TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 6
Previous part

Khanda: 2_(6) 
Sutra: 1    <yad akrandaḥ pratʰamaṃ jāyamāna udyant samudrād uta purīṣāt \ śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan \\ yad akrandaḥ salile jāto arvant sahasvān vājin balavān balena \ taṃ tvādadʰur brahmaṇe bʰāgam agne atʰarvāṇaḥ sāmavedo yajūṃṣi \\ r̥gbʰiḥ pūtaṃ prajāpatir atʰarvaṇe 'śvaṃ pratʰamaṃ nināya \ tasya pade pratʰamaṃ jyotir ādadʰe sa vahāti sukr̥tāṃ yatra lokaḥ \\ abʰitiṣṭʰa pr̥tanyato mahyaṃ prajām āyuś ca vājin dʰehi \ tvayā vadʰeyaṃ dviṣataḥ sapatnān svargaṃ me lokaṃ yajamānāya dʰehi \\ abʰitiṣṭʰa pr̥tanyataḥ sahasva pr̥tanāyataḥ \ yatʰāham abʰibʰūḥ sarvāṇi tāni dʰūrvato janān [-, pratīka at GB 1.2.18]> iti \\

Sutra: 2    
āhavanīyadakṣiṇāgnī gārhapatyāt saha praṇīyamāṇau <vyākaromi [ŚS 12.2.32]> ity anumantrayate \\

Sutra: 3    
āhitam āhavanīyam <āyaṃ gauḥ [ŚS 6.31.1-3]> ity upatiṣṭʰate \\

Sutra: 4    
dakṣiṇāgnir nirmatʰya āhāryo \\

Sutra: 5    
sabʰyāvasatʰyayor āhavanīyād vihāraḥ \ sabʰyād vāvasatʰyasya \ sabʰyaḥ sabʰāyai \ āvasatʰya āvasatʰāya \\

Sutra: 6    
agnipadam aśvaṃ ratʰaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti \\

Sutra: 7    
<agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ \ sa no devatrādʰi brūhi riṣāmā vayaṃ tava [PS 1.95.3, sakala also at GB 1.2.21]> ity aśvaṃ śamayitvā <yad akrandaḥ [VaitS 6.1]> ity upākurute \\ [G pradahan nv agāḥ; V pradahanvagāḥ]

Sutra: 8    
<indrasyaujo marutām anīkam [ŚS 6.125.3]> iti ratʰam abʰi hutvā <vanaspate vīḍvaṅgaḥ [ŚS 6.125.1]> ity ātiṣṭʰati \\

Sutra: 9    
upaviśya pūrṇahomam <upa tvā namasā [ŚS 3.15.7-8]> iti \\

Sutra: 10    
<idam ugrāya [ŚS 7.109.1]> ity anvaktān akṣān videvanāyādʰvaryave prayaccʰati \\

Sutra: 11    
āgnyādʰeyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti <pavamānaḥ punātu [ŚS 6.19.2]> <tveṣas te [ŚS 18.4.59]> <agnī rakṣāṃsi [ŚS 8.3.26]> <aditir dyauḥ [ŚS 7.6.1]> iti \\

Sutra: 12    
yajamāno dvādaśarātram upavatsyadbʰaktam [KauśS 1.31-32] ity uktam \\

Sutra: 13    
brahmacārī vraty adʰo 'gnīn upaśete \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.