TITUS
Vikramacarita (MR)
Part No. 6
Previous part

Chapter: F5 
V. Frame-Story: Fifth Section
Finding of the throne by Bhoja
Metrical Recension of v


Paragraph: 1 
Line: 1    atʰa tatra dvijaḥ kaścid avapad yāvanālakam;
Line: 2    
tad bʰūripʰalasaṃpattibandʰurāgram ajāyata.
Line: 3    
āsanaṃ yatra nikṣiptaṃ stʰalam āsīt tad unnatam;
Line: 4    
nirmāya mañcaṃ tatrai 'va sasyaṃ rakṣati sa dvijaḥ.
Line: 5    
kadācid bʰojarājo 'tʰa balena mahatā 'vr̥taḥ
Line: 6    
tadyāvanālakakṣetraprāntamārgeṇa gaccʰati.
Line: 7    
tanmañcakopary āsīno brāhmaṇo vīkṣya sainikān,
Line: 8    
stʰānaprabʰāvasaṃprāptamahaudāryam abʰāṣata:
Line: 9    
aho bʰavantaḥ sarve 'pi samāyāntv atra sainikāḥ;
Line: 10    
pr̥tʰukā bahulāḥ santi sādʰīyāṅsaḥ samantataḥ,
Line: 11    
tvadartʰāś caṇakāś cai 'va pakvagodʰūmapiṇḍikāḥ,
Line: 12    
nadījalāni vidyante prasannani bahūni ca;
Line: 13    
ātitʰyam atra kurvantu, viśrāmyantu yatʰāsukʰam;
Line: 14    
bʰavadīyam idaṃ sarvaṃ, 'tra saṃśayatām api.
Line: 15    
ity ākarṇya mudā sarve sainikāḥ pr̥tʰukeccʰayā
Line: 16    
prāvikṣaṅs taddvijakṣetram ātmīyam iva nirbʰayāḥ.
Line: 17    
kṣetrasyā 'parabʰāge tu caṇakān attum *utsukān
Line: 18    
vihaṃgān udgamayituṃ mañcād avaruroha saḥ.
Line: 19    
svānujñayai 'va sa kṣetre pr̥tʰukān attum iccʰataḥ
Line: 20    
bāhum udyamya cukrośa dr̥ṣṭvā tān kliṣṭamānasaḥ:
Line: 21    
ātatāyibʰir ākramya kutas taiḥ krūrakarmabʰiḥ
Line: 22    
anātʰabrāhmaṇakṣetram adya madʰyāśitaṃ balāt
Line: 23    
rājño vijñāpayiṣyāmi yatʰai 'bʰir, na ca nirgatam.
Line: 24    
ity ākarṇya dvijakṣetrāt sainikā nirāguḥ kṣaṇāt.
Line: 25    
tatas teṣv apayāteṣu prodgamayya dvijo dvijān,
Line: 26    
āruhya mañcakaṃ sadyaḥ pūrvavatprakr̥tiṃ yayau;
Line: 27    
punar vigarhitān dr̥ṣṭvā vinayād idam abravīt:
Line: 28    
āyāntu nirviśantv atra, nirgamiṣyatʰa kiṃ vr̥tʰā?
Line: 29    
bʰavadīyam idaṃ kṣetraṃ, yuṣmābʰir nātʰavān aham;
Line: 30    
yadvibʰūtiḥ paraprītyai bʰavet, sa sukr̥tipumān.
Line: 31    
ity uktāḥ punar āgatya tatkṣetrakaṇikān ādan.
Line: 32    
avaruhya tataḥ *pakṣīn sa niṣkāsayituṃ gataḥ:
Line: 33    
bʰo gaccʰata bʰaṭā dūraṃ kṣetrād asmāt parigrahāt;
Line: 34    
brāhmaṇadravyaharaṇād bʰavatām aśubʰaṃ bʰavet.
Line: 35    
iti niṣkāsayām āsa sainikāṅs tāṅś ca pakṣiṇaḥ.
Line: 36    
yadā mañcakam ārohen, mahodāras tadā bʰavet;
Line: 37    
avarohed yadā vipro, jāyate kr̥paṇas tadā.
Line: 38    
iti vr̥ttāntam ākarṇya bʰojarājaḥ kutūhalāt
Line: 39    
āgatya tad dvijakṣetram āruroha ca mañcakam.
Line: 40    
tatʰai 'va bʰūmipālasya lokapālasamadyuteḥ
Line: 41    
sarvasyā 'rtim apākraṣṭuṃ, vidʰātuṃ jagataḥ sukʰam,
Line: 42    
dainyabʰāvaṃ ca nirhantuṃ, nirdagdʰuṃ duḥkʰakāraṇam,
Line: 43    
paripālayituṃ sādʰūn, nihantuṃ ca durātmanaḥ,
Line: 44    
dātuṃ rājyam api svīyaṃ yāceta yadi kaścana;
Line: 45    
evaṃvidʰāḥ samabʰavann antaḥkaraṇavr̥ttayaḥ.
Line: 46    
ānandaugʰaplavo rājā vaśe kr̥tvā manaḥ śanaiḥ





Next part



This text is part of the TITUS edition of Vikramacarita (MR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.