TITUS
Author: Jambhal. 
Jambhaladatta's version
Text: Vet. 
of the

Vetālapañcaviṃśati


On the basis of the edition
Vetālapañcaviṃśati,
A critical Sanskrit text in transliteration, with an introduction,
and English translation, by M. B. Emeneau,
American Oriental Society,
New Haven, Connecticut, 1934

scanned by Lars Martin Fosse, University of Oslo,
using Optopus by Makrolog;
emendation of the text and introduction of the Tübingen-Zürich format
by Vladimir Petr, Prague;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 7.11.1997 / 28.2.1998 / 21.6.1998 / 15.3.2000 / 1.6.2000 / 3.12.2008 / 21.4.2012




[Different from the original encoding, compound members are separated by a hyphen, vowel sandhi by an underline stroke, and other sandhi changes including avagraha by a plus sign in the transcription. A transliterative rendering of each sentence was added.]

[For easy reference, the text was arranged in chapters and sentences: J.G.]




Chapter: 0 
INTRODUCTORY VERSES
Paragraph: 0 
śrīḥ



Strophe: 1 
Verse: a    
dordaṇḍadvayalīlayā calagiribʰrāmyat taduccairava-
   
dor-daṇḍa-dvaya-līlayā cala-giri-bʰrāmyat tad-uccair-ava-

Verse: b    
-dʰvānodbʰītajagad bʰramatpadabʰarālolatpʰaṇāgroragam
   
-dʰvāna-udbʰīta-jagad+ bʰramat-pada-bʰara-ālolat-pʰaṇa-agra-ura-gam

Verse: d    
bʰr̥ṅgāpiṅgajaṭāṭavīparisarottuṅgormimālācalat-
   
bʰr̥ṅgā-piṅga-jaṭā-aṭavī-parisara-uttuṅga-ūrmi-mālā-calat-

Verse: e    
-candraṃ cāru maheśvarasya bʰavatāṃ suśreyase tāṇḍavam \\1\\
   
-candraṃ+ cāru maheśvarasya bʰavatāṃ+ su-śreyase tāṇḍavam \\1\\

Strophe: 2  
Verse: a    
trailokyodaradīpakāḥ sitarucaḥ saubʰāgyagarvaccʰidaḥ
   
trailokya-udara-dīpakāḥ sita-rucaḥ saubʰāgya-garva-ccʰidaḥ

Verse: b    
stokonmīlavilocanadvayasudʰāpūrveśvarāḥ śītalāḥ
   
stoka-unmīla-vilocana-dvaya-su-dʰā-pūrva-īśvarāḥ śītalāḥ

Verse: c    
saṃsāraśramahāriṇas trijagatām uccair diśantu śriyaṃ
   
saṃsāra-śrama-hāriṇas+ tri-jagatām uccair+ diśantu śriyaṃ+

Verse: d    
bʰaktānām abʰayapradānasumukʰāḥ kaṅsadviṣas te 'savaḥ \\2\\
   
bʰaktānām a-bʰaya-pradāna-su-mukʰāḥ kaṅsa-dviṣas+ te +asavaḥ \\2\\

Strophe: 3  
Verse: a    
namāmi mañjuśriyam adbʰutaṃ śubʰaṃ
   
namāmi mañju-śriyam adbʰutaṃ+ śubʰaṃ+

Verse: b    
yadīyapādadvitayaṃ haraty agʰam
   
yadīya-pāda-dvitayaṃ+ haraty+ agʰam

Verse: c    
prasādato yasya vidanti paṇḍitā
   
prasādato+ yasya vidanti paṇḍitā+

Verse: d    
lokatrayaṃ nirmalacetasaṃ harim \\3\\
   
loka-trayaṃ+ nirmala-cetasaṃ+ harim \\3\\

Strophe: 4  
Verse: a    
sāndʰiśrīvaradevavaktrakamalād ākarṇya bʰaktyā guror
   
sāndʰi-śrī-vara-deva-vaktra-kamalād+ ākarṇya bʰaktyā guror+

Verse: b    
vetālasya katʰām atīvasurasāṃ pañcādʰikāṃ viṅśatim
   
vetālasya katʰām atīva-su-rasāṃ+ pañca-adʰikāṃ+ viṅśatim

Verse: c    
śrīmajjambʰaladattakena racitāṃ svallpākṣarair yuktakaiś
   
śrīmaj-jambʰaladattakena racitāṃ+ su-alpa-akṣarair+ yuktakaiś+

Verse: d    
citrārtʰaṃ smaraṇārtʰam eva sujanāḥ śr̥ṇvantu kautūhalāt \\4\\
   
citra-artʰaṃ+ smaraṇa-artʰam eva su-janāḥ śr̥ṇvantu kautūhalāt \\4\\

Strophe: 5  
Verse: a    
sajjanā yadi yuṣmākam āste śravaṇakautukam
   
saj-janā+ yadi yuṣmākam āste śravaṇa-kautukam

Verse: b    
bʰavanto 'pi paṭʰantv enāṃ katʰām adbʰutavarṇitām \\5\\
   
bʰavanto+ +api paṭʰantv+ enāṃ+ katʰām adbʰuta-varṇitām \\5\\
Strophe:   Verse:  


INTRODUCTORY STORY


Paragraph: 20    
iha hi mahīmaṇḍale narapatitilako nāma vividʰamaṇikuṇḍalamaṇḍitagaṇḍastʰalo nānālaṃkārabʰūṣitasarvaśarīro nānāśāstrārtʰavid vividʰaguṇaratnaratnākaro vividʰendranīlamarakatavajravaiḍūryamāṇikyamuktādisamūhasamāhr̥tayakṣādʰirājavibʰavo nānādigantaravartibʰūmidʰarakaṭakeṣu saṃgītavidyādʰarībʰir udgīyamānakīrtiḥ puraṃdara iva sarvāṅgasundaro rājacakravartī śrīmān vikramakeśarī babʰūva \
   
iha hi mahī-maṇḍale nara-pati-tilako+ nāma vividʰa-maṇi-kuṇḍala-maṇḍita-gaṇḍa-stʰalo+ nānā-alaṃkāra-bʰūṣita-sarva-śarīro+ nānā-śāstra-artʰavid+ vividʰa-guṇa-ratna-ratna-ākaro+ vividʰa-indra-nīla-marakata-vajra-vaiḍūrya-māṇikya-muktā-ādi-samūha-samāhr̥ta-yakṣa-adʰirāja-vibʰavo+ nānā-dig-antara-varti-bʰūmi-dʰara-kaṭakeṣu saṃgīta-vidyā-dʰarībʰir+ udgīyamāna-kīrtiḥ puraṃ-dara+ iva sarva-aṅga-sundaro+ rāja-cakra-vartī śrīmān vikramakeśarī babʰūva \

Paragraph: 21    
sa kʰalu narapatir anekasāmantāmātyaparivr̥taś caturudadʰimekʰalāyā bʰuvaḥ svāmī rājarājeśvaro 'nirvacanīyaṃ tadrājyasukʰam anubʰavan kālaṃ nayann avatiṣṭʰate \
   
sa kʰalu nara-patir+ an-eka-sāmanta-amātya-parivr̥taś+ catur-udadʰi-mekʰalāyā+ bʰuvaḥ svāmī rāja-rāja-īśvaro+ +a-nirvacanīyaṃ+ tad-rājya-sukʰam anubʰavan kālaṃ+ nayann+ avatiṣṭʰate \

Paragraph: 22    
[[tasyādʰikāre 'ṣṭasiddʰikāmaḥ kṣāntiśīlo gantum upacakrame]] atʰaikadā tasya narapater abʰyudite bʰagavati marīcimālini mukʰaprakṣālanasamaye pānīyopaḍʰaukayitr̥puruṣapramukʰena supraśastaṃ vicitraṃ bilvapʰalam ekaṃ kṣāntiśīlo nāma kāpālikaḥ pratyahaṃ rājñe prādīdapat \
   
[[tasya + adʰikāre +aṣṭa-siddʰi-kāmaḥ kṣānti-śīlo+ gantum upacakrame]] atʰa + ekadā tasya nara-pater+ abʰyudite bʰagavati marīci-mālini mukʰa-prakṣālana-samaye pānīya-upaḍʰaukayitr̥-puruṣa-pramukʰena su-praśastaṃ+ vicitraṃ+ bilva-pʰalam ekaṃ+ kṣāntiśīlo+ nāma kāpālikaḥ pratyahaṃ+ rājñe prādīdapat \

Paragraph: 23    
tato narapatis tad ādāya supraśastaṃ pratyūṣakālalabdʰaṃ pʰalam idam abʰinandya tasminn eva rājapuruṣe nityam avastʰāpayati \
   
tato+ nara-patis+ tad+ ādāya su-praśastaṃ+ pratyūṣa-kāla-labdʰaṃ+ pʰalam idam abʰinandya tasminn+ eva rāja-puruṣe nityam avastʰāpayati \

Paragraph: 24    
ekadā pūrṇeṣu dvādaśavar̥ṣeṣu taddīyamānaṃ bilvapʰalaṃ rājñaḥ karakamalān nipatya prāṅgane bʰagnaṃ kʰaṇḍakʰaṇḍaṃ babʰūva \
   
ekadā pūrṇeṣu dvādaśa-var̥ṣeṣu tad-dīyamānaṃ+ bilva-pʰalaṃ+ rājñaḥ kara-kamalān nipatya prāṅgane bʰagnaṃ+ kʰaṇḍa-kʰaṇḍaṃ+ babʰūva \

Paragraph: 25    
tato narapatir api tanmadʰyād amūlyāny itas tato galitāni pañcaratnāny avalokya parāṃ prītim avāpa vyājahāra ca: aye kim etad āścaram, madīyaratnabʰāṇḍārabʰavane prayatnenānviṣyamāṇāny etādr̥śāni ratnāni na dr̥śyante \
   
tato+ nara-patir+ api tan-madʰyād+ a-mūlyāny+ itas+ tato+ galitāni pañca-ratnāny+ avalokya parāṃ+ prītim avāpa vyājahāra ca: aye kim etad+ āścaram, madīya-ratna-bʰāṇḍāra-bʰavane prayatnenā + anviṣyamāṇāny+ etādr̥śāni ratnāni na dr̥śyante \

Paragraph: 26    
ity ālocya vismitas taṃ pānīyopanāyakaṃ papraccʰa: are pānīyopanāyaka, tvam etac cʰrīpʰalaṃ nityam eva dadāsi \
   
ity+ ālocya vismitas+ taṃ+ pānīya-upanāyakaṃ+ papraccʰa: are pānīya-upanāyaka, tvam etac+ +cʰrī-pʰalaṃ+ nityam eva dadāsi \

Paragraph: 27    
tat kutaḥ prāpnoṣi \
   
tat kutaḥ prāpnoṣi \

Paragraph: 28    
iti pr̥ṣṭaḥ sa katʰayati: deva, kṣāntiśīlaḥ kāpāliko bʰavatprītaye pratyahaṃ mama haste śrīpʰalaṃ dattvā prastʰāpayati \
   
iti pr̥ṣṭaḥ sa katʰayati: deva, kṣāntiśīlaḥ kāpāliko+ bʰavat-prītaye pratyahaṃ+ mama haste śrī-pʰalaṃ+ dattvā prastʰāpayati \

Paragraph: 29    
tato rājñā bʰaṇitam: purānyastabilvapʰalāni sarvāṇi tāny ānīyantām \
   
tato rājñā bʰaṇitam: purā-nyasta-bilva-pʰalāni sarvāṇi tāny+ ānīyantām \

Paragraph: 30    
tato rājādeśaṃ śirasi nidʰāya tena rājapuruṣeṇa bʰāṇḍāragr̥hāt tāny eva pʰalāny ānītāni \
   
tato+ rāja-ādeśaṃ+ śirasi nidʰāya tena rāja-puruṣeṇa bʰāṇḍāra-gr̥hāt tāny+ eva pʰalāny+ ānītāni \

Paragraph: 31    
rājā ca sakalapʰalāni bʰaṅktvānekaratnāni dadarśa jagāda ca: aye madīyabʰāṇḍāre bahumūlyāni na hy etādr̥śāni ratnāni vidyante \
   
rājā ca sakala-pʰalāni bʰaṅktvā + an-eka-ratnāni dadarśa jagāda ca: aye madīya-bʰāṇḍāre bahu-mūlyāni na hy+ etādr̥śāni ratnāni vidyante \

Paragraph: 32    
are bilvapʰaladātāraṃ puruṣaṃ sampraty avalokayitum iccʰāmi \
   
are bilva-pʰala-dātāraṃ+ puruṣaṃ+ sampraty+ avalokayitum iccʰāmi \

Paragraph: 33    
puruṣo yad ādiśati deva iti nigadya bahirdvāram upetya taṃ kāpālikam ādāyāgatya rājānaṃ vyajijñapat: deva, yo 'sau bilvapʰaladātā kāpālikaḥ samānīto dvāri vidyate \
   
puruṣo+ yad ādiśati deva+ iti nigadya bahir-dvāram upetya taṃ+ kāpālikam ādāyā + āgatya rājānaṃ+ vyajijñapat: deva, yo+ +asau bilva-pʰala-dātā kāpālikaḥ samānīto+ dvāri vidyate \

Paragraph: 34    
rājñoktam: praveśaya tam \
   
rājñā + uktam: praveśaya tam \

Paragraph: 35    
tatas tenānītaḥ kāpāliko rājadarśanāt pramodarabʰasaṃ samprāpya saṃjātaromāñcakañcuko dakṣiṇapāṇim uttulyāśīr vacanaśataiḥ prīṇayāṃ cakāra \
   
tatas+ tenā + ānītaḥ kāpāliko+ rāja-darśanāt pramoda-rabʰasaṃ+ samprāpya saṃjāta-roma-añca-kañcuko+ dakṣiṇa-pāṇim uttulyā + āśīr+ vacana-śataiḥ prī-ṇayāṃ+ cakāra \

Paragraph: 36    
tato rājñā kāpāliko 'bʰihitaḥ: bʰoḥ kāpālika, kim artʰam asmākaṃ cirakālaṃ bilvapʰalavyājenāmūlyāni ratnāny etāni pradattāni \
   
tato+ rājñā kāpāliko+ +abʰihitaḥ: bʰoḥ kāpālika, kim artʰam asmākaṃ+ cira-kālaṃ+ bilva-pʰala-vyājenā + a-mūlyāni ratnāny+ etāni pradattāni \

Paragraph: 37    
mahāsattva, bʰavataḥ kim abʰīpsitam asti \
   
mahā-sattva, bʰavataḥ kim abʰīpsitam asti \

Paragraph: 38    
tad vada \
   
tad+ vada \

Paragraph: 39    
tataḥ kāpālikenoktam: mahārāja, yadi deśāntariṇy anugraho 'sti tadā virale nibʰr̥taṃ yat kiṃ cin nigadāmi tac cʰr̥ṇu \
   
tataḥ kāpālikena + uktam: mahārāja, yadi deśa-antariṇy+ anugraho+ +asti tadā virale nibʰr̥taṃ+ yat kiṃ+ cin+ nigadāmi tac+ +cʰr̥ṇu \

Paragraph: 40    
tato rājñā samālokitaḥ parijano dūram apasasāra \
   
tato+ rājñā samālokitaḥ parijano+ dūram apasasāra \

Paragraph: 41    
tato 'sau kāpāliko vadati: rājan, kṣāntiśīlo nāma kāpāliko 'haṃ mahāyogī \
   
tato+ +asau kāpāliko+ vadati: rājan, kṣāntiśīlo+ nāma kāpāliko+ +ahaṃ+ mahā-yogī \

Paragraph: 42    
tad imāṃ pr̥tʰvīṃ samastāṃ pradakṣiṇāvartinīṃ kurvāṇo mr̥takasiddʰer uttarasādʰakaṃ mahāsāttvikaṃ pravīṇaṃ puruṣaviśeṣam anviṣyamāṇo na kutrāpi lebʰe \
   
tad+ imāṃ+ pr̥tʰvīṃ+ samastāṃ+ pradakṣiṇa-āvartinīṃ+ kurvāṇo+ mr̥taka-siddʰer+ uttara-sādʰakaṃ+ mahā-sāttvikaṃ+ pravīṇaṃ+ puruṣa-viśeṣam anviṣyamāṇo+ na kutrā + api lebʰe \

Paragraph: 43    
tadātraivāgatya sakalaguṇasaṃpanno mahāsattvo mahāpravīṇo dr̥ṣṭaḥ \
   
tadā + atra + eva + āgatya sakala-guṇa-saṃpanno+ mahā-sattvo+ mahā-pravīṇo+ dr̥ṣṭaḥ \

Paragraph: 44    
tad yadi madīye vacasi sāvadʰānaṃ karoti bʰavāṅs tadā svakīyābʰilaṣitaṃ nivedayāmi \
   
tad+ yadi madīye vacasi sa-avadʰānaṃ+ karoti bʰavāṅs+ tadā svakīya-abʰilaṣitaṃ+ nivedayāmi \

Paragraph: 45    
rājñoktam: samabʰidʰehi yat te 'bʰimataṃ tat saṃpādayiṣyāmi \
   
rājñā + uktam: samabʰidʰehi yat te +abʰimataṃ+ tat saṃpādayiṣyāmi \

Paragraph: 46    
śrutvā kāpāliko jagāda: deva, mr̥takavetālasiddʰisādʰanāya bʰavantam anuvartayāmi \
   
śrutvā kāpāliko+ jagāda: deva, mr̥taka-vetāla-siddʰi-sādʰanāya bʰavantam anuvartayāmi \

Paragraph: 47    
tad yadi mayā samudīryamānavacanaṃ bʰavān aṅgīkaroti tadā madīyā siddʰir mahatī bʰavati nānyatʰā \
   
tad+ yadi mayā samudīryamāna-vacanaṃ+ bʰavān aṅgīkaroti tadā madīyā siddʰir+ mahatī bʰavati na + anyatʰā \

Paragraph: 48    
iti śrutvā mahāpuruṣeṇa nr̥patināṅgīkāraparāyaṇenābʰūyata \
   
iti śrutvā mahā-puruṣeṇa nr̥-patinā + aṅgīkāra-parāyaṇenā + abʰūyata \

Paragraph: 49    
tataḥ sa rājānam abravīt: yadi bʰavān mamottarasādʰako bʰavati tadāhaṃ siddʰiṃ sādʰayiṣye \
   
tataḥ sa rājānam abravīt: yadi bʰavān mama + uttara-sādʰako+ bʰavati tadā + ahaṃ siddʰiṃ+ sādʰayiṣye \

Paragraph: 50    
tadartʰe bʰādrakr̥ṣṇacaturdaśyāṃ dakṣiṇaśmaśānāyatane mayāstʰātavyam \
   
tad-artʰe bʰādra-kr̥ṣṇa-caturdaśyāṃ+ dakṣiṇa-śmaśāna-āyatane mayā + āstʰātavyam \

Paragraph: 51    
tasmin divase pradoṣasamaye pareṇānupalakṣitaśarīreṇa bʰavatā tatra śmaśānāyatane matsamīpam āgantavyam \
   
tasmin divase pradoṣa-samaye pareṇa + an-upalakṣita-śarīreṇa bʰavatā tatra śmaśāna-āyatane mat-samīpam āgantavyam \

Paragraph: 52    
tadā tasminn eva samaye svābʰimataviśeṣaṃ bʰavati \
   
tadā tasminn+ eva samaye sva-abʰimata-viśeṣaṃ+ bʰavati \

Paragraph: 53    
samabʰidʰāsye 'ham \
   
samabʰidʰāsye +aham \

Paragraph: 54    
śrutvaitad rājñoktam: bʰavatu, gaccʰa svābʰimataṃ sādʰaya \
   
śrutvā + etad+ rājñā + uktam: bʰavatu, gaccʰa sva-abʰimataṃ+ sādʰaya \

Paragraph: 55    
tatraivāhaṃ gamiṣyāmi \
   
tatra + eva + ahaṃ+ gamiṣyāmi \

Paragraph: 56    
tavābʰimatasiddʰiṃ kariṣye \
   
tava + abʰimata-siddʰiṃ+ kariṣye \

Paragraph: 57    
ity uktvā rājñā visarjitas tadā kāpālikaḥ svastʰānaṃ gataḥ \
   
ity+ uktvā rājñā visarjitas+ tadā kāpālikaḥ sva-stʰānaṃ+ gataḥ \

Paragraph: 58    
samāyāte bʰādre māsi kr̥ṣṇacaturdaśyāṃ rājadvāri samāgatya rājapuruṣamukʰena kāpālikena vijñāpyamāno rājā devān pitr̥n abʰyarcya dinakr̥tyaṃ samāpya pradoṣasamaye pareṇānupalakṣito bahir niḥsr̥tya kr̥pāṇapānir ekacaro dakṣiṇaśmaśānaṃ kāplikasamīpam agamat \
   
samāyāte bʰādre māsi kr̥ṣṇa-caturdaśyāṃ+ rāja-dvāri samāgatya rāja-puruṣa-mukʰena kāpālikena vijñāpyamāno+ rājā devān pitr̥n abʰyarcya dina-kr̥tyaṃ+ samāpya pradoṣa-samaye pareṇa + an-upalakṣito+ bahir+ niḥsr̥tya kr̥pāṇa-pānir+ eka-caro+ dakṣiṇa-śmaśānaṃ+ kāplika-samīpam agamat \

Paragraph: 59    
rājā vadati: kāpālika, aham āgato 'smi \
   
rājā vadati: kāpālika, aham āgato+ +asmi \

Paragraph: 60    
svābʰimataṃ vada \
   
sva-abʰimataṃ+ vada \

Paragraph: 61    
tataḥ kāpāliko rājānam ālokya harṣotpʰullanayano rājānaṃ praśaśaṅsa \
   
tataḥ kāpāliko+ rājānam ālokya harṣa-utpʰulla-nayano+ rājānaṃ praśaśaṅsa \

Paragraph: 62    
bʰo mahārāja, tvam eva paramasāttviko mahāpuruṣaḥ kr̥ṣṇacaturdaśyāṃ bʰādre māsi cakravartī bʰūtvā kr̥pāṇamātradvitīyo mahaty evaṃ gʰorāndʰakāre rātrau matsamīpaṃ śmaśānāyatanaṃ samāyāto 'si \
   
bʰo+ mahā-rāja, tvam eva parama-sāttviko+ mahā-puruṣaḥ kr̥ṣṇa-caturdaśyāṃ+ bʰādre māsi cakra-vartī bʰūtvā kr̥pāṇa-mātra-dvitīyo+ mahaty+ evaṃ+ gʰora-andʰa-kāre rātrau mat-samīpaṃ+ śmaśāna-āyatanaṃ+ samāyāto+ +asi \

Paragraph: 63    
sapʰalaṃ te janma saṃsāre 'smin \
   
sa-pʰalaṃ+ te janma saṃsāre +asmin \

Paragraph: 64    
śrutvā rājā savinayam uvāca: bʰoḥ kāpālika, brūhi yad abʰimataṃ bʰavataḥ \
   
śrutvā rājā sa-vinayam uvāca: bʰoḥ kāpālika, brūhi yad+ abʰimataṃ+ bʰavataḥ \

Paragraph: 65    
śravaṇakutūhalena samāyātam \
   
śravaṇa-kutūhalena samāyātam \

Paragraph: 66    
me bʰītiḥ \
   
me bʰītiḥ \

Paragraph: 67    
tadā kṣāntiśīlenoktam: bʰo mahārāja, mayā mr̥takasiddʰiḥ sādʰayitavyā \
   
tadā kṣāntiśīlena + uktam: bʰo+ mahā-rāja, mayā mr̥taka-siddʰiḥ sādʰayitavyā \

Paragraph: 68    
tatra bʰavatā mamottarasādʰakena bʰavitavyam \
   
tatra bʰavatā mama + uttara-sādʰakena bʰavitavyam \

Paragraph: 69    
etena mama siddʰir bʰaviṣyati \
   
etena mama siddʰir+ bʰaviṣyati \

Paragraph: 70    
sādʰitāyāṃ tu siddʰau bʰavatām api siddʰir bʰaviṣyati \
   
sādʰitāyāṃ+ tu siddʰau bʰavatām api siddʰir+ bʰaviṣyati \

Paragraph: 71    
tac cʰrutvā rājñā bʰaṇitam: kāpālika, mama siddʰir bʰavatu na tvam ātmanaḥ kāryaṃ sādʰaya \
   
tac+ +cʰrutvā rājñā bʰaṇitam: kāpālika, mama siddʰir+ bʰavatu na tvam ātmanaḥ kāryaṃ+ sādʰaya \

Paragraph: 72    
mayā kiṃ te kartavyaṃ tad vada \
   
mayā kiṃ+ te kartavyaṃ+ tad+ vada \

Paragraph: 73    
kāpālikenoktam: bʰo mahārāja, gʰargʰarātaraṃgiṇītīre taduttarasyāṃ diśi śiṅśapātaror uttaraśākʰāyāṃ lambamāno 'kṣato mr̥taḥ puruṣo yo 'vatiṣṭʰate taṃ pātayitvā bahumāyābʰāṣiṇaṃ skandʰe kr̥tvā satvaraṃ tam ādāya maunenāgaccʰatu bʰavān \
   
kāpālikena + uktam: bʰo+ mahārāja, gʰargʰarā-taraṃgiṇī-tīre tad-uttarasyāṃ+ diśi śiṅśapā-taror+ uttara-śākʰāyāṃ+ lambamāno+ +akṣato+ mr̥taḥ puruṣo+ yo+ +avatiṣṭʰate taṃ+ pātayitvā bahu-māyā-bʰāṣiṇaṃ+ skandʰe kr̥tvā sa-tvaraṃ+ tam ādāya maunena + āgaccʰatu bʰavān \

Paragraph: 74    
samāyāte bʰavati tad atra nānāvidʰapūjopakaraṇaracitamaṇḍale taṃ śavaṃ snāpayitvā devārcanaṃ vidʰāya mahāmantraṃ saṃjapya siddʰir mayā sādʰayitavyā bʰavatām abʰimataṃ ca bʰaviṣyati \
   
samāyāte bʰavati tad+ atra nānā-vidʰa-pūjā-upakaraṇa-racita-maṇḍale taṃ+ śavaṃ+ snāpayitvā deva-arcanaṃ+ vidʰāya mahā-mantraṃ+ saṃjapya siddʰir+ mayā sādʰayitavyā bʰavatām abʰimataṃ+ ca bʰaviṣyati \

Paragraph: 75    
śrutvaitad rājā tenaiva prakāreṇa tatra nadītīre gatvā tādr̥śaśavaṃ dadarśa \
   
śrutvā + etad+ rājā tena + eva prakāreṇa tatra nadī-tīre gatvā tādr̥śa-śavaṃ+ dadarśa \

Paragraph: 76    
sa ca rājānam avalokya mahābʰītiṃ prāptavān \
   
sa ca rājānam avalokya mahā-bʰītiṃ+ prāptavān \

Paragraph: 77    
tato rājā tatsamīpam upagamya tadīyākarṣaṇāya yāvat karaṃ prasārayati tāvad vetālādʰiṣṭʰitaḥ śavas tadagraśākʰāyāṃ gatvā lalāga \
   
tato+ rājā tat-samīpam upagamya tadīya-ākarṣaṇāya yāvat karaṃ+ prasārayati tāvad+ vetāla-adʰiṣṭʰitaḥ śavas+ tad-agra-śākʰāyāṃ+ gatvā lalāga \

Paragraph: 78    
tato rājā vihasya mr̥takam abravīt: are tvaṃ mr̥taka, kim artʰaṃ dūraṃ palāyase \
   
tato+ rājā vihasya mr̥takam abravīt: are tvaṃ+ mr̥taka, kim artʰaṃ+ dūraṃ+ palāyase \

Paragraph: 79    
paśya, taruvaram imam āruhya tvām aham avatārayiṣyāmi \
   
paśya, taru-varam imam āruhya tvām aham avatārayiṣyāmi \

Paragraph: 80    
tato 'pi sa mr̥takas tadbʰītyā śākʰāyāḥ śākʰāntaraṃ palāyate \
   
tato+ +api sa mr̥takas+ tad-bʰītyā śākʰāyāḥ śākʰā-antaraṃ+ palāyate \

Paragraph: 81    
vikramādityo 'pi bʰramaty ekaśākʰāyāṃ dʰr̥tavān \
   
vikramādityo+ +api bʰramaty+ eka-śākʰāyāṃ+ dʰr̥tavān \

Paragraph: 82    
tato rājā svairaṃ svairaṃ taruvaram āruhya kr̥pāṇena dviraṭikāṃ kartayitvā taror adʰaḥstʰānān mr̥takam ādāt \
   
tato+ rājā svairaṃ+ svairaṃ+ taru-varam āruhya kr̥pāṇena dvi-raṭikāṃ+ kartayitvā taror+ adʰaḥ-stʰānān+ mr̥takam ādāt \

Paragraph: 83    
tato mr̥takaḥ patanapīḍāvyājenātyuccaiś cakranda \
   
tato+ mr̥takaḥ patana-pīḍā-vyājenā + atyuccaiś+ cakranda \

Paragraph: 84    
kicikiciśabdaṃ karoti \
   
kicikici-śabdaṃ+ karoti \

Paragraph: 85    
savinayakākuvādaṃ rājānam avādīc ca: bʰo rajan, kiṃ mayā tava vairatvam ācaritam \
   
sa-vinaya-kāku-vādaṃ+ rājānam avādīc+ ca: bʰo+ rajan, kiṃ+ mayā tava vairatvam ācaritam \

Paragraph: 86    
yato mām evaṃ jīvalokabahirbʰūtaṃ kr̥paṇaṃ kr̥pāpātraṃ vijanavanataruśākʰāmātrāvalambinaṃ niraparādʰaṃ māṃ katʰam evaṃ kadartʰayasi \
   
yato+ mām evaṃ+ jīva-loka-bahir-bʰūtaṃ+ kr̥paṇaṃ+ kr̥pā-pātraṃ+ vijana-vana-taru-śākʰā-mātrā-avalambinaṃ+ niraparādʰaṃ+ māṃ+ katʰam evaṃ+ kadartʰayasi \

Paragraph: 87    
patanapīḍayā me 'stʰīni jarjaritāni \
   
patana-pīḍayā me +astʰīni jarjaritāni \

Paragraph: 88    
śrutvā rājovāca: bʰo mr̥taka, nāsty atra mama dūṣaṇam \
   
śrutvā rājā + uvāca: bʰo+ mr̥taka, na + asty+ atra mama dūṣaṇam \

Paragraph: 89    
tavaiṣā bʰavitavyatā \
   
tava + eṣā bʰavitavyatā \

Paragraph: 90    
kātaro bʰava \
   
kātaro+ bʰava \

Paragraph: 91    
tvām aham avaśyaṃ neṣyāmi \
   
tvām aham avaśyaṃ+ neṣyāmi \

Paragraph: 92    
ity uktvā yāvad rājā taroḥ sakāśād avalambya punar api śavaṃ grahītuṃ karaṃ prasārayati tāvan mr̥takaḥ palāyitvā taror agraśākʰāyāṃ gatvā lagati \
   
ity+ uktvā yāvad+ rājā taroḥ sa-kāśād+ avalambya punar+ api śavaṃ+ grahītuṃ+ karaṃ+ prasārayati tāvan+ mr̥takaḥ palāyitvā taror+ agra-śākʰāyāṃ+ gatvā lagati \

Paragraph: 93    
mr̥tako 'yam anena prakāreṇa vārapañcasapta kadartʰayati \
   
mr̥tako+ +ayam anena prakāreṇa vāra-pañca-sapta kadartʰayati \

Paragraph: 94    
tadā rājā vimr̥śya tarum āruhya tadagraśākʰāyāṃ dviraṭikāṃ kartayitvā mr̥takaṃ pātayitvā tadupari jʰampaṃ dattvā patitaḥ \
   
tadā rājā vimr̥śya tarum āruhya tad-agra-śākʰāyāṃ+ dvi-raṭikāṃ+ kartayitvā mr̥takaṃ+ pātayitvā tad-upari jʰampaṃ+ dattvā patitaḥ \

Paragraph: 95    
tadoccaiḥ kranditaṃ mr̥takam api skandʰe samāropya satvaraṃ kāpālikasamīpaṃ gantum ārabʰata \
   
tadā + uccaiḥ kranditaṃ+ mr̥takam api skandʰe samāropya sa-tvaraṃ+ kāpālika-samīpaṃ+ gantum ārabʰata \

Paragraph: 96    
tadā mr̥takadehavartī vetālas tanmaunabʰaṅgaṃ cikīrṣū rājānam abravīt: bʰo rājan, yadi tvayāhaṃ niścitaṃ netavyas tadā dvābʰyāṃ katʰāprahelikayā patʰi gamyate \
   
tadā mr̥taka-deha-vartī vetālas+ tan-mauna-bʰaṅgaṃ+ cikīrṣū+ rājānam abravīt: bʰo+ rājan, yadi tvayā + ahaṃ+ niścitaṃ+ netavyas+ tadā dvābʰyāṃ+ katʰā-prahelikayā patʰi gamyate \

Paragraph: 97    
tadā gamanapariśramo na bādʰate \
   
tadā gamana-pariśramo na bādʰate \

Paragraph: 98    
deva, katʰām ahaṃ katʰayāmi \
   
deva, katʰām ahaṃ+ katʰayāmi \

Paragraph: 99    
tatra matiṃ dehi \
   
tatra matiṃ+ dehi \

Paragraph: 100    
kiṃ tu katʰāyāṃ saṃdeho 'sti \
   
kiṃ+ tu katʰāyāṃ+ saṃdeho+ +asti \

Paragraph: 101    
iti vijñāya tadbʰañjanaṃ nācarati bʰavāṅs tadā mahāpātakī bʰavati \
   
iti vijñāya tad-bʰañjanaṃ+ na + ācarati bʰavāṅs+ tadā mahā-pātakī bʰavati \

Paragraph: 102    
avijñāya pātakaṃ nāsti \
   
a-vijñāya pātakaṃ+ na + asti \

Paragraph: 103    
ity uktvā katʰayati:
   
ity+ uktvā katʰayati:




Next part



This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.