TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 5
Previous part

Adhyaya: 2 
Khanda: 1_(5) 
Sutra: 1    atʰāgnyādʰeyam \\

Sutra: 2    
vasante brāhmaṇāsya \ grīṣme rājanyasya \ varṣāsu vaiśyasya \ trīṇi parvāṇi [KauśS 94.7] ity uktam \\

Sutra: 3    
yadaiva kadā cid ādadʰyāc cʰraddʰā tvevainaṃ nātīyāt \\ [G nvevainaṃ]

Sutra: 4    
ukto brahmaudanaḥ \\

Sutra: 5    
r̥tvija upasādayati \\

Sutra: 6    
abʰimantritaṃ vādadʰyāt \\

Sutra: 7    
<yo aśvattʰaḥ śamīgarbʰa āruroha tve sacā \ taṃ te harāmi brahmaṇā yajñiyaiḥ ketubʰiḥ saha \\ jātavedo bʰuvanasya yad reta iha siñca tapaso yaj janiṣyate \ agnim aśvattʰād adʰi havyavāhaṃ śamīgarbʰāj janayan yo mayobʰūḥ [TB 1.2.1.8 etc.]>; iti mantrokte araṇī gr̥hṇantam ādʰāsyamānaṃ vācayati \\

Sutra: 8    
vāgyatā jāgrato rātrim āsate \ pararātraṃ \\

Sutra: 9    
<br̥haspate savitaḥ [ŚS 7.16.1]> iti svapato bodʰayet \\

Sutra: 10    
uṣasi śāntyudakaṃ karoti cityādibʰir ātʰarvaṇībʰiḥ kapūrviparvārodākāvr̥kkāvatīnāḍānirdahantībʰir āṅgirasībʰiś ca \ cātanair mātr̥nāmabʰir vāstoṣpatyair anuyojitaiḥ \\

Sutra: 11    
tenāgnipadam aśvaṃ snāpayann abʰyukṣañ cʰamayati \\

Sutra: 12    
anudita udite vādʰāsyamānaḥ ākr̥tiloṣṭetyādy [KauśS 69.10?] upastʰānāntam \\

Sutra: 13    
<yat tvā kruddʰāḥ [ŚS 12.2.5]> ity upoddʰaranty ācāryāḥ \ āhavanīyadakṣiṇāgnyor lakṣaṇāntam \\

Sutra: 14    
<purīṣyo 'si viśvabʰarāḥ \ atʰarvā tvā pratʰamo nir amantʰad agne \\ tvām agne puṣkarād adʰy atʰarvā nir amantʰata \ mūrdʰno viśvasya vāgʰataḥ \\ tam u tvā dadʰyaṅṅ r̥ṣiḥ putra īdʰe atʰarvaṇaḥ \ vr̥trahaṇaṃ puraṃdaram \\ tam u tvā pātʰyo vr̥ṣā samīdʰe dasyuhantamam \ dʰanaṃjayaṃ raṇeraṇe [TS 4.1.3.2-3]> iti matʰyamānam anumantrayate \\

Sutra: 15    
jātaṃ <sujātaṃ jātavedasam [ŚS 4.23.4]> iti \\

Sutra: 36    
jātarūpeṇāntardʰāya \ nāsikyenoṣmaṇāsyena \ <mayy agra [ŚS 7.82.2]> ity etayāpānati \\

Sutra: 17    
aśvapādaṃ lakṣaṇe nidʰāpyamānaṃ <sam adʰvarāya [ŚS 3.16.6]> ity anumantrayate \\

Sutra: 18    
ratʰenāgnau praṇīyamāne 'śve 'nvārabdʰaṃ vācayati \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.