TITUS
Vikramacarita (MR)
Part No. 5
Previous part

Chapter: F4 
IV. Frame-Story: Fourth Section
Death of Vikrama and hiding of the throne

Metrical Recension of iv


Paragraph: 1 
Line: 1    tataḥ kālena mahatā vikramādityanāśakaḥ
Line: 2    
pratiṣṭʰānapure śreṣṭʰe samabʰūc cʰālivāhanaḥ.
Line: 3    
ujjayinyām udabʰavan durnimittāny anekaśaḥ,
Line: 4    
bʰūmyantarikṣadeśeṣu sūcayanti mahad bʰayam.
Line: 5    
tadānīṃ vikramādityo bʰaṭṭim āhūya mantriṇam
Line: 6    
uvaca: durnimittāni kiṃ vadiṣyanti me vada.
Line: 7    
ity ukto bʰaṭṭir avadat: kiṃ vaktum iha śakyate?
Line: 8    
viruddʰam iva me bʰāti; pramāṇaṃ daivam eva naḥ.
Line: 9    
tac cʰrutvā sāhasāṅko 'pi punar evā 'ha mantriṇam:
Line: 10    
viruddʰam iti kiṃ brūṣe? mama 'sti bʰayaṃ kvacit;
Line: 11    
śr̥ṇv atra kāranaṃ bʰaṭṭe, vakṣyāmy akʰilam āditaḥ.
Line: 12    
mayā maheśvaraḥ pūrvaṃ tapasā paritoṣitaḥ
Line: 13    
āvirbabʰūva bʰagavān kālakaṇṭʰas trilocanaḥ;
Line: 14    
taṃ vilokya mahādevaṃ praṇamyā 'nandanirbʰaraḥ,
Line: 15    
itikartavyatājātaṃ kiṃcin 'jñāsiṣaṃ kṣaṇam;
Line: 16    
tato 'ham ukto devena: vāñcʰitaṃ vriyatām iti.
Line: 17    
amaratvābʰilāṣeṇa devadevaṃ vyajijñapam;
Line: 18    
dinādʰikaikavarṣayāṃ kanyakāyāṃ suto yadi
Line: 19    
jāyate, maraṇaṃ puṅsas tato, mr̥tyur na me 'nyataḥ.
Line: 20    
sa tatʰe 'ti varaṃ dattva prāyāt kailāsam īśvaraḥ.
Line: 21    
tadāprabʰr̥ti sarvatra nirbʰayo vicarāmy aham.
Line: 22    
ity ākarṇyā 'tʰa rājānam āha mantrī mahāmatiḥ:
Line: 23    
tarhi saṃbʰāvyate sarvaṃ, vicitrā vedʰaso gatiḥ
Line: 24    
tārakasya; pura rājañ cʰivayor nai 'kamastakaḥ.
Line: 25    
kāraṇaṃ maranāya 'bʰūt kumāro varadānataḥ,
Line: 26    
na naro na mr̥gaḥ ko 'pi hiraṇyakaśipor api.
Line: 27    
taṃ vicāraya cārais tvaṃ yato 'sti bʰavato bʰayam.
Line: 28    
tatʰe 'ti vikramādityaḥ smaraṇād āgataṃ kṣanāt
Line: 29    
vetālaṃ preṣayām āsa: tādr̥śo mr̥gyatām iti.
Line: 30    
ādʰāyā 'jñāṃ sa śirasa tasya ra~aśiromaṇeḥ
Line: 31    
agād ambaramārgeṇa vegād vijitamārutaḥ.
Line: 32    
saptadvīpeṣu saptādriṣv api saptārṇaveṣu ca
Line: 33    
vicinvann, atʰa vijñāya pratyāgatya nyavedayat.
Line: 34    
draṣṭavyam akʰilam dr̥ṣṭam, pratiṣṭʰanahvaye pure
Line: 35    
kasyacit kumbʰakarasya bʰavane bʰuvaneśvara,
Line: 36    
dinādʰikaikavarṣayāḥ kanyayāḥ saṃnidʰāv aham
Line: 37    
apaśyam bālakam bālabʰānumantam iva stʰitam.
Line: 38    
tatra pravayasaṃ vipram aham prāpya vinītavat
Line: 39    
apr̥ccʰam etatsambandʰam; so 'pi sarvaṃ nyavedayat:
Line: 40    
eṣā mama sutā ramyā, reme 'syaṃ bʰujageśvaraḥ;




Next part



This text is part of the TITUS edition of Vikramacarita (MR).

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.