʰānyavāsasām /
Half verse: 3 
[M 117c]   prakṣālanena tvalpānāmadbʰiḥ śaucaṃ vidʰīyate // {\BC\\\SC//}

Verse: 119 
Half verse: 1 
[M 118a]   cailavatcarmaṇāṃ śuddʰirvaidalānāṃ tatʰaiva ca /
Half verse: 3 
[M 118c]   śākamūlapʰalānāṃ ca dʰānyavatśuddʰiriṣyate // {\BC\\\SC//} [MV tu]

Verse: 120 
Half verse: 1 
[M 119a]   kauśeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ /
Half verse: 3 
[M 119c]   śrīpʰalairam̐śupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ // {\BC\\\SC//}

Verse: 121 
Half verse: 1 
[M 120a]   kṣaumavatśaṅkʰaśr̥ṅgāṇāmastʰidantamayasya ca /
Half verse: 3 
[M 120c]   śuddʰirvijānatā kāryā gomūtreṇaudakena // {\BC\\\SC//}

Verse: 122 
Half verse: 1 
[M 121a]   prokṣaṇāt tr̥ṇakāṣṭʰaṃ ca palālaṃ caiva śudʰyati /
Half verse: 3 
[M 121c]   mārjanaupāñjanairveśma punaḥpākena mr̥tmayam // {\BC\\\SC//}

Verse: 123 
Half verse: 1    
madyairmūtraiḥ purīṣairvā ṣṭʰīvanaiḥ pūyaśoṇitaiḥ / {not in M}
Half verse: 3    
sam̐spr̥ṣṭaṃ naiva śuddʰyeta punaḥpākena mr̥tmayam // {\BC\\\SC//} {not in M}

Verse: 124 
Half verse: 1 
[M 122a]   saṃmārjanaupāñjanena sekenaullekʰanena ca /
Half verse: 3 
[M 122c]   gavāṃ ca parivāsena bʰūmiḥ śudʰyati pañcabʰiḥ // {\BC\\\SC//} [MV śuddʰyati]

Verse: 125 
Half verse: 1 
[M 123a]   pakṣijagdʰaṃ gavā gʰrātamavadʰūtamavakṣutam /
Half verse: 3 
[M 123c]   dūṣitaṃ keśakīṭaiśca mr̥tprakṣepeṇa śudʰyati // {\BC\\\SC//}

Verse: 126 
Half verse: 1 
[M 124a]   yāvatnāpaityamedʰyāktādgandʰo lepaśca tatkr̥taḥ /
Half verse: 3 
[M 124c]   tāvan mr̥dvāri cādeyaṃ sarvāsu dravyaśuddʰiṣu // {\BC\\\SC//}

Verse: 127 
Half verse: 1 
[M 125a]   trīṇi devāḥ pavitrāṇi brāhmaṇānāmakalpayan /
Half verse: 3 
[M 125c]   adr̥ṣṭamadbʰirnirṇiktaṃ yacca vācā praśasyate // {\BC\\\SC//}

Verse: 128 
Half verse: 1 
[M 126a]   āpaḥ śuddʰā bʰūmigatā vaitr̥ṣṇyaṃ yāsu gorbʰavet /
Half verse: 3 
[M 126c]   avyāptāścedamedʰyena gandʰavarṇarasānvitāḥ // {\BC\\\SC//}

Verse: 129 
Half verse: 1 
[M 127a]   nityaṃ śuddʰaḥ kāruhastaḥ paṇye yacca prasāritam / [MV paṇyaṃ]
Half verse: 3 
[M 127c]   brahmacārigataṃ bʰaikṣyaṃ nityaṃ medʰyamiti stʰitiḥ // {\BC\\\SC//}

Verse: 130 
Half verse: 1 
[M 128a]   nityamāsyaṃ śuci strīṇāṃ śakuniḥ pʰalapātane /
Half verse: 3 
[M 128c]   prasrave ca śucirvatsaḥ śvā mr̥gagrahaṇe śuciḥ // {\BC\\\SC//}

Verse: 131 
Half verse: 1 
[M 129a]   śvabʰirhatasya yan mām̐saṃ śuci tan manurabravīt /
Half verse: 3 
[M 129c]   kravyādbʰiśca hatasyānyaiścaṇḍālādyaiśca dasyubʰiḥ // {\BC\\\SC//}

Verse: 132 
Half verse: 1 
[M 130a]   ūrdʰvaṃ nābʰeryāni kʰāni tāni medʰyāni sarvaśaḥ /
Half verse: 3 
[M 130c]   yānyadʰastānyamedʰyāni dehāccaiva malāścyutāḥ // {\BC\\\SC//}

Verse: 133 
Half verse: 1 
[M 131a]   makṣikā vipruṣaścʰāyā gauraśvaḥ sūryaraśmayaḥ /
Half verse: 3 
[M 131c]   rajo bʰūrvāyuragniśca sparśe medʰyāni nirdiśet // {\BC\\\SC//}

Verse: 134 
Half verse: 1 
[M 132a]   viṣ\mūtrautsargaśuddʰiartʰaṃ mr̥tvāryādeyamartʰavat /
Half verse: 3 
[M 132c]   daihikānāṃ malānāṃ ca śuddʰiṣu dvādaśasvapi // {\BC\\\SC//}

Verse: 135 
Half verse: 1 
[M 133a]   vasā śukramasr̥jmajjā mūtraviṣgʰrāṇakarṇaviṣ /
Half verse: 3 
[M 133c]   śleśma aśru dūṣikā svedo dvādaśaite nr̥ṇāṃ malāḥ // {\BC\\\SC//}

Verse: 136 
Half verse: 1 
[M 134a]   ekā liṅge gude tisrastatʰaikatra kare daśa /
Half verse: 3 
[M 134c]   ubʰayoḥ sapta dātavyā mr̥daḥ śuddʰimabʰīpsatā // {\BC\\\SC//}

Verse: 137 
Half verse: 1 
[M 135a]   etatśaucaṃ gr̥hastʰānāṃ dviguṇaṃ brahmacāriṇām /
Half verse: 3 
[M 135c]   triguṇaṃ syādvanastʰānāṃ yatīnāṃ tu caturguṇam // {\BC\\\SC//}

Verse: 138 
Half verse: 1 
[M 136a]   kr̥tvā mūtraṃ purīṣaṃ kʰānyācānta upaspr̥śet /
Half verse: 3 
[M 136c]   vedamadʰyeṣyamāṇaśca annamaśnam̐śca sarvadā // {\BC\\\SC//}

Verse: 139 
Half verse: 1 
[M 137a]   trirācāmedapaḥ pūrvaṃ dviḥ pramr̥jyāt tato mukʰam /
Half verse: 3 
[M 137c]   śarīraṃ śaucamiccʰan hi strī śūdrastu sakr̥t sakr̥t // {\BC\\\SC//}

Verse: 140 
Half verse: 1 
[M 138a]   śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
Half verse: 3 
[M 138c]   vaiśyavatśaucakalpaśca dvijauccʰiṣṭaṃ ca bʰojanam // {\BC\\\SC//}

Verse: 141 
Half verse: 1 
[M 139a]   nauccʰiṣṭaṃ kurvate mukʰyā vipruṣo 'ṅgaṃ na yānti yāḥ /
Half verse: 3 
[M 139c]   na śmaśrūṇi gatānyāsyaṃ na dantāntar 'dʰiṣṭʰitam // {\BC\\\SC//}

Verse: 142 
Half verse: 1 
[M 140a]   spr̥śanti bindavaḥ pādau ya ācāmayataḥ parān /
Half verse: 3 
[M 140c]   bʰaumikaiste samā jñeyā na tairāprayato bʰavet // {\BC\\\SC//} [MV aprayato]

Verse: 143 
Half verse: 1 
[M 141a]   uccʰiṣṭena tu sam̐spr̥ṣṭo dravyahastaḥ katʰaṃ cana /
Half verse: 3 
[M 141c]   anidʰāyaiva taddravyamācāntaḥ śucitāmiyāt // {\BC\\\SC//}

Verse: 144 
Half verse: 1 
[M 142a]   vānto viriktaḥ snātvā tu gʰr̥taprāśanamācaret /
Half verse: 3 
[M 142c]   ācāmedeva bʰuktvā 'nnaṃ snānaṃ maitʰuninaḥ smr̥tam // {\BC\\\SC//}

Verse: 145 
Half verse: 1 
[M 143a]   suptvā kṣutvā ca bʰuktvā ca niṣṭʰīvyauktvā 'nr̥tāni ca /
Half verse: 3 
[M 143c]   pītvā 'po 'dʰyeṣyamāṇaśca ācāmet prayato 'pi san // {\BC\\\SC//}

Verse: 146 
Half verse: 1 
[M 144a]   eṣāṃ śaucavidʰiḥ kr̥tsno dravyaśuddʰistatʰaiva ca / [M eṣa]
Half verse: 3 
[M 144c]   ukto vaḥ sarvavarṇānāṃ strīṇāṃ dʰarmānnibodʰata // {\BC\\\SC//}

Verse: 147 
Half verse: 1 
[M 145a]   bālayā yuvatyā vr̥ddʰayā 'pi yoṣitā /
Half verse: 3 
[M 145c]   na svātantryeṇa kartavyaṃ kiṃ cidkāryaṃ gr̥heṣvapi // {\BC\\\SC//}

Verse: 148 
Half verse: 1 
[M 146a]   bālye piturvaśe tiṣṭʰet pāṇigrāhasya yauvane /
Half verse: 3 
[M 146c]   putrāṇāṃ bʰartari prete na bʰajet strī svatantratām // {\BC\\\SC//}

Verse: 149 
Half verse: 1 
[M 147a]   pitrā bʰartrā sutairvā 'pi naiccʰedvirahamātmanaḥ /
Half verse: 3 
[M 147c]   eṣāṃ hi viraheṇa strī garhye kuryādubʰe kule // {\BC\\\SC//}

Verse: 150 
Half verse: 1 
[M 148a]   sadā prahr̥ṣṭayā bʰāvyaṃ gr̥hakārye ca dakṣayā /
Half verse: 3 
[M 148c]   susam̐skr̥taupaskarayā vyaye cāmuktahastayā // {\BC\\\SC//}

Verse: 151 
Half verse: 1 
[M 149a]   yasmai dadyāt pitā tvenāṃ bʰrātā 'numate pituḥ /
Half verse: 3 
[M 149c]   taṃ śuśrūṣeta jīvantaṃ sam̐stʰitaṃ ca na laṅgʰayet // {\BC\\\SC//}

Verse: 152 
Half verse: 1 
[M 150a]   maṅgalārtʰaṃ svastyayanaṃ yajñaścāsāṃ prajāpateḥ /
Half verse: 3 
[M 150c]   prayujyate vivāhe tu pradānaṃ svāmyakāraṇam // {\BC\\\SC//}

Verse: 153 
Half verse: 1 
[M 151a]   anr̥tāvr̥tukāle ca mantrasam̐skārakr̥t patiḥ /
Half verse: 3 
[M 151c]   sukʰasya nityaṃ dātaiha paraloke ca yoṣitaḥ // {\BC\\\SC//}

Verse: 154 
Half verse: 1 
[M 152a]   viśīlaḥ kāmavr̥tto guṇairvā parivarjitaḥ /
Half verse: 3 
[M 152c]   upacāryaḥ striyā sādʰvyā satataṃ devavat patiḥ // {\BC\\\SC//}

Verse: 155 
Half verse: 1 
[M 153a]   nāsti strīṇāṃ pr̥tʰag yajño na vrataṃ nāpyupoṣaṇam / [M upoṣitam]
Half verse: 3 
[M 153c]   patiṃ śuśrūṣate yena tena svarge mahīyate // {\BC\\\SC//}

Verse: 156 
Half verse: 1 
[M 154a]   pāṇigrāhasya sādʰvī strī jīvato mr̥tasya /
Half verse: 3 
[M 154c]   patilokamabʰīpsantī nācaret kiṃ cidapriyam // {\BC\\\SC//}

Verse: 157 
Half verse: 1 
[M 155a]   kāmaṃ tu ksapayeddehaṃ puṣpamūlapʰalaiḥ śubʰaiḥ /
Half verse: 3 
[M 155c]   na tu nāmāpi gr̥hṇīyāt patyau prete parasya tu // {\BC\\\SC//}

Verse: 158 
Half verse: 1 
[M 156a]   āsītā maraṇāt ksāntā niyatā brahmacāriṇī /
Half verse: 3 
[M 156c]   yo dʰarma ekapatnīnāṃ kāṅkṣantī tamanuttamam // {\BC\\\SC//}

Verse: 159 
Half verse: 1 
[M 157a]   anekāni sahasrāṇi kumārabrahmacāriṇām /
Half verse: 3 
[M 157c]   divaṃ gatāni viprāṇāmakr̥tvā kulasam̐tatim // {\BC\\\SC//}

Verse: 160 
Half verse: 1 
[M 158a]   mr̥te bʰartari sāḍʰvī strī brahmacarye vyavastʰitā /
Half verse: 3 
[M 158c]   svargaṃ gaccʰatyaputrā 'pi yatʰā te brahmacāriṇaḥ // {\BC\\\SC//}

Verse: 161 
Half verse: 1 
[M 159a]   apatyalobʰādyā tu strī bʰartāramativartate /
Half verse: 3 
[M 159c]   saiha nindāmavāpnoti paralokācca hīyate // {\BC\\\SC//}

Verse: 162 
Half verse: 1 
[M 160a]   nānyautpannā prajā 'stīha na cāpyanyaparigrahe / [M na cānyasya parigrahe]
Half verse: 3 
[M 160c]   na dvitīyaśca sādʰvīnāṃ kva cidbʰartaupadiśyate // {\BC\\\SC//}

Verse: 163 
Half verse: 1 
[M 161a]   patiṃ hitvā 'pakr̥ṣṭaṃ svamutkr̥ṣṭaṃ niṣevate / [M itvā 'vakr̥ṣṭaṃ]
Half verse: 3 
[M 161c]   nindyaiva bʰavelloke parapūrvaiti caucyate // {\BC\\\SC//}

Verse: 164 
Half verse: 1 
[M 162a]   vyabʰicārāt tu bʰartuḥ strī loke prāpnoti nindyatām / [MV vyabʰicāre tu]
Half verse: 3 
[M 162c]   śr̥gālayoniṃ prāpnoti pāparogaiśca pīḍyate // {\BC\\\SC//}

Verse: 165 
Half verse: 1 
[M 163a]   patiṃ nābʰicarati manovāgdehasam̐yutā / [MV dehasam̐yatā]
Half verse: 3 
[M 163c]    bʰartr̥lokamāpnoti sadbʰiḥ sādʰvīiti caucyate // {\BC\\\SC//}

Verse: 166 
Half verse: 1 
[M 164a]   anena nārī vr̥ttena manovāgdehasam̐yatā /
Half verse: 3 
[M 164c]   ihāgryāṃ kīrtimāpnoti patilokaṃ paratra ca // {\BC\\\SC//}

Verse: 167 
Half verse: 1 
[M 165a]   evaṃ vr̥ttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm /
Half verse: 3 
[M 165c]   dāhayedagnihotreṇa yajñapātraiśca dʰarmavit // {\BC\\\SC//}

Verse: 168 
Half verse: 1 
[M 166a]   bʰāryāyai pūrvamāriṇyai dattvā 'gnīnantyakarmaṇi /
Half verse: 3 
[M 166c]   punardārakriyāṃ kuryāt punarādʰānameva ca // {\BC\\\SC//}

Verse: 169 
Half verse: 1 
[M 167a]   anena vidʰinā nityaṃ pañcayajñānna hāpayet /
Half verse: 3 
[M 167c]   dvitīyamāyuṣo bʰāgaṃ kr̥tadāro gr̥he vaset // {\BC\\\SC//}


Next part



This text is part of the TITUS edition of Manu-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.