TITUS
Mahabharata
Part No. 5
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1  {Śaunaka uvāca}
Halfverse: a    
purāṇam akʰilaṃ tāta   pitā te 'dʰītavān purā
   
purāṇam akʰilaṃ tāta   pitā te_adʰītavān purā /
Halfverse: c    
kac cit tvam api tat sarvam   adʰīṣe lomaharṣaṇe
   
kaccit tvam api tat sarvam   adʰīṣe loma-harṣaṇe /1/

Verse: 2 
Halfverse: a    
purāṇe hi katʰā divyā   ādivaṃśāś ca dʰīmatām
   
purāṇe hi katʰā divyā ādi-vaṃśāś ca dʰīmatām /
Halfverse: c    
katʰyante tāḥ purāsmābʰiḥ   śrutāḥ pūrvaṃ pitus tava
   
katʰyante tāḥ purā_asmābʰiḥ   śrutāḥ pūrvaṃ pitus tava /2/

Verse: 3 
Halfverse: a    
tatra vaṃśam ahaṃ pūrvaṃ   śrotum iccʰāmi bʰārgavam
   
tatra vaṃśam ahaṃ pūrvaṃ   śrotum iccʰāmi bʰārgavam /
Halfverse: c    
katʰayasva katʰām etāṃ   kalyāḥ sma śravaṇe tava
   
katʰayasva katʰām etāṃ   kalyāḥ sma śravaṇe tava /3/

Verse: 4 
{Sūta uvāca}
Halfverse: a    
yad adʰītaṃ purā samyag   dvijaśreṣṭʰa mahātmabʰiḥ
   
yad adʰītaṃ purā samyag   dvija-śreṣṭʰa mahātmabʰiḥ /
Halfverse: c    
vaiśampāyana viprādyais   taiś cāpi katʰitaṃ purā
   
vaiśampāyana vipra_ādyais   taiś ca_api katʰitaṃ purā /4/

Verse: 5 
Halfverse: a    
yad adʰītaṃ ca pitrā me   samyak caiva tato mayā
   
yad adʰītaṃ ca pitrā me   samyak caiva tato mayā /
Halfverse: c    
tat tāvac cʰr̥ṇu yo devaiḥ   sendraiḥ sāgnimarud gaṇaiḥ
   
tat tāvat śr̥ṇu yo devaiḥ   sa_indraiḥ sāgni-marud gaṇaiḥ /
Halfverse: e    
pūjitaḥ pravaro vaṃśo   bʰr̥gūṇāṃ bʰr̥gunandana
   
pūjitaḥ pravaro vaṃśo   bʰr̥gūṇāṃ bʰr̥gu-nandana /5/

Verse: 6 
Halfverse: a    
imaṃ vaṃśam ahaṃ brahman   bʰārgavaṃ te mahāmune
   
imaṃ vaṃśam ahaṃ brahman   bʰārgavaṃ te mahā-mune /
Halfverse: c    
nigadāmi katʰā yuktaṃ   purāṇāśraya saṃyutam
   
nigadāmi katʰā yuktaṃ   purāṇa_āśraya saṃyutam /6/

Verse: 7 
Halfverse: a    
bʰr̥goḥ sudayitaḥ putraś   cyavano nāma bʰārgavaḥ
   
bʰr̥goḥ sudayitaḥ putraś   cyavano nāma bʰārgavaḥ /
Halfverse: c    
cyavanasyāpi dāyādaḥ   pramatir nāma dʰārmikaḥ
   
cyavanasya_api dāyādaḥ   pramatir nāma dʰārmikaḥ /
Halfverse: e    
pramater apy abʰūt putro   gʰr̥tācyāṃ rurur ity uta
   
pramater apy abʰūt putro   gʰr̥tācyāṃ rurur ity uta /7/

Verse: 8 
Halfverse: a    
ruror api suto jajñe   śunako vedapāragaḥ
   
ruror api suto jajñe   śunako veda-pāragaḥ /
Halfverse: c    
pramadvarāyāṃ dʰarmātmā   tava pūrvapitāmahāt
   
pramadvarāyāṃ dʰarma_ātmā   tava pūrva-pitāmahāt /8/

Verse: 9 
Halfverse: a    
tapasvī ca yaśasvī ca   śrutavān brahmavittamaḥ
   
tapasvī ca yaśasvī ca   śrutavān brahmavittamaḥ /
Halfverse: c    
dʰarmiṣṭʰaḥ satyavādī ca   niyato niyatendriyaḥ
   
dʰarmiṣṭʰaḥ satya-vādī ca   niyato niyata_indriyaḥ /9/

Verse: 10 
{Śaunaka uvāca}
Halfverse: a    
sūtaputra yatʰā tasya   bʰārgavasya mahātmanaḥ
   
sūta-putra yatʰā tasya   bʰārgavasya mahātmanaḥ /
Halfverse: c    
cyavanatvaṃ parikʰyātaṃ   tan mamācakṣva pr̥ccʰataḥ
   
cyavanatvaṃ parikʰyātaṃ   tan mama_ācakṣva pr̥ccʰataḥ /10/

Verse: 11 
{Sūta uvāca}
Halfverse: a    
bʰr̥goḥ sudayitā bʰāryā   pulomety abʰiviśrutā
   
bʰr̥goḥ sudayitā bʰāryā   pulomā_ity abʰiviśrutā /
Halfverse: c    
tasyāṃ garbʰaḥ samabʰavad   bʰr̥gor vīryasamudbʰavaḥ
   
tasyāṃ garbʰaḥ samabʰavad   bʰr̥gor vīrya-samudbʰavaḥ /11/

Verse: 12 
Halfverse: a    
tasmin garbʰe saṃbʰr̥te 'tʰa   pulomāyāṃ bʰr̥gūdvaha
   
tasmin garbʰe saṃbʰr̥te_atʰa   pulomāyāṃ bʰr̥gu_udvaha /
Halfverse: c    
samaye samaśīlinyāṃ   dʰarmapatnyāṃ yaśasvinaḥ
   
samaye sama-śīlinyāṃ   dʰarma-patnyāṃ yaśasvinaḥ /12/

Verse: 13 
Halfverse: a    
abʰiṣekāya niṣkrānte   bʰr̥gau dʰarmabʰr̥tāṃ vare
   
abʰiṣekāya niṣkrānte   bʰr̥gau dʰarma-bʰr̥tāṃ vare /
Halfverse: c    
āśramaṃ tasya rakṣo 'tʰa   pulomābʰyājagāma ha
   
āśramaṃ tasya rakṣo_atʰa   pulomā_abʰyājagāma ha /13/

Verse: 14 
Halfverse: a    
taṃ praviśyāśramaṃ dr̥ṣṭvā   bʰr̥gor bʰāryām aninditām
   
taṃ praviśya_āśramaṃ dr̥ṣṭvā   bʰr̥gor bʰāryām aninditām /
Halfverse: c    
hr̥ccʰayena samāviṣṭo   vicetāḥ samapadyata
   
hr̥ccʰayena samāviṣṭo   vicetāḥ samapadyata /14/

Verse: 15 
Halfverse: a    
abʰyāgataṃ tu tad rakṣaḥ   pulomā cārudarśanā
   
abʰyāgataṃ tu tad rakṣaḥ   pulomā cāru-darśanā /
Halfverse: c    
nyamantrayata vanyena   pʰalamūlādinā tadā
   
nyamantrayata vanyena   pʰala-mūla_ādinā tadā /15/

Verse: 16 
Halfverse: a    
tāṃ tu rakṣas tato brahman   hr̥ccʰayenābʰipīḍitam
   
tāṃ tu rakṣas tato brahman   hr̥ccʰayena_abʰipīḍitam /
Halfverse: c    
dr̥ṣṭvā hr̥ṣṭam abʰūt tatra   jihīrṣus tām aninditām
   
dr̥ṣṭvā hr̥ṣṭam abʰūt tatra   jihīrṣus tām aninditām /16/

Verse: 17 
Halfverse: a    
atʰāgniśaraṇe 'paśyaj   jvalitaṃ jātavedasam
   
atʰa_agni-śaraṇe_apaśyaj   jvalitaṃ jāta-vedasam /
Halfverse: c    
tam apr̥ccʰat tato rakṣaḥ   pāvakaṃ jvalitaṃ tadā
   
tam apr̥ccʰat tato rakṣaḥ   pāvakaṃ jvalitaṃ tadā /17/

Verse: 18 
Halfverse: a    
śaṃsa me kasya bʰāryeyam   agne pr̥ṣṭa r̥tena vai
   
śaṃsa me kasya bʰāryā_iyam   agne pr̥ṣṭa\ r̥tena vai /
Halfverse: c    
satyas tvam asi satyaṃ me   vada pāvakapr̥ccʰate
   
satyas tvam asi satyaṃ me   vada pāvaka-pr̥ccʰate /18/

Verse: 19 
Halfverse: a    
mayā hīyaṃ pūrvavr̥tā   bʰāryārtʰe varavarṇinī
   
mayā hi_iyaṃ pūrva-vr̥tā   bʰāryā_artʰe vara-varṇinī /
Halfverse: c    
paścāt tv imāṃ pitā prādād   bʰr̥gave 'nr̥takāriṇe
   
paścāt tv imāṃ pitā prādād   bʰr̥gave_anr̥ta-kāriṇe /19/

Verse: 20 
Halfverse: a    
seyaṃ yadi varārohā   bʰr̥gor bʰāryā rahogatā
   
_iyaṃ yadi vara_ārohā   bʰr̥gor bʰāryā raho-gatā /
Halfverse: c    
tatʰā satyaṃ samākʰyāhi   jihīrṣāmy āśramād imām
   
tatʰā satyaṃ samākʰyāhi   jihīrṣāmy āśramād imām /20/

Verse: 21 
Halfverse: a    
manyur hi hr̥dayaṃ me 'dya   pradahann iva tiṣṭʰati
   
manyur hi hr̥dayaṃ me_adya   pradahann iva tiṣṭʰati /
Halfverse: c    
mat purva bʰāryāṃ yad imāṃ   bʰr̥guḥ prāpa sumadʰyamām
   
mat purva bʰāryāṃ yad imāṃ   bʰr̥guḥ prāpa sumadʰyamām /21/

Verse: 22 
Halfverse: a    
tad rakṣa evam āmantrya   jvalitaṃ jātavedasam
   
tad rakṣa\ evam āmantrya   jvalitaṃ jāta-vedasam /
Halfverse: c    
śaṅkamāno bʰr̥gor bʰāryāṃ   punaḥ punar apr̥ccʰata
   
śaṅkamāno bʰr̥gor bʰāryāṃ   punaḥ punar apr̥ccʰata /22/

Verse: 23 
Halfverse: a    
tvam agne sarvabʰūtānām   antaś carasi nityadā
   
tvam agne sarva-bʰūtānām   antaś carasi nityadā /
Halfverse: c    
sākṣivat puṇyapāpeṣu   satyaṃ brūhi kave vacaḥ
   
sākṣivat puṇya-pāpeṣu   satyaṃ brūhi kave vacaḥ /23/

Verse: 24 
Halfverse: a    
mat pūrvabʰāryāpahr̥tā   bʰr̥guṇānr̥ta kāriṇā
   
mat pūrva-bʰāryā_apahr̥tā   bʰr̥guṇā_anr̥ta kāriṇā /
Halfverse: c    
seyaṃ yadi tatʰā me tvaṃ   satyam ākʰyātum arhasi
   
_iyaṃ yadi tatʰā me tvaṃ   satyam ākʰyātum arhasi /24/

Verse: 25 
Halfverse: a    
śrutvā tvatto bʰr̥gor bʰāryāṃ   hariṣyāmy aham āśramāt
   
śrutvā tvatto bʰr̥gor bʰāryāṃ   hariṣyāmy aham āśramāt /
Halfverse: c    
jātavedaḥ paśyatas te   vada satyāṃ giraṃ mama
   
jāta-vedaḥ paśyatas te   vada satyāṃ giraṃ mama /25/

Verse: 26 
Halfverse: a    
tasya tad vacanaṃ śrutvā   saptārcir duḥkʰito bʰr̥śam
   
tasya tad vacanaṃ śrutvā   sapta_arcir duḥkʰito bʰr̥śam /
Halfverse: c    
bʰīto 'nr̥tāc ca śāpāc ca   bʰr̥gor ity abravīc cʰanaiḥ
   
bʰīto_anr̥tāc ca śāpāc ca   bʰr̥gor ity abravīt śanaiḥ /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.