TITUS
Jambhaladatta, Vetalapancavimsati
Part No. 2
Previous part

Chapter: 1 
STORY 1



Paragraph: 1    asti tridivataraṃgiṇī vārāṇasī \
   
asti tri-diva-taraṃgiṇī vārāṇasī \

Paragraph: 2    
tatra pratāpamukuṭo nāma rājā babʰūva \
   
tatra pratāpamukuṭo+ nāma rājā babʰūva \

Paragraph: 3    
tasya mahādevī somaprabʰā nāma \
   
tasya mahā-devī somaprabʰā nāma \

Paragraph: 4    
tasyām anena rājñā vajramukuṭo nāma tanayaḥ samutpāditaḥ \
   
tasyām anena rājñā vajramukuṭo+ nāma tanayaḥ samutpāditaḥ \

Paragraph: 5    
tasya vajramukuṭasya prāṇasamaḥ sakʰā sāgareśvarasya sāṃdʰivigrahikasya tanayo buddʰiśarīro babʰūva \
   
tasya vajramukuṭasya prāṇa-samaḥ sakʰā sāgara-īśvarasya sāṃdʰi-vigrahikasya tanayo+ buddʰiśarīro+ babʰūva \

Paragraph: 6    
tena mitravareṇa saha nānāśāstrābʰyāsaṃ kurvāṇo vividʰasukʰam anubʰavan kālaṃ nayamānas tastʰau \
   
tena mitra-vareṇa saha nānā-śāstra-abʰyāsaṃ+ kurvāṇo+ vividʰa-sukʰam anubʰavan kālaṃ+ nayamānas+ tastʰau \

Paragraph: 7    
atʰaikadā taṃ buddʰiśarīraṃ mitram ādāya hayavaram āruhya mr̥gānveṣaṇāya kautukavaśād vanaṃ praviveśa \
   
atʰa + ekadā taṃ+ buddʰiśarīraṃ+ mitram ādāya haya-varam āruhya mr̥ga-anveṣaṇāya kautuka-vaśād+ vanaṃ+ praviveśa \

Paragraph: 8    
tato mr̥gānveṣaṇaśrāntaḥ kṣutpipāsārdito vajramukuṭo buddʰiśarīram abravīt: sakʰe, sarovaram ālokaya \
   
tato+ mr̥ga-anveṣaṇa-śrāntaḥ kṣut-pipāsā-ardito+ vajramukuṭo+ buddʰiśarīram abravīt: sakʰe, saro-varam ālokaya \

Paragraph: 9    
tatra snātvā mr̥ṇālādikaṃ kʰāditvā kṣudʰopaśamanaṃ kr̥tvā sustʰau bʰavāvaḥ \
   
tatra snātvā mr̥ṇāla-ādikaṃ+ kʰāditvā kṣudʰā-upaśamanaṃ+ kr̥tvā su-stʰau bʰavāvaḥ \

Paragraph: 10    
gʰoṭakāv api pānīyaṃ pītvā samartʰau bʰavetām \
   
gʰoṭakāv+ api pānīyaṃ+ pītvā samartʰau bʰavetām \

Paragraph: 11    
tatas tatra gatvā snānam ācarya jalapānaṃ kr̥tvā sarastīre mitreṇa saha katʰālāpaṃ kurvan mr̥ṇālādikaṃ kʰādan kumāraḥ kṣaṇaṃ viśaśrāma \
   
tatas+ tatra gatvā snānam ācarya jala-pānaṃ+ kr̥tvā saras-tīre mitreṇa saha katʰā-ālāpaṃ+ kurvan mr̥ṇāla-ādikaṃ+ kʰādan kumāraḥ kṣaṇaṃ+ viśaśrāma \

Paragraph: 12    
atrāntare tat sarovaraṃ snātum ekā kanyā trailokyamohinī sakʰīśataparivr̥tā samāgatavatī \
   
atra + antare tat saro-varaṃ+ snātum ekā kanyā trailokya-mohinī sakʰī-śata-parivr̥tā samāgatavatī \

Paragraph: 13    
tām ālokya vajramukuṭo madanapīḍito 'bʰavat \
   
tām ālokya vajramukuṭo+ madana-pīḍito+ +abʰavat \

Paragraph: 14    
sāpi vajramukuṭasya saundaryam ālokya kāmaśarahatā satī svābʰiprāyam upāyena darśitavatī \
   
+ api vajramukuṭasya saundaryam ālokya kāma-śara-hatā satī sva-abʰiprāyam upāyena darśitavatī \

Paragraph: 15    
nijaśekʰarotpalād ekam utpalam ākr̥ṣya karṇārpitaṃ kr̥tvā dantahataṃ vidʰāya hr̥daye padmam ekam āropya jalakrīḍāṃ samāpya svastʰānaṃ yayau \
   
nija-śekʰara-utpalād+ ekam utpalam ākr̥ṣya karṇa-arpitaṃ+ kr̥tvā danta-hataṃ+ vidʰāya hr̥daye padmam ekam āropya jala-krīḍāṃ+ samāpya sva-stʰānaṃ+ yayau \

Paragraph: 16    
tasyāṃ gatāyāṃ vajramukuṭaṃ mūrcʰitam avalokya buddʰiśarīro vadati: sakʰe, kim etat \
   
tasyāṃ+ gatāyāṃ+ vajramukuṭaṃ+ mūrcʰitam avalokya buddʰiśarīro+ vadati: sakʰe, kim etat \

Paragraph: 17    
kumāraḥ katʰayati: yeyam atra snānārtʰam āgatā mama prāṇān gr̥hītvā gatavatīti viṣaṇṇaḥ \
   
kumāraḥ katʰayati: + iyam atra snāna-artʰam āgatā mama prāṇān gr̥hītvā gatavatī + iti viṣaṇṇaḥ \

Paragraph: 18    
stʰitaḥ \
   
stʰitaḥ \

Paragraph: 19    
tato buddʰiśarīreṇoktam: mitra, kātaro bʰava \
   
tato+ buddʰiśarīreṇa + uktam: mitra, kātaro+ bʰava \

Paragraph: 20    
sāpi kāmapīḍitā svābʰiprāyaṃ darśayitvā gatvāste \
   
+ api kāma-pīḍitā sva-abʰiprāyaṃ+ darśayitvā gatvā + āste \

Paragraph: 21    
kumāreṇoktam: kena hetunā bʰavatā lakṣitam idam \
   
kumāreṇa + uktam: kena hetunā bʰavatā lakṣitam idam \

Paragraph: 22    
buddʰiśarīraḥ katʰayati: mitra, nijaśekʰarād utpalam ekaṃ karṇe tayākr̥ṣya yad arpitaṃ tenābʰiprāyeṇa śekʰaradeśasya rājā karṇotpalanāmeti vijñāpitam \
   
buddʰiśarīraḥ katʰayati: mitra, nija-śekʰarād+ utpalam ekaṃ+ karṇe tayā + ākr̥ṣya yad+ arpitaṃ+ tena + abʰiprāyeṇa śekʰara-deśasya rājā karṇotpala-nāmā + iti vijñāpitam \

Paragraph: 23    
tad utpalaṃ ced dantahataṃ vihitaṃ tena dantāgʰātasāṃdʰivigrahikasya tanayā \
   
tad+ utpalaṃ+ ced+ danta-hataṃ+ vihitaṃ+ tena danta-āgʰāta-sāṃdʰi-vigrahikasya tanayā \

Paragraph: 24    
aparaṃ padmam ekaṃ hr̥daye samāropya gatā \
   
a-paraṃ+ padmam ekaṃ+ hr̥daye samāropya gatā \

Paragraph: 25    
tenābʰiprāyeṇa padmāvatīnāmadʰeyeti prabodʰitaḥ kumāro vadati: sakʰe, kṣipraṃ tatra gamyatām \
   
tena + abʰiprāyeṇa padmāvatī-nāma-dʰeyā + iti prabodʰitaḥ kumāro+ vadati: sakʰe, kṣipraṃ+ tatra gamyatām \

Paragraph: 26    
tato yuvarājam ādāya buddʰiśarīro gatvā tatra vr̥ddʰā dāsī stʰitā tasyāḥ prītim utpādya tatraivāvāsastʰānam akarot \
   
tato+ yuva-rājam ādāya buddʰiśarīro+ gatvā tatra vr̥ddʰā dāsī stʰitā tasyāḥ prītim utpādya tatra + eva + āvāsa-stʰānam akarot \

Paragraph: 27    
tayoktam tadā: kau bʰavantau kim artʰaṃ vātrāgatau \
   
tayā + uktam tadā: kau bʰavantau kim artʰaṃ+ + atra + āgatau \

Paragraph: 28    
tayā pr̥ṣṭau tāv abʰihitau: ayi vr̥ddʰe, rājaputrāv āvāṃ paryaṭanaśīlāv atrāyātau \
   
tayā pr̥ṣṭau tāv+ abʰihitau: ayi vr̥ddʰe, rāja-putrāv+ āvāṃ+ paryaṭana-śīlāv+ atra + āyātau \

Paragraph: 29    
vr̥ddʰe, tavāvastʰā katʰam etādr̥śī \
   
vr̥ddʰe, tava + avastʰā katʰam etādr̥śī \

Paragraph: 30    
tat katʰyatām \
   
tat katʰyatām \

Paragraph: 31    
tataḥ rudatī brūte: dantāgʰātasya sāṃdʰivigrahikasya duhituḥ padmāvatyā dʰātrīsvasāham \
   
tataḥ rudatī brūte: danta-āgʰātasya sāṃdʰi-vigrahikasya duhituḥ padmāvatyā+ dʰātrī-svasā + aham \

Paragraph: 32    
tayā bʰaginyā saha kalaham akārṣam \
   
tayā bʰaginyā saha kalaham akārṣam \

Paragraph: 33    
tataḥ padmāvatyā kopena mahyaṃ kiṃ cin na dīyate \
   
tataḥ padmāvatyā kopena mahyaṃ+ kiṃ+ cin+ na dīyate \

Paragraph: 34    
viśeṣataś ca putro me dyūtakāraḥ sarvasvaṃ vinaṣṭaṃ kr̥tvā palāyitaḥ \
   
viśeṣataś+ ca putro+ me dyūta-kāraḥ sarvasvaṃ+ vinaṣṭaṃ+ kr̥tvā palāyitaḥ \

Paragraph: 35    
etena mama bʰaktavastraṃ na sidʰyati \
   
etena mama bʰakta-vastraṃ+ na sidʰyati \

Paragraph: 36    
yuvayor dʰarmaśīlayor akʰilam eva katʰitaṃ mayā \
   
yuvayor+ dʰarma-śīlayor+ a-kʰilam eva katʰitaṃ+ mayā \

Paragraph: 37    
tac cʰrutvā paridʰānavastraṃ dattvā tābʰyām uktam: ayi vr̥ddʰe, āvayoḥ kapardakena dravyādikam ānīya dehi \
   
tac+ +cʰrutvā paridʰāna-vastraṃ+ dattvā tābʰyām uktam: ayi vr̥ddʰe, āvayoḥ kapardakena dravya-ādikam ānīya dehi \

Paragraph: 38    
tava poṣaṇam āvābʰyāṃ kartavyam \
   
tava poṣaṇam āvābʰyāṃ+ kartavyam \

Paragraph: 39    
tatas tayā prāptavastrayā dravyādikam ānīya dattam \
   
tatas+ tayā prāpta-vastrayā dravya-ādikam ānīya dattam \

Paragraph: 40    
evaṃ vidʰinā nityam eva vr̥ddʰā tayoḥ sevām ācarati \
   
evaṃ+ vidʰinā nityam eva vr̥ddʰā tayoḥ sevām ācarati \

Paragraph: 41    
atʰa tasyāṃ prītāyām ekadā buddʰiśarīreṇoktam: ayi vr̥ddʰe, mama tāmbūlapuṣpaṃ gr̥hītvā padmāvatyāḥ stʰānaṃ gaccʰa \
   
atʰa tasyāṃ+ prītāyām ekadā buddʰiśarīreṇa + uktam: ayi vr̥ddʰe, mama tāmbūla-puṣpaṃ+ gr̥hītvā padmāvatyāḥ stʰānaṃ+ gaccʰa \

Paragraph: 42    
mamaitad dravyādikam ālokya tvāṃ prati kopaṃ tyakṣyati \
   
mama + etad+ dravya-ādikam ālokya tvāṃ+ prati kopaṃ+ tyakṣyati \

Paragraph: 43    
dravyādikaṃ dattvā vadiṣyasi: tvayā sarovaratīre yau kumārau samālokitau tāv āgatau staḥ \
   
dravya-ādikaṃ+ dattvā vadiṣyasi: tvayā saro-vara-tīre yau kumārau samālokitau tāv+ āgatau staḥ \

Paragraph: 44    
tato vr̥ddʰā gatvā tasyai tad dravyādikam adāt \
   
tato+ vr̥ddʰā gatvā tasyai tad+ dravya-ādikam adāt \

Paragraph: 45    
rahasyaṃ ca jagāda \
   
rahasyaṃ+ ca jagāda \

Paragraph: 46    
tataḥ padmāvatī kopānvitā satī karpūreṇa tasyā vadanaṃ nijadaśabʰir aṅgulībʰir aṅkitavatī \
   
tataḥ padmāvatī kopa-anvitā satī karpūreṇa tasyā+ vadanaṃ+ nija-daśabʰir+ aṅgulībʰir+ aṅkitavatī \

Paragraph: 47    
tato vr̥ddʰā gr̥ham āgatyāsukʰinī bʰūtvā buddʰiśarīre vr̥ttāntaṃ nivedayām āsa \
   
tato+ vr̥ddʰā gr̥ham āgatya + a-sukʰinī bʰūtvā buddʰiśarīre vr̥ttāntaṃ+ nivedayām āsa \

Paragraph: 48    
tac cʰrutvā vajramukuṭo mūrcʰita iva bʰūmau nipapāta \
   
tac+ +cʰrutvā vajramukuṭo+ mūrcʰita+ iva bʰūmau nipapāta \

Paragraph: 49    
buddʰiśarīro vr̥ddʰāṃ toṣayitvā mitram api prabodʰayati: sakʰe, kātaro bʰava \
   
buddʰiśarīro+ vr̥ddʰāṃ+ toṣayitvā mitram api prabodʰayati: sakʰe, kātaro+ bʰava \

Paragraph: 50    
kāryasiddʰir āste \
   
kārya-siddʰir+ āste \

Paragraph: 51    
vr̥ddʰāvadanaṃ karpūreṇa daśabʰir aṅgulībʰir yad aṅkitavatī tena jñāpayati: śuklā daśamīyam \
   
vr̥ddʰā-vadanaṃ+ karpūreṇa daśabʰir+ aṅgulībʰir+ yad+ aṅkitavatī tena jñāpayati: śuklā daśamī + iyam \

Paragraph: 52    
śuklapakṣam apekṣayeti \
   
śukla-pakṣam apekṣaya + iti \

Paragraph: 53    
atʰa kr̥ṣṇapakṣe samāyāte tāmbūlapuṣpaṃ dattvā tasyāḥ stʰānaṃ vr̥ddʰāṃ preṣayām āsa \
   
atʰa kr̥ṣṇa-pakṣe samāyāte tāmbūla-puṣpaṃ+ dattvā tasyāḥ stʰānaṃ+ vr̥ddʰāṃ+ preṣayām āsa \

Paragraph: 54    
vr̥ddʰā tasyai tāmbūlādikaṃ dattvā rahasyaṃ jagāda \
   
vr̥ddʰā tasyai tāmbūla-ādikaṃ+ dattvā rahasyaṃ+ jagāda \

Paragraph: 55    
tataḥ kruddʰā tasyā vadane 'ṅgulitrayeṇa kuṅkumaṃ dattavatī \
   
tataḥ kruddʰā tasyā+ vadane +aṅguli-trayeṇa kuṅkumaṃ+ dattavatī \

Paragraph: 56    
tato rudatī gr̥ham āgatya tasyāś ceṣṭāṃ katʰitavatī \
   
tato+ rudatī gr̥ham āgatya tasyāś+ ceṣṭāṃ+ katʰitavatī \

Paragraph: 57    
ca buddʰiśarīreṇa toṣeṇa vacanāmr̥tenāpyāyitā \
   
ca buddʰiśarīreṇa toṣeṇa vacana-a-mr̥tena + āpyāyitā \

Paragraph: 58    
kumāro vadati: sakʰe, kāryasiddʰir na bʰūtā \
   
kumāro+ vadati: sakʰe, kārya-siddʰir+ na bʰūtā \

Paragraph: 59    
buddʰiśarīreṇoktam: mitra, vr̥ddʰāvadane yat tayā masr̥ṇakuṅkumasahitam aṅgulitrayaṃ dattaṃ tenātmano 'dya rtukālatāṃ jñāpitavatī \
   
buddʰiśarīreṇa + uktam: mitra, vr̥ddʰā-vadane yat tayā masr̥ṇa-kuṅkuma-sa-hitam aṅguli-trayaṃ+ dattaṃ+ tena + ātmano+ +adya +rtu-kālatāṃ+ jñāpitavatī \

Paragraph: 60    
atʰa dinatraye gate sati tena tena prakāreṇa tasyāḥ stʰānaṃ prastʰāpitā \
   
atʰa dina-traye gate sati tena tena prakāreṇa tasyāḥ stʰānaṃ+ prastʰāpitā \

Paragraph: 61    
padmāvatī ca vr̥ddʰām avalokya sakʰīr ādideśa dauvārikaṃ ca puradvāram avaroddʰum: eṣā vr̥ddʰā dāsī śataikena hanyatām \
   
padmāvatī ca vr̥ddʰām avalokya sakʰīr+ ādideśa dauvārikaṃ+ ca pura-dvāram avaroddʰum: eṣā vr̥ddʰā dāsī śata-ekena hanyatām \

Paragraph: 62    
vāṭikāyām iyam aśokavr̥kṣapradeśe prācīrasyottaravartmanā niḥsāryatāṃ bʰavatībʰir iti \
   
vāṭi-kāyām iyam aśoka-vr̥kṣa-pradeśe prācī-rasyā + uttara-vartmanā niḥsāryatāṃ+ bʰavatībʰir+ iti \

Paragraph: 63    
vr̥ddʰā tābʰis tenaiva matena niḥsāritā \
   
vr̥ddʰā tābʰis+ tena + eva matena niḥsāritā \

Paragraph: 64    
ca gr̥ham āgatya yuvarājayo rahasyaṃ nigaditavatī \
   
ca gr̥ham āgatya yuva-rājayo+ rahasyaṃ+ nigaditavatī \

Paragraph: 65    
tac cʰrutvā buddʰiśarīro brūte: padmāvatyā bʰavato gamanārtʰaṃ vyājena pantʰā darśitaḥ \
   
tac+ +cʰrutvā buddʰiśarīro+ brūte: padmāvatyā bʰavato+ gamana-artʰaṃ+ vyājena pantʰā+ darśitaḥ \

Paragraph: 66    
tad adya tayā saha tava krīḍā bʰaviṣyati \
   
tad+ adya tayā saha tava krīḍā bʰaviṣyati \

Paragraph: 67    
tato buddʰiśarīreṇa prastʰāpito vajramukuṭo vr̥ddʰāniḥsāraṇābʰivyaktībʰūtena patʰā samupāgatya padmāvatyā samam aśeṣasukʰam anubʰavaṅs tastʰau \
   
tato+ buddʰiśarīreṇa prastʰāpito+ vajramukuṭo+ vr̥ddʰā-niḥsāraṇa-abʰivyaktībʰūtena patʰā samupāgatya padmāvatyā samam a-śeṣa-sukʰam anubʰavaṅs+ tastʰau \

Paragraph: 68    
tasyā guṇagrāmaṃ buddʰiśarīre nityam āgatya katʰayati \
   
tasyā+ guṇa-grāmaṃ+ buddʰiśarīre nityam āgatya katʰayati \

Paragraph: 69    
atʰaikadā padmāvatyoktam: prāṇeśvara, divase kva gatas tiṣṭʰati bʰavān \
   
atʰa + ekadā padmāvatyā + uktam: prāṇa-īśvara, divase kva gatas+ tiṣṭʰati bʰavān \

Paragraph: 70    
tac cʰrutvā kumāreṇoktam: mama prāṇeśvarasakʰā buddʰiśarīro yatrāsti \
   
tac+ +cʰrutvā kumāreṇa + uktam: mama prāṇa-īśvara-sakʰā buddʰiśarīro+ yatra + asti \

Paragraph: 71    
tac cʰrutvā tayā pāpakāriṇyā manaseti cintitam: yadi vicakṣaṇo 'sti mama prāṇeśvaram ādāya svadeśaṃ yāsyati \
   
tac+ +cʰrutvā tayā pāpa-kāriṇyā manasā + iti cintitam: yadi vicakṣaṇo+ +asti mama prāṇa-īśvaram ādāya sva-deśaṃ+ yāsyati \

Paragraph: 72    
tadāham etasya virahe katʰaṃ jīviṣyāmi \
   
tadā + aham etasya virahe katʰaṃ+ jīviṣyāmi \

Paragraph: 73    
tatas taṃ nihatya kālaṃ nayāmi \
   
tatas+ taṃ+ nihatya kālaṃ+ nayāmi \

Paragraph: 74    
tato mahatādareṇa viṣasahitadravyaṃ buddʰiśarīrāya prastʰāpitavatī \
   
tato+ mahatā + ādareṇa viṣa-sa-hita-dravyaṃ+ buddʰiśarīrāya prastʰāpitavatī \

Paragraph: 75    
buddʰiśarīro matimān dravyam avalokyāvagatatattvo mitrāya jñāpayām āsa: mitra, atra stʰātum idānīṃ na yunakti \
   
buddʰiśarīro+ matimān dravyam avalokya + avagata-tattvo+ mitrāya jñāpayām āsa: mitra, atra stʰātum idānīṃ+ na yunakti \

Paragraph: 76    
kumāreṇoktam: katʰam etad vada \
   
kumāreṇa + uktam: katʰam etad vada \

Paragraph: 77    
mitra, viṣasahitabʰakṣyadravyam avalokaya \
   
mitra, viṣa-sa-hita-bʰakṣya-dravyam avalokaya \

Paragraph: 78    
tato vicārya tadbʰakṣaṇamātreṇa jantum ekaṃ mr̥tam avalokya vajramukuṭo brūte: mitra, pāpiṣṭʰām etāṃ nihatya svadeśo gantavyaḥ \
   
tato+ vicārya tad-bʰakṣaṇa-mātreṇa jantum ekaṃ+ mr̥tam avalokya vajramukuṭo+ brūte: mitra, pāpiṣṭʰām etāṃ+ nihatya sva-deśo+ gantavyaḥ \

Paragraph: 79    
buddʰiśarīro brūte: mitra, neyaṃ vadʰyā, yato bʰavatsu strīvadʰahetuḥ \
   
buddʰiśarīro+ brūte: mitra, na + iyaṃ+ vadʰyā, yato+ bʰavatsu strī-vadʰa-hetuḥ \

Paragraph: 80    
tasmād buddʰyeyaṃ svadeśe netavyā \
   
tasmād+ buddʰyā + iyaṃ+ sva-deśe netavyā \

Paragraph: 81    
kumāreṇoktam: katʰam etat saṃbʰavati \
   
kumāreṇa + uktam: katʰam etat saṃbʰavati \

Paragraph: 82    
anenoktam: upāyaṃ kariṣyāmi \
   
anena + uktam: upāyaṃ+ kariṣyāmi \

Paragraph: 83    
ity eva kāle karṇotpalasya rājñaḥ śiśuḥ sundaro ḍākinyā kʰāditaḥ \
   
ity+ eva kāle karṇotpalasya rājñaḥ śiśuḥ sundaro+ ḍākinyā kʰāditaḥ \

Paragraph: 84    
upāyāvasaraṃ prāpya buddʰiśarīro vajramukuṭam abravīt: sakʰe, tvam adya gatvā padmāvatyā samam aśeṣakrīḍāṃ kr̥tvā tasyāṃ nidrāṃ gatāyāṃ sarvābʰaraṇam ādāya lauhaśalākayā taddakṣiṇorau rekʰātrayaṃ kr̥tvā matsamīpam āgamiṣyasīti \
   
upāya-avasaraṃ+ prāpya buddʰiśarīro+ vajramukuṭam abravīt: sakʰe, tvam adya gatvā padmāvatyā samam a-śeṣa-krīḍāṃ+ kr̥tvā tasyāṃ+ nidrāṃ+ gatāyāṃ+ sarva-ābʰaraṇam ādāya lauha-śalākayā tad-dakṣiṇa-ūrau rekʰā-trayaṃ+ kr̥tvā mat-samīpam āgamiṣyasi + iti \

Paragraph: 85    
ahaṃ śmaśānaṃ gatvā yogino veṣadʰārī bʰavāmi \
   
ahaṃ+ śmaśānaṃ+ gatvā yogino+ veṣa-dʰārī bʰavāmi \

Paragraph: 86    
ity uktvā buddʰiśarīro dʰustūrādikena modakaṃ kr̥tvā tenaiva prakāreṇa vajramukutaṃ prastʰāpitavān \
   
ity+ uktvā buddʰiśarīro+ dʰustūra-ādikena modakaṃ+ kr̥tvā tena + eva prakāreṇa vajramukutaṃ+ prastʰāpitavān \

Paragraph: 87    
vajramukuṭo 'pi tat sarvaṃ samācaritavān \
   
vajramukuṭo+ +api tat sarvaṃ+ samācaritavān \

Paragraph: 88    
vajramukuṭas tatra gatvāśeṣaratikrīḍāṃ kurvan dʰustūrādikaracitamodakaṃ tāṃ bʰakṣayitavān \
   
vajramukuṭas+ tatra gatvā + a-śeṣa-rati-krīḍāṃ+ kurvan dʰustūra-ādika-racita-modakaṃ+ tāṃ+ bʰakṣayitavān \

Paragraph: 89    
sāpi tat kʰāditvā nirbʰayaṃ nidrāṃ gatavatī \
   
+ api tat kʰāditvā nirbʰayaṃ+ nidrāṃ+ gatavatī \

Paragraph: 90    
atrāvasare vajramukuṭo lauhaśalākayā tasyā dakṣiṇorau rekʰātrayaṃ dattvā nānālaṃkāram ādāya buddʰiśarīrasamīpaṃ samāgataḥ \
   
atra + avasare vajramukuṭo+ lauha-śalākayā tasyā+ dakṣiṇa-ūrau rekʰā-trayaṃ+ dattvā nānā-alaṃkāram ādāya buddʰiśarīra-samīpaṃ+ samāgataḥ \

Paragraph: 91    
tataḥ padmāvatī prabodʰaṃ saṃprāpya vajramukuṭahīnāṃ śayyām avalokya bahuvidʰaṃ vilapantī sarvālaṃkārahīnā katʰam api prātar bʰūtvā pitaram abravīt: tāta, mama sarvālaṃkāraś caureṇādyāpahr̥taḥ \
   
tataḥ padmāvatī prabodʰaṃ+ saṃprāpya vajramukuṭa-hīnāṃ+ śayyām avalokya bahuvidʰaṃ+ vilapantī sarva-alaṃkāra-hīnā katʰam api prātar+ bʰūtvā pitaram abravīt: tāta, mama sarva-alaṃkāraś+ caureṇa + adya + apahr̥taḥ \

Paragraph: 92    
sāṃdʰivigrahiko 'pi rājānaṃ jñāpayām āsa \
   
sāṃdʰi-vigrahiko+ +api rājānaṃ+ jñāpayām āsa \

Paragraph: 93    
tato rājā caurānveṣaṇāya duḥsādʰum ādideśa \
   
tato+ rājā caura-anveṣaṇāya duḥsādʰum ādideśa \

Paragraph: 94    
tasminn eva samaye buddʰiśarīro vajramukuṭam abravīt: sakʰe, svarṇavaṇiggrhaṃ gatvālaṃkāraṃ vikrīṇātu bʰavān \
   
tasminn+ eva samaye buddʰiśarīro+ vajramukuṭam abravīt: sakʰe, svarṇa-vaṇig-grhaṃ+ gatvā + alaṃkāraṃ+ vikrīṇātu bʰavān \

Paragraph: 95    
tataś cauraṃ kr̥tvā ko 'pi tvām ākarṣati \
   
tataś+ cauraṃ+ kr̥tvā ko+ +api tvām ākarṣati \

Paragraph: 96    
tadā vadiṣyasi: nāhaṃ cauraḥ \
   
tadā vadiṣyasi: na + ahaṃ+ cauraḥ \

Paragraph: 97    
kiṃ tu yogino 'laṃkāravikrayam ācarāmi \
   
kiṃ+ tu yogino+ +alaṃkāra-vikrayam ācarāmi \

Paragraph: 98    
yadi madvacane saṃpratyayo nāsti tadā śmaśānavāsinaṃ yoginam upagamya pratisaṃdʰānaṃ kuru \
   
yadi mad-vacane saṃpratyayo+ na + asti tadā śmaśāna-vāsinaṃ+ yoginam upagamya pratisaṃdʰānaṃ+ kuru \

Paragraph: 99    
sa yady etan nāṅgīkaroti tadā samucitaṃ pʰalaṃ dāsyasi \
   
sa yady+ etan+ na + aṅgīkaroti tadā samucitaṃ+ pʰalaṃ+ dāsyasi \

Paragraph: 100    
iti nigadya tam ādāya matsamīpam āgamiṣyasi \
   
iti nigadya tam ādāya mat-samīpam āgamiṣyasi \

Paragraph: 101    
bʰavati matsamīpam āgate mayā tasyottaraṃ dātavyam \
   
bʰavati mat-samīpam āgate mayā tasya + uttaraṃ+ dātavyam \

Paragraph: 102    
tatas tadupadeśena svarṇavaṇiggrhaṃ gatavantam alaṃkāraṃ vikrīṇānaṃ caurānveṣanaṃ kurvāṇo vajramukutaṃ dʰrtavān \
   
tatas+ tad-upadeśena svarṇa-vaṇig-grhaṃ+ gatavantam alaṃkāraṃ+ vikrīṇānaṃ+ caura-anveṣanaṃ+ kurvāṇo+ vajramukutaṃ+ dʰrtavān \

Paragraph: 103    
ayaṃ tvaṃ cauro 'si kr̥tvā duḥsādʰū rājānaṃ jñāpayām āsa: deva, padmāvatyāḥ sarvābʰaraṇasametaś cauro 'yaṃ prāptaḥ \
   
ayaṃ+ tvaṃ+ cauro+ +asi kr̥tvā duḥsādʰū+ rājānaṃ+ jñāpayām āsa: deva, padmāvatyāḥ sarva-ābʰaraṇa-sametaś+ cauro+ +ayaṃ+ prāptaḥ \

Paragraph: 104    
rājā ca tasya śiraś cʰettum ādideśa \
   
rājā ca tasya śiraś+ cʰettum ādideśa \

Paragraph: 105    
atʰa vajramukuṭo vadati: deva, nāhaṃ cauraḥ \
   
atʰa vajramukuṭo+ vadati: deva, na + ahaṃ+ cauraḥ \

Paragraph: 106    
kiṃ tu yogino 'laṃkāravikrayaṃ karomi \
   
kiṃ+ tu yogino+ +alaṃkāra-vikrayaṃ+ karomi \

Paragraph: 107    
sa yogī śmaśāne vidyate \
   
sa yogī śmaśāne vidyate \

Paragraph: 108    
kiṃ tu vināparādʰena mayi hate sati bʰavato mahān adʰarmo bʰaviṣyati rājyanāśaś ca \
   
kiṃ+ tu vinā + aparādʰena mayi hate sati bʰavato+ mahān a-dʰarmo+ bʰaviṣyati rājya-nāśaś+ ca \

Paragraph: 109    
kiṃ tu madvacanaṃ bʰavati na śmaśānavāsinaṃ yoginaṃ pr̥ccʰa \
   
kiṃ+ tu mad-vacanaṃ+ bʰavati na śmaśāna-vāsinaṃ+ yoginaṃ+ pr̥ccʰa \

Paragraph: 110    
sa yady etan nāṅgīkaroti tadā caurapʰalaṃ dāsyasi \
   
sa yady+ etan+ na + aṅgīkaroti tadā caura-pʰalaṃ+ dāsyasi \

Paragraph: 111    
tato rājājñayā samānīya sa yogī pr̥ṣṭo brūte: deva, mamaiva dʰanam etat \
   
tato+ rāja-ājñayā samānīya sa yogī pr̥ṣṭo+ brūte: deva, mama + eva dʰanam etat \

Paragraph: 112    
etad vikretum ayaṃ mayā prayatnena prastʰāpitaḥ \
   
etad+ vikretum ayaṃ+ mayā prayatnena prastʰāpitaḥ \

Paragraph: 113    
tac cʰrutvā rājā vadati: kim aho padmāvatyābʰaraṇam idaṃ bʰavatā prāptam \
   
tac+ +cʰrutvā rājā vadati: kim aho padmāvatī-ābʰaraṇam idaṃ+ bʰavatā prāptam \

Paragraph: 114    
yogī vadati: deva, mayy atrāvastʰite kr̥ṣṇacaturdaśīrātrau sarvālaṃkārabʰūṣitā mr̥tanr̥pabālakakr̥tāśanā kanyā rūpayauvanasaṃpannā ḍākinīveṣadʰāriṇy alaṃkāraṃ śmaśāne stʰāpayitvā mastake pantʰānaṃ vahati \
   
yogī vadati: deva, mayy+ atra + avastʰite kr̥ṣṇa-caturdaśī-rātrau sarva-alaṃkāra-bʰūṣitā mr̥ta-nr̥pa-bālaka-kr̥ta-āśanā kanyā rūpa-yauvana-saṃpannā ḍākinī-veṣa-dʰāriṇy:+ alaṃkāraṃ+ śmaśāne stʰāpayitvā mastake pantʰānaṃ+ vahati \

Paragraph: 115    
tāṃ nr̥paśiśuputrakʰādinīm avalokya lohaśalākayā dakṣiṇorau rekʰātrayaṃ cihnaṃ dattvā sakalaratnābʰaraṇaṃ mayānītam \
   
tāṃ+ nr̥pa-śiśu-putra-kʰādinīm avalokya loha-śalākayā dakṣiṇa-ūrau rekʰā-trayaṃ+ cihnaṃ+ dattvā sakala-ratna-ābʰaraṇaṃ+ mayā + ānītam \

Paragraph: 116    
tat kasyābʰaraṇam idam \
   
tat kasya + ābʰaraṇam idam \

Paragraph: 117    
tasyā dakṣiṇorau rekʰātrayam avalokayatu deva \
   
tasyā+ dakṣiṇa-ūrau rekʰā-trayam avalokayatu deva \

Paragraph: 118    
tato yogino vacanena samadʰigatatattvo rājā putramaraṇābʰiroṣe padmāvatīṃ ḍākinīṃ niścitya hantum udyato 'bʰavat \
   
tato+ yogino+ vacanena samadʰigata-tattvo+ rājā putra-maraṇa-abʰiroṣe padmāvatīṃ+ ḍākinīṃ+ niścitya hantum udyato+ +abʰavat \

Paragraph: 119    
tato yogī rājānaṃ vadati: deva, bʰavān mahāmaho strīvadʰaṃ na kariṣyati \
   
tato+ yogī rājānaṃ+ vadati: deva, bʰavān mahā-maho+ strī-vadʰaṃ+ na kariṣyati \

Paragraph: 120    
viśeṣataś ca samaādʰidr̥ṣṭyā mayā jñātam \
   
viśeṣataś+ ca samaādʰi-dr̥ṣṭyā mayā jñātam \

Paragraph: 121    
asyāḥ pāpiṣṭʰāyāḥ śoṇitāśrupātaṃ yatra bʰavati tatrācir̥eṇaivākalyāṇaṃ bʰavati \
   
asyāḥ pāpiṣṭʰāyāḥ śoṇita-aśru-pātaṃ+ yatra bʰavati tatra + a-cir̥eṇa + eva + a-kalyāṇaṃ+ bʰavati \

Paragraph: 122    
tato bʰavatā pratītyāraṇyam nirvāsyatām iti \
   
tato+ bʰavatā pratītyā + araṇyam nirvāsyatām iti \

Paragraph: 123    
tataḥ sa rājā yogino vacanam akārṣīt \
   
tataḥ sa rājā yogino+ vacanam akārṣīt \

Paragraph: 124    
tataḥ padmāvatīm ādāya yuvarājādayaḥ svadeśaṃ gatavantaḥ \
   
tataḥ padmāvatīm ādāya yuva-rāja-ādayaḥ sva-deśaṃ+ gatavantaḥ \

Paragraph: 125    
tataḥ padmāvatyāḥ śokena sāṃdʰivigrahiko dantāgʰātaḥ sapatnīkaḥ paralokam agāt \
   
tataḥ padmāvatyāḥ śokena sāṃdʰi-vigrahiko+ danta-āgʰātaḥ sa-patnīkaḥ para-lokam agāt \

Paragraph: 126    
vada rājan \
   
vada rājan \

Paragraph: 127    
tasya sabʰāryasya vadʰaḥ kutra bʰaviṣyati \
   
tasya sa-bʰāryasya vadʰaḥ kutra bʰaviṣyati \

Paragraph: 128    
rājā vadati: śr̥ṇu re vetāla \
   
rājā vadati: śr̥ṇu re vetāla \

Paragraph: 129    
asamyagvicāraṇayā tasya sapatnīkasya vadʰo rājani karṇotpale bʰavati \
   
a-samyag-vicāraṇayā tasya sa-patnīkasya vadʰo+ rājani karṇotpale bʰavati \

Paragraph: 130    
nr̥patāv iti vādini sa vetālaḥ śiṅśapāvr̥kṣe punar lalāga \
   
nr̥patāv+ iti vādini sa vetālaḥ śiṅśapā-vr̥kṣe punar+ lalāga \

Paragraph: 131    
iti pratʰamo vetālakatʰāprabandʰaḥ \
   
iti pratʰamo+ vetāla-katʰā-prabandʰaḥ \





Next part



This text is part of the TITUS edition of Jambhaladatta, Vetalapancavimsati.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.