TITUS
Mahabharata
Part No. 6
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1  {Sūta uvāca}
Halfverse: a    
agner atʰa vacaḥ śrutvā   tad rakṣaḥ prajahāra tām
   
agner atʰa vacaḥ śrutvā   tad rakṣaḥ prajahāra tām / q
Halfverse: c    
brahman varāharūpeṇa   manomārutaraṃhasā
   
brahman varāha-rūpeṇa   mano-māruta-raṃhasā /1/

Verse: 2 
Halfverse: a    
tataḥ sa garbʰo nivasan   kukṣau bʰr̥gukulodvaha
   
tataḥ sa garbʰo nivasan   kukṣau bʰr̥gu-kula_udvaha /
Halfverse: c    
roṣān mātuś cyutaḥ kukṣeś   cyavanas tena so 'bʰavat
   
roṣān mātuś cyutaḥ kukṣeś   cyavanas tena so_abʰavat /2/

Verse: 3 
Halfverse: a    
taṃ dr̥ṣṭvā mātur udarāc   cyutam ādityavarcasam
   
taṃ dr̥ṣṭvā mātur udarāc   cyutam āditya-varcasam /
Halfverse: c    
tad rakṣo bʰasmasād bʰūtaṃ   papāta parimucya tām
   
tad rakṣo bʰasmasād bʰūtaṃ   papāta parimucya tām /3/

Verse: 4 
Halfverse: a    
tam ādāya suśroṇī   sasāra bʰr̥gunandanam
   
tam ādāya suśroṇī   sasāra bʰr̥gu-nandanam /
Halfverse: c    
cyavanaṃ bʰārgavaṃ brahman   pulomā duḥkʰamūrccʰitā
   
cyavanaṃ bʰārgavaṃ brahman   pulomā duḥkʰa-mūrccʰitā /4/

Verse: 5 
Halfverse: a    
tāṃ dadarśa svayaṃ brahmā   sarvalokapitāmahaḥ
   
tāṃ dadarśa svayaṃ brahmā   sarva-loka-pitāmahaḥ /
Halfverse: c    
rudatīṃ bāṣpapūrṇākṣīṃ   bʰr̥gor bʰāryām aninditām
   
rudatīṃ bāṣpa-pūrṇa_akṣīṃ   bʰr̥gor bʰāryām aninditām /
Halfverse: e    
sāntvayām āsa bʰagavān   vadʰūṃ brahmā pitāmahaḥ
   
sāntvayām āsa bʰagavān   vadʰūṃ brahmā pitāmahaḥ /5/

Verse: 6 
Halfverse: a    
aśrubindūdbʰavā tasyāḥ   prāvartata mahānadī
   
aśru-bindu_udbʰavā tasyāḥ   prāvartata mahā-nadī /
Halfverse: c    
anuvartatī sr̥tiṃ tasyā   bʰr̥goḥ patnyā yaśasvinaḥ
   
anuvartatī sr̥tiṃ tasyā   bʰr̥goḥ patnyā yaśasvinaḥ /6/ q

Verse: 7 
Halfverse: a    
tasyā mārgaṃ sr̥tavatīṃ   dr̥ṣṭvā tu saritaṃ tadā
   
tasyā mārgaṃ sr̥tavatīṃ   dr̥ṣṭvā tu saritaṃ tadā /
Halfverse: c    
nāma tasyās tadā nadyāś   cakre lokapitāmahaḥ
   
nāma tasyās tadā nadyāś   cakre loka-pitāmahaḥ /
Halfverse: e    
vadʰū sareti bʰagavāṃś   cyavanasyāśramaṃ prati
   
vadʰū sarā_iti bʰagavāṃś   cyavanasya_āśramaṃ prati /7/

Verse: 8 
Halfverse: a    
sa evaṃ cyavano jajñe   bʰr̥goḥ putraḥ pratāpavān
   
sa\ evaṃ cyavano jajñe   bʰr̥goḥ putraḥ pratāpavān /
Halfverse: c    
taṃ dadarśa pitā tatra   cyavanaṃ tāṃ ca bʰāminīm
   
taṃ dadarśa pitā tatra   cyavanaṃ tāṃ ca bʰāminīm /8/

Verse: 9 
Halfverse: a    
sa pulomāṃ tato bʰāryāṃ   papraccʰa kupito bʰr̥guḥ
   
sa pulomāṃ tato bʰāryāṃ   papraccʰa kupito bʰr̥guḥ /
Halfverse: c    
kenāsi rakṣase tasmai   katʰiteha jihīrṣave
   
kena_asi rakṣase tasmai   katʰitā_iha jihīrṣave /
Halfverse: e    
na hi tvāṃ veda tad rakṣo   mad bʰāryāṃ cāruhāsinīm
   
na hi tvāṃ veda tad rakṣo   mad bʰāryāṃ cāru-hāsinīm /9/

Verse: 10 
Halfverse: a    
tattvam ākʰyāhi taṃ hy adya   śaptum iccʰāmy ahaṃ ruṣā
   
tattvam ākʰyāhi taṃ hy adya   śaptum iccʰāmy ahaṃ ruṣā /
Halfverse: c    
bibʰeti ko na śāpān me   kasya cāyaṃ vyatikramaḥ
   
bibʰeti ko na śāpān me   kasya ca_ayaṃ vyatikramaḥ /10/

Verse: 11 
{Pulomovāca}
Halfverse: a    
agninā bʰagavāṃs tasmai   rakṣase 'haṃ niveditā
   
agninā bʰagavāṃs tasmai   rakṣase_ahaṃ niveditā /
Halfverse: c    
tato mām anayad rakṣaḥ   krośantīṃ kurarīm iva
   
tato mām anayad rakṣaḥ   krośantīṃ kurarīm iva /11/

Verse: 12 
Halfverse: a    
sāhaṃ tava sutasyāsya   tejasā parimokṣitā
   
_ahaṃ tava sutasya_asya   tejasā parimokṣitā /
Halfverse: c    
bʰasmībʰūtaṃ ca tad rakṣo   mām utsr̥jya papāta vai
   
bʰasmī-bʰūtaṃ ca tad rakṣo   mām utsr̥jya papāta vai /12/

Verse: 13 
{Sūta uvāca}
Halfverse: a    
iti śrutvā pulomāyā   bʰr̥guḥ paramamanyumān
   
iti śrutvā pulomāyā   bʰr̥guḥ parama-manyumān /
Halfverse: c    
śaśāpāgnim abʰikruddʰaḥ   sarvabʰakṣo bʰaviṣyasi
   
śaśāpa_agnim abʰikruddʰaḥ   sarva-bʰakṣo bʰaviṣyasi /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.