TITUS
Varahamihira, Yogayatra
Part No. 5
Previous part

Chapter: 5 
miśrakādʰyāye



Strophe: 1 
Verse: ab    pūrvāditas triparivartagatair ajādyair bʰaiḥ saptakair analabʰāc ca gamo jayāya /
Verse: cd    
vāyuagnidikstʰaparigʰasya samārddʰagaiś ca maitrāśvihastagurubʰeṣu ca sarvadikṣu //

Strophe: 2 
Verse: ab    
pūrveṇāindraṃ [K. pūrveṇāi ''ndraṃ] dakṣiṇena ''japādaṃ rohiṇyo 'taś ca 'ryamākʰyaṃ ca śūlam /
Verse: cd    
kāmaṃ yāyāt sāmparāyeṣu kāryeṣv evaṃ dvāre [K. advāre 'pi] projjʰya śūlāni tāni //

Strophe: 3 
Verse: ab    
vivarjayet tvāṣṭrayamoragāṇām ardʰam dvitīyaṃ gamane jayepsuḥ /
Verse: cd    
pūrvārdʰam āgneyamagʰānilānāṃ svātīm [K. svātim] magʰāṃ co 'śanasaḥ samastām //

Strophe: 4 
Verse: ab    
utpātapāpagrahapīḍite bʰe ye yānti bʰūrigrahasaṃyute /
Verse: cd    
te pūrvavittāny api nāśayanti dʰātuprasaktā iva mūrttikendrāḥ [K. vārtikendrāḥ] //

Strophe: 5 
Verse: ab    
ravisitakujarāhusauricandrā [K. ravisitakujarāhusauracandrā] jñaguruyutāḥ purataḥ kramād digīśāḥ /
Verse: cd    
vrajati yadi lalāṭage digīśe patati tato drumavat sarittaṭātsaḥ [K. sarittaṭastʰaḥ] //

Strophe: 6 
Verse: ab    
yāto 'yanasya pratilomakāṣṭʰāṃ yaḥ syāt svatantro [K. sutantro] 'pi jitaḥ pareṣāṃ /
Verse: cd    
sa kevalavyākaraṇābʰiyuktaḥ [K. kevalaṃ] vyākaraṇābʰiyuktaḥ kāvyajñagoṣṭʰyām iva hāsyam eti //

Strophe: 7 
Verse: ab    
ayanena gato 'rkasomayor dyuniśaṃ stʰitayoḥ pr̥tʰak pr̥tʰak /
Verse: cd    
viduṣām iva sarvaśāstravit [K. śabdaśāstravit] samavāye dviṣatāṃ virājate //

Strophe: 8 
Verse: ab    
titʰiṃ caturtʰīṃ navamīṃ caturdaśīṃ vihāya viṣṭiṃ karaṇaṃ ca gaccʰataḥ /
Verse: cd    
bʰavanti cāmīkaravājivāraṇāś caturtʰipūrvāś ca tadāptivāraṇāḥ //

Strophe: 9 
Verse: ab    
r̥kṣe [K. rikte] titʰau vyatipātaduṣṭe yo yāti mohāt kʰalu vaidʰr̥te /
Verse: cd    
sa nāśam āyāty acireṇa yātā [K. rājā] rāje 'va daivajñavilomaceṣṭaḥ //

Strophe: 10 
Verse: ab    
ārogyam r̥kṣeṇa dʰanaṃ kṣaṇena kāryasya siddʰis titʰinā śubʰena /
Verse: cd    
rāśyudgamena 'dʰvani siddʰim āhuḥ prāyaḥ śubʰāni [K. sukʰāni] kṣaṇadākareṇa //

Strophe: 11_[K._om.] 
Verse: ab    
na rājate bʰūriguṇānvitā 'pi vyarhtabyayasya kṣitipasya yātrā /
Verse: cd    
śukre praṇaṣṭe dʰanadarpitasya vivāhayātreva jarārdditasya //

Strophe: 12 
Verse: ab    
pratiśukrabudʰāśanivr̥ṣṭihatā dig adʰaḥ kurute nr̥patiṃ gamane /
Verse: cd    
madirāmuditā madanākulitā pramade 'va kulam paraveśmaratā //

Strophe: 13 
Verse: ab    
vīryānvitair yāyibʰir ātmabʰadraiḥ kleśaṃ [K. kleśed] vinā hanti camūm arīṇām /
Verse: cd    
trailokyalābʰe 'py asamāptakāryāṃ tr̥ṣṇāṃ yatʰā cīrapʰalāmbutuṣṭaḥ //

Strophe: 14 
Verse: ab    
sarpis tilaudanaṣaiḥ [K. tilodanajʰaṣaiḥ] payasā ca bʰuktvā pūrvādi vāraṇaratʰāśvanarair gatasya /
Verse: cd    
soḍʰum pratāpam arayo na nrpasya śaktā gandʰadvipasya kalabʰā iva gandʰadānam [K. dānagandʰam] //

Strophe: 15 
Verse: ab    
ekataś ca sakalāni nimittāny ekataś ca manasaḥ pariśuddʰiḥ /
Verse: cd    
cetaso 'sti [K. 'pi] sahasā na [K. 'sti] raṇe bʰīr māruto 'pi vijayājayahetuḥ //

Strophe: 16 
Verse: ab    
bʰūriśūravaravājikuñjarā jñātayuddʰagatayo 'bʰimāninaḥ /
Verse: cd    
kva 'pi yānti gʰanatūlarāśivan mārutābʰihatavakṣaso 'rayaḥ //

Strophe: 17 
Verse: ab    
anulomagate [K. anulomagatau] pradakṣiṇe surabʰau dehasukʰe 'nile gataḥ /
Verse: cd    
timirāṇi gabʰastimān iva prasabʰaṃ hanti balāni vidviṣām //

Strophe: 18 
Verse: ab    
upapattir ayatnato yadā tr̥ṇapānāśanaratnavāsasām //
Verse: cd    
pramadākṣitināgavājināṃ vijayadvāram apāvr̥taṃ tadā //

Strophe: 19 
Verse: ab    
lagnasya ye 'ṃśā hy uditā [K. uditā] graho yas teṣu stʰito lagnapʰalaṃ sa dʰatte /
Verse: cd    
yas tān atītaḥ sa bʰaved dvitīyaḥ stʰāneṣu śeṣeṣv api cintyam etat [K. cintanīyam] //

Strophe: 20 
Verse: ab    
gato 'nukūlair grahabʰāgnimārutair mano 'bdavidyutsvanavr̥ṣṭikārmukaiḥ /
Verse: cd    
ripoḥ pramatʰnāti raṇājire camūṃ dvipaḥ samūlāṃ sarasī 'va padminīm //

Strophe: 21 
Verse: ab    
daivena hīnaḥ parabʰīṣaṇārtʰaṃ yāto 'tikr̥ccʰreṇa nayaty ahāni /
Verse: cd    
svaśaktyatīto nr̥paveśmanī 'va kr̥tvā pratijñām prativādibʰītaḥ //

Strophe: 22 
Verse: ab    
daivānvitaḥ sādʰujanopakārī prabʰāvamantrodyamaśaktiyuktaḥ /
Verse: cd    
bʰuṅkte mahīṃ samyag avāpya yātrāṃ sasahyavindyācalapāriyātrām //

Strophe: 23 
Verse: ab    
gocareṇa śubʰadaḥ śaśī na ced aṣṭavargapariśodʰito 'pi[K'tʰa] /
Verse: cd    
pūrvavāyur iva puṣpakālajo yāyinām pʰalavināśakr̥d bʰavet //

Strophe: 24 
Verse: ab    
āśritya candrasya balābalāni grahāḥ prayaccʰanti śubʰāśubʰāni /
Verse: cd    
manaḥsametāni yatʰendriyāṇi karmārhatāṃ [K. karmaṇyatāṃ] yānti na kevalāni //

Strophe: 25 
Verse: ab    
sarvataḥ kṣutam aśobʰanam uktaṃ goḥ kṣutaṃ [K. gokṣutam] maraṇaṃ eva karoti /
Verse: cd    
kecid āhur apʰalaṃ bakād ca [K. hi balād] yad vr̥ddʰapīnasitabālākr̥taṃ ca //

Strophe: 26 
Verse: ab    
śakunatitʰibʰalābʰe cʰattraśayyāsanādyaṃ padam api vijigīṣuś cālayec cʰradadʰānaḥ [K. cʰraddʰadʰānaḥ] /
Verse: cd    
yadi śakunanimittasvapnacetoviśuddʰir [K. śakunanimitte 'sya svacetoviśuddʰir] na bʰavati tad aniṣṭaṃ sarvakāryeṣu yānam //

Strophe: 27 
Verse: ab    
dinakr̥ddivase tatʰā 'ṃśake yātrā lagnagate 'tʰavā ravau /
Verse: cd    
saṃtāpāyati smarāturā [K. smarāturaṃ] veśye 'vā 'rtʰavivarjitaṃ naram //

Strophe: 28 
Verse: ab    
udaye śaśino 'ṃśake 'hni bʰavati gato na cireṇa durmanāḥ //
Verse: cd    
pramadām iva jātayauvanāṃ [K. yātayauvanāṃ] ratyartʰaṃ samavāpya karkaśaḥ //

Strophe: 29 
Verse: ab    
bʰaumodaye 'ṃśe 'hani 'sya yātrā karoti bandʰaṃ vadʰam artʰanāśam /
Verse: cd    
saṃsevitā 'pāpaparāṅmukʰena manobʰavāndʰena parāṅgane 'va //

Strophe: 30 
Verse: ab    
budʰasya lagnāṃśakavāsareṣu yātrā naraṃ prīṇayati prakāmam /
Verse: cd    
bʰāvānuraktā pravarāṅgane 'va vidagdʰaceṣṭā madanābʰitaptam [K. madanābʰibʰūtam] //

Strophe: 31 
Verse: ab    
guror vilagnāṃśadineṣu yātrā śubʰānu [K. hitānu]bandʰepsitakāmadā ca / (BY 5.31--33)
Verse: cd    
jāye 'va bʰartur manaso 'nukūlā kulābʰivr̥ddʰyai ratidā hitā ca //

Strophe: 32 
Verse: ab    
yātrā bʰr̥gor aṃśadinodayeṣu prīṇāti kāmair vividʰair yiyāsum /
Verse: cd    
vilāsinī kāmavaśopayātam bʰāvair anekair madanāture 'va //

Strophe: 33 
Verse: ab    
dyulagnabʰāgeṣu śaneś ca yātrā prāṇaccʰidādīn pracinoti [K. pratanoti] doṣān /
Verse: cd    
anyaprasaktā vanite 'va mohāt saṃṣevitā [K. mohān niṣevitā] manmatʰamohitena //

Strophe: 34 
Verse: ab    
lagnena hīnā 'nyaguṇānvitāpi prītiṃ na yātrā manasaḥ karoti /
Verse: cd    
svalaṅkr̥tā rūpasamanvitā 'pi prabʰraṣṭaśīlā vanite 'va puṃsaḥ //

Strophe: 35 
Verse: ab    
lagnasya śuddʰiḥ śakunair nimittair vijñāyate 'ntaḥkaraṇena samyak /
Verse: cd    
ananyabʰāvāśrayasaṃpravr̥ttaiḥ kaulī 'va puṃsaś caritair videśe //

Strophe: 36 
Verse: ab    
cʰāyā śubʰāśubʰapʰalāni nivedayantī lakṣyā manuṣyapaśupakṣiṣu lakṣaṇajñaiḥ /
Verse: cd    
tejoguṇān bahir api pravikāśayantī dīpaprabʰā spʰaṭikaratnagʰaṭastʰitaiva [K. spʰaṭikaratnagʰaṭastʰite 'va] //

Strophe: 37 
Verse: ab    
snigʰadvijatvaṅnakʰaromakeśā cʰāyā sugandʰā ca mahīsamuttʰā /
Verse: cd    
tuṣṭyartʰalābʰābʰiudayān karoti dʰarmasya ca 'hany ahani pravr̥ddʰim //

Strophe: 38 
Verse: ab    
snigdʰā sitā ca haritā nayanābʰirāmā saubʰāgyamārdavasukʰābʰyudayān karoti /
Verse: cd    
sarvārtʰasiddʰijananī jananī 'va cāpyā [K. ''pyā] cʰāyā pʰalaṃ tanubʰr̥tāṃ śubʰam ādadʰāti //

Strophe: 39 
Verse: ab    
caṇḍā 'dʰr̥ṣyā padmahemāgnivarṇā yuktā tejovikramaiḥ sapratāpaiḥ /
Verse: cd    
āgneyī 'ti prāṇināṃ syāj jayāya kṣipraṃ siddʰiṃ vāñcʰitārtʰasya dʰatte //

Strophe: 40 
Verse: ab    
malinaparuṣakr̥ṣṇā pāpagandʰā 'nilottʰā janayati vadʰabandʰavyādʰyanartʰārtʰanāśān /
Verse: cd    
spʰaṭikasadr̥śarūpā bʰāgyayuktā 'tyudārā nidʰir iva gaganottʰā śreyasāṃ svaccʰavarṇā // E40



Next part



This text is part of the TITUS edition of Varahamihira, Yogayatra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.